Occurrences

Kirātārjunīya

Kirātārjunīya
Kir, 1, 9.2 vibhajya naktaṃdinam astatandriṇā vitanyate tena nayena pauruṣam //
Kir, 1, 17.2 vitanvati kṣemam adevamātṛkāś cirāya tasmin kuravaś cakāsati //
Kir, 2, 40.1 kim asāmayikaṃ vitanvatā manasaḥ kṣobham upāttaraṃhasaḥ /
Kir, 3, 42.2 vitānabhūtaṃ vitataṃ pṛthivyāṃ yaśaḥ samūhann iva digvikīrṇam //
Kir, 3, 60.1 anujagur atha divyaṃ dundubhidhvānam āśāḥ surakusumanipātair vyomni lakṣmīr vitene /
Kir, 5, 11.2 phaṇabhṛtām abhito vitataṃ tataṃ dayitaramyalatābakulaiḥ kulaiḥ //
Kir, 5, 15.1 vitataśīkararāśibhir ucchritair upalarodhavivartibhir ambubhiḥ /
Kir, 5, 45.1 kṣipati yo 'nuvanaṃ vitatāṃ bṛhadbṛhatikām iva raucanikīṃ rucam /
Kir, 6, 10.1 upalāhatoddhatataraṅgadhṛtaṃ javinā vidhūtavitataṃ marutā /
Kir, 9, 60.2 vāruṇī paraguṇātmaguṇānāṃ vyatyayaṃ vinimayaṃ nu vitene //
Kir, 10, 3.2 aviralavitateva śakragopair aruṇitanīlatṛṇolapā dharitrī //
Kir, 10, 4.2 pratiravavitato vanāni cakre mukharasam utsukahaṃsasārasāni //
Kir, 10, 12.2 havir iva vitataḥ śikhāsamūhaiḥ samabhilaṣann upavedi jātavedāḥ //
Kir, 10, 18.2 yugapad ṛtugaṇasya saṃnidhānaṃ viyati vane ca yathāyathaṃ vitene //
Kir, 10, 19.2 vyavahitarativigrahair vitene jalagurubhiḥ stanitair digantareṣu //
Kir, 10, 22.2 parabhṛtayuvatiḥ svanaṃ vitene navanavayojitakaṇṭharāgaramyam //
Kir, 10, 38.2 avihitaharisūnuvikriyāṇi tridaśavadhūṣu manobhavaṃ vitenuḥ //
Kir, 10, 61.2 adhikavitatalocanaṃ vadhūnām ayugapad unnamitabhru vīkṣitaṃ ca //
Kir, 12, 11.2 jyotir upari śiraso vitataṃ jagṛhe nijān munidivaukasāṃ pathaḥ //
Kir, 12, 22.1 anujānumadhyamavasaktavitatavapuṣā mahāhinā /
Kir, 13, 26.2 sa javena patan paraḥśatānāṃ patatāṃ vrāta ivāravaṃ vitene //
Kir, 14, 31.2 vitatya pakṣadvayam āyataṃ babhau vibhur guṇānām uparīva madhyagaḥ //
Kir, 14, 47.2 mahīyasī vṛṣṭir ivānileritā ravaṃ vitene gaṇamārgaṇāvaliḥ //
Kir, 14, 49.1 patatsu śastreṣu vitatya rodasī samantatas tasya dhanur dudhūṣataḥ /
Kir, 15, 53.1 sampaśyatām iti śivena vitāyamānaṃ lakṣmīvataḥ kṣitipates tanayasya vīryam /
Kir, 16, 20.1 dhanuḥ prabandhadhvanitaṃ ruṣeva sakṛd vikṛṣṭā vitateva maurvī /
Kir, 16, 51.2 vidīryamāṇāśmaninādadhīraṃ dhvaniṃ vitanvann akṛśaḥ kṛśānuḥ //
Kir, 16, 56.2 kṛtāspadās tapta ivāyasi dhvaniṃ payonipātāḥ prathame vitenire //
Kir, 16, 57.2 vrajadbhir ārdrendhanavat parikṣayaṃ jalair vitene divi dhūmasaṃtatiḥ //
Kir, 17, 20.1 vitanvatas tasya śarāndhakāraṃ trastāni sainyāni ravaṃ niśemuḥ /
Kir, 18, 20.1 muditamadhuliho vitānīkṛtāḥ sraja upari vitatya sātānikīḥ /