Occurrences

Suśrutasaṃhitā

Suśrutasaṃhitā
Su, Cik., 3, 40.1 svedayitvā sthite samyak pañcāṅgīṃ vitaredbhiṣak /
Su, Cik., 7, 35.1 mūtramārgaviśodhanārthaṃ cāsmai guḍasauhityaṃ vitaret uddhṛtya cainaṃ madhughṛtābhyaktavraṇaṃ mūtraviśodhanadravyasiddhāmuṣṇāṃ saghṛtāṃ yavāgūṃ pāyayetobhayakālaṃ trirātraṃ trirātrādūrdhvaṃ guḍapragāḍhena payasā mṛdvodanamalpaṃ bhojayeddaśarātraṃ mūtrāsṛgviśuddhyarthaṃ vraṇakledanārthaṃ ca daśarātrādūrdhvaṃ phalāmlair jāṅgalarasair upācaret tato daśarātraṃ cainamapramattaḥ svedayet snehena dravasvedena vā kṣīravṛkṣakaṣāyeṇa cāsya vraṇaṃ prakṣālayet rodhramadhukamañjiṣṭhāprapauṇḍarīkakalkair vraṇaṃ pratigrāhayet eteṣveva haridrāyuteṣu tailaṃ ghṛtaṃ vā vipakvaṃ vraṇābhyañjanamiti styānaśoṇitaṃ cottarabastibhir upācaret saptarātrācca svamārgamapratipadyamāne mūtre vraṇaṃ yathoktena vidhinā dahedagninā svamārgapratipanne cottarabastyāsthāpanānuvāsanair upācarenmadhurakaṣāyair iti yadṛcchayā vā mūtramārgapratipannām antarāsaktāṃ śukrāśmarīṃ śarkarāṃ vā srotasāpaharet evaṃ cāśakye vidārya nāḍīṃ śastreṇa baḍiśenoddharet /
Su, Cik., 9, 5.1 tataḥ śāliṣaṣṭikayavagodhūmakoradūṣaśyāmākoddālakādīnanavān bhuñjīta mudgāḍhakyor anyatarasya yūṣeṇa sūpena vā nimbapatrāruṣkaravyāmiśreṇa maṇḍūkaparṇyavalgujāṭarūṣakarūpikāpuṣpaiḥ sarpiḥ siddhaiḥ sarṣapatailasiddhair vā tiktavargeṇa vābhihitena māṃsasātmyāya vā jāṅgalamāṃsam amedaskaṃ vitaret tailaṃ vajrakamabhyaṅgārthe āragvadhādikaṣāyamutsādanārthe pānapariṣekāvagāhādiṣu ca khadirakaṣāyam ityeṣa āhārācāravibhāgaḥ //
Su, Cik., 29, 12.2 tasya jīrṇe some chardirutpadyate tataḥ śoṇitāktaṃ kṛmivyāmiśraṃ charditavate sāyaṃ śṛtaśītaṃ kṣīraṃ vitaret tatastṛtīye 'hani kṛmivyāmiśramatisāryate sa tenāniṣṭapratigrahabhuktaprabhṛtibhir viśeṣair vinirmuktaḥ śuddhatanur bhavati tataḥ sāyaṃ snātāya pūrvavadeva kṣīraṃ vitaret /
Su, Cik., 29, 12.2 tasya jīrṇe some chardirutpadyate tataḥ śoṇitāktaṃ kṛmivyāmiśraṃ charditavate sāyaṃ śṛtaśītaṃ kṣīraṃ vitaret tatastṛtīye 'hani kṛmivyāmiśramatisāryate sa tenāniṣṭapratigrahabhuktaprabhṛtibhir viśeṣair vinirmuktaḥ śuddhatanur bhavati tataḥ sāyaṃ snātāya pūrvavadeva kṣīraṃ vitaret /
Su, Cik., 29, 12.5 tataḥ sāyaṃ pūrvavadeva kṣīraṃ vitaret /
Su, Cik., 29, 12.6 evaṃ pañcamaṣaṣṭhayor divasayor varteta kevalam ubhayakālam asmai kṣīraṃ vitaret tataḥ saptame 'hani nirmāṃsas tvagasthibhūtaḥ kevalaṃ somaparigrahād evocchvasiti /
Su, Cik., 29, 12.11 tato daśame 'hanyetadeva vitaret tato 'sya tvak sthiratām upaiti /
Su, Cik., 38, 39.1 vitarecca tadāvāpamante dviprasṛtonmitam /
Su, Cik., 39, 11.1 trīnaṃśān vitaredbhoktumāturāyaudanaṃ mṛdu /
Su, Ka., 3, 9.2 dagdhvā sarājadrumasomavalkāṃstadbhasma śītaṃ vitaret saraḥsu //
Su, Utt., 12, 32.1 kṣārāñjanaṃ vā vitaredbalāsagrathitāpaham /
Su, Utt., 12, 42.3 rasakriyāṃ vā vitaretsamyakpākajighāṃsayā //
Su, Utt., 15, 33.1 vitarecca yathādoṣamabhiṣyandakriyāvidhim /
Su, Utt., 18, 27.1 vitarettarpaṇoktaṃ tu dhūmaṃ hitvā tu ropaṇam /
Su, Utt., 39, 143.1 savyoṣaṃ vitarettakraṃ kaphārocakapīḍite /
Su, Utt., 40, 131.2 yavāgūrvitareccāsya vātaghnair dīpanaiḥ kṛtāḥ //
Su, Utt., 40, 157.1 hitāya nityaṃ vitaredvibhajya yogāṃśca tāṃstān bhiṣagapramattaḥ //
Su, Utt., 40, 178.2 peyādiṃ vitaret samyagdīpanīyopasaṃbhṛtam //
Su, Utt., 43, 17.1 sakṣaudraṃ vitaredbastau tailaṃ madhukasādhitam /
Su, Utt., 43, 22.2 yavānnaṃ vitareccāsya saviḍaṅgamataḥ param //
Su, Utt., 47, 25.1 pṛthvīkadīpyakamahauṣadhahiṅgubhir vā sauvarcalena ca yutaṃ vitaret sukhāya /
Su, Utt., 47, 32.1 piṣṭaiḥ sapadmakayutairapi sārivādyaiḥ sekaṃ jalaiśca vitaredamalaiḥ suśītaiḥ /
Su, Utt., 47, 73.1 śītamikṣurasaṃ manthaṃ vitarecceritaṃ vidhim /
Su, Utt., 48, 25.1 drākṣāpragāḍhaṃ ca hitāya vaidyastṛṣṇārditebhyo vitarennarebhyaḥ /
Su, Utt., 49, 26.2 vitarecca yathādoṣaṃ śastaṃ vidhimanantaram //
Su, Utt., 55, 26.2 yogāṃśca vitaredatra pūrvoktānaśmarībhidaḥ //
Su, Utt., 57, 14.1 kṣaudrāyutāni vitarenmukhabodhanārthamanyāni tiktakaṭukāni ca bheṣajāni /
Su, Utt., 57, 16.1 icchābhighātabhayaśokahate 'ntaragnau bhāvān bhavāya vitaret khalu śakyarūpān /
Su, Utt., 60, 35.1 atimuktakakundābjaiḥ puṣpaiśca vitaredbalim /
Su, Utt., 64, 82.2 grāsāntareṣu vitaredvamanīyadhūmān śvāsādiṣu prathitadṛṣṭaguṇāṃśca lehān //