Occurrences

Ṛgveda
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Kirātārjunīya
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇusmṛti
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Gītagovinda
Kathāsaritsāgara
Narmamālā
Nibandhasaṃgraha
Rasamañjarī
Rasendracūḍāmaṇi
Sūryaśatakaṭīkā
Tantrasāra
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Śukasaptati
Bhāvaprakāśa
Haṃsadūta
Kokilasaṃdeśa
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Ṛgveda
ṚV, 10, 68, 3.2 bṛhaspatiḥ parvatebhyo vitūryā nir gā ūpe yavam iva sthivibhyaḥ //
Mahābhārata
MBh, 1, 35, 8.2 mayaivaitad vitīrṇaṃ vai vacanaṃ manasāmarāḥ /
MBh, 1, 51, 1.3 icchāmyahaṃ varam asmai pradātuṃ tan me viprā vitaradhvaṃ sametāḥ //
MBh, 1, 107, 16.1 śataṃ ca kila putrāṇāṃ vitīrṇaṃ me tvayā purā /
MBh, 2, 21, 2.1 trayāṇāṃ kena te rājan yoddhuṃ vitarate manaḥ /
MBh, 2, 63, 31.3 mano hi me vitarati naikaṃ tvaṃ varam arhasi //
MBh, 3, 42, 17.2 dṛṣṭiṃ te vitarāmo 'dya bhavān arho hi darśanam //
MBh, 3, 77, 26.2 yo me vitarasi prāṇān adhiṣṭhānaṃ ca pārthiva //
MBh, 3, 133, 27.3 na te tulyo vidyate vākpralāpe tasmād dvāraṃ vitarāmyeṣa bandī //
MBh, 3, 163, 45.2 yat te manogataṃ vīra tad brūhi vitarāmyaham /
MBh, 12, 306, 6.1 tato māṃ bhagavān āha vitariṣyāmi te dvija /
Rāmāyaṇa
Rām, Ay, 1, 35.1 atha rājavitīrṇeṣu vividheṣv āsaneṣu ca /
Rām, Ay, 19, 13.2 rājyasya ca vitīrṇasya punar eva nivartane //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 10, 2.2 vitaret paṭulaghvannaṃ punar yogāṃśca dīpanān //
AHS, Cikitsitasthāna, 16, 38.2 mṛddveṣaṇāya tallaulye vitared bhāvitāṃ mṛdam //
Bhallaṭaśataka
BhallŚ, 1, 3.2 caurā ivātimṛdavo mahatāṃ kavīnām arthāntarāṇy api haṭhād vitaranti śabdāḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 58.2 tavāpi pūrayāmīti mahyaṃ bāṇaṃ vitīrṇavān //
BKŚS, 6, 9.2 tasmai vitīrṇavān svapne devadevaḥ śaraṃ hariḥ //
BKŚS, 12, 64.1 kebhyaścit kupitaḥ śāpān kebhyaścid vitaran karān /
BKŚS, 15, 146.2 gurū me gurave gās tāḥ prītau vitaratām iti //
BKŚS, 18, 166.2 śāṭakaṃ pāṭayitvāham ardhaṃ tasyai vitīrṇavān //
BKŚS, 22, 139.2 ā caturvedacaṇḍālaṃ vitatāra nidhīn api //
BKŚS, 22, 312.1 paugaṇḍāya vitīrṇayāpi vidhinā yasmād vaṇikkanyayā citropāyaparaṃparācaturayā prāptaḥ patir vāñchitaḥ /
BKŚS, 23, 29.2 vitaraty arthivargāya tasyaiṣa tumulo dhvaniḥ //
Daśakumāracarita
DKCar, 1, 1, 1.2 jyotiścakrākṣadaṇḍastribhuvanavijayastambhadaṇḍo 'ṅghridaṇḍaḥ śreyastraivikramaste vitaratu vibudhadveṣiṇāṃ kāladaṇḍaḥ //
DKCar, 1, 1, 61.3 tadenaṃ gṛhāṇetyuktvā daivānukūlyena mahyaṃ taṃ vyataran //
Harṣacarita
Harṣacarita, 1, 81.1 alpīyasaiva kālena sa te śāpaśokaviratiṃ vitariṣyatīti //
Harṣacarita, 1, 90.1 tataḥ krameṇa dhruvapravṛttāṃ dharmadhenum ivādhodhāvamānadhavalapayodharām uddhuradhvanim andhakamathanamaulimālatīmālikām ālīyamānavālakhilyaruddharodhasam arundhatīdhautatāravatvacam tvaṅgattuṅgataraṅgatarattaralataratāratārakām tāpasavitīrṇataralatilodakapulakitapulinām āplavanapūtapitāmahapātitapitṛpiṇḍapāṇḍuritapārām paryantasuptasaptarṣikuśaśayanasūcitasūryagrahasūtakopavāsām ācamanaśuciśacīpatimucyamānārcanakusumanikaraśārāṃ śivapurapatitanirmālyamandaradāmakām anādaradāritamandaradarīdṛṣadam anekanākanāyakanikāyakāminīkucakalaśavilulitavigrahām grāhagrāvagrāmaskhalanamukharitasrotasam suṣumṇāsrutaśaśisudhāśīkarastabakatārakitatīrām dhiṣaṇāgnikāryadhūmadhūsaritasaikatām siddhaviracitavālukāliṅgalaṅghanatrāsavidrutavidyādharāṃ nirmokamuktimiva gaganoragasya līlālalāṭikām iva triviṣṭapaviṭasya vikrayavīthīm iva puṇyapaṇyasya dattārgalām iva narakanagaradvārasya aṃśukoṣṇīṣapaṭṭikām iva sumerunṛpasya dugūlakadalikām iva kailāsakuñjarasya paddhatimivāpavargasya nemim iva kṛtayugasya saptasāgararājamahiṣīṃ mandākinīm anusarantī martyalokam avatatāra //
Kirātārjunīya
Kir, 3, 26.1 yogaṃ ca taṃ yogyatamāya tasmai tapaḥprabhāvād vitatāra sadyaḥ /
Kir, 5, 31.2 jyotsnāśaṅkām iva vitarati haṃsaśyenī madhye 'py ahnaḥ sphaṭikarajatabhitticchāyā //
Kir, 18, 43.2 samprāpnuyāṃ vijayam īśa yayā samṛddhyā tāṃ bhūtanātha vibhutāṃ vitarāhaveṣu //
Kir, 18, 46.2 avitathaphalam āśirvādam āropayanto vijayi vividham astraṃ lokapālā viteruḥ //
Matsyapurāṇa
MPur, 120, 38.3 varaṃ vitaratādyaiva prasādaṃ madhusūdanāt //
Suśrutasaṃhitā
Su, Cik., 3, 40.1 svedayitvā sthite samyak pañcāṅgīṃ vitaredbhiṣak /
Su, Cik., 7, 35.1 mūtramārgaviśodhanārthaṃ cāsmai guḍasauhityaṃ vitaret uddhṛtya cainaṃ madhughṛtābhyaktavraṇaṃ mūtraviśodhanadravyasiddhāmuṣṇāṃ saghṛtāṃ yavāgūṃ pāyayetobhayakālaṃ trirātraṃ trirātrādūrdhvaṃ guḍapragāḍhena payasā mṛdvodanamalpaṃ bhojayeddaśarātraṃ mūtrāsṛgviśuddhyarthaṃ vraṇakledanārthaṃ ca daśarātrādūrdhvaṃ phalāmlair jāṅgalarasair upācaret tato daśarātraṃ cainamapramattaḥ svedayet snehena dravasvedena vā kṣīravṛkṣakaṣāyeṇa cāsya vraṇaṃ prakṣālayet rodhramadhukamañjiṣṭhāprapauṇḍarīkakalkair vraṇaṃ pratigrāhayet eteṣveva haridrāyuteṣu tailaṃ ghṛtaṃ vā vipakvaṃ vraṇābhyañjanamiti styānaśoṇitaṃ cottarabastibhir upācaret saptarātrācca svamārgamapratipadyamāne mūtre vraṇaṃ yathoktena vidhinā dahedagninā svamārgapratipanne cottarabastyāsthāpanānuvāsanair upācarenmadhurakaṣāyair iti yadṛcchayā vā mūtramārgapratipannām antarāsaktāṃ śukrāśmarīṃ śarkarāṃ vā srotasāpaharet evaṃ cāśakye vidārya nāḍīṃ śastreṇa baḍiśenoddharet /
Su, Cik., 9, 5.1 tataḥ śāliṣaṣṭikayavagodhūmakoradūṣaśyāmākoddālakādīnanavān bhuñjīta mudgāḍhakyor anyatarasya yūṣeṇa sūpena vā nimbapatrāruṣkaravyāmiśreṇa maṇḍūkaparṇyavalgujāṭarūṣakarūpikāpuṣpaiḥ sarpiḥ siddhaiḥ sarṣapatailasiddhair vā tiktavargeṇa vābhihitena māṃsasātmyāya vā jāṅgalamāṃsam amedaskaṃ vitaret tailaṃ vajrakamabhyaṅgārthe āragvadhādikaṣāyamutsādanārthe pānapariṣekāvagāhādiṣu ca khadirakaṣāyam ityeṣa āhārācāravibhāgaḥ //
Su, Cik., 29, 12.2 tasya jīrṇe some chardirutpadyate tataḥ śoṇitāktaṃ kṛmivyāmiśraṃ charditavate sāyaṃ śṛtaśītaṃ kṣīraṃ vitaret tatastṛtīye 'hani kṛmivyāmiśramatisāryate sa tenāniṣṭapratigrahabhuktaprabhṛtibhir viśeṣair vinirmuktaḥ śuddhatanur bhavati tataḥ sāyaṃ snātāya pūrvavadeva kṣīraṃ vitaret /
Su, Cik., 29, 12.2 tasya jīrṇe some chardirutpadyate tataḥ śoṇitāktaṃ kṛmivyāmiśraṃ charditavate sāyaṃ śṛtaśītaṃ kṣīraṃ vitaret tatastṛtīye 'hani kṛmivyāmiśramatisāryate sa tenāniṣṭapratigrahabhuktaprabhṛtibhir viśeṣair vinirmuktaḥ śuddhatanur bhavati tataḥ sāyaṃ snātāya pūrvavadeva kṣīraṃ vitaret /
Su, Cik., 29, 12.5 tataḥ sāyaṃ pūrvavadeva kṣīraṃ vitaret /
Su, Cik., 29, 12.6 evaṃ pañcamaṣaṣṭhayor divasayor varteta kevalam ubhayakālam asmai kṣīraṃ vitaret tataḥ saptame 'hani nirmāṃsas tvagasthibhūtaḥ kevalaṃ somaparigrahād evocchvasiti /
Su, Cik., 29, 12.11 tato daśame 'hanyetadeva vitaret tato 'sya tvak sthiratām upaiti /
Su, Cik., 38, 39.1 vitarecca tadāvāpamante dviprasṛtonmitam /
Su, Cik., 39, 11.1 trīnaṃśān vitaredbhoktumāturāyaudanaṃ mṛdu /
Su, Ka., 3, 9.2 dagdhvā sarājadrumasomavalkāṃstadbhasma śītaṃ vitaret saraḥsu //
Su, Utt., 12, 32.1 kṣārāñjanaṃ vā vitaredbalāsagrathitāpaham /
Su, Utt., 12, 42.3 rasakriyāṃ vā vitaretsamyakpākajighāṃsayā //
Su, Utt., 15, 33.1 vitarecca yathādoṣamabhiṣyandakriyāvidhim /
Su, Utt., 18, 27.1 vitarettarpaṇoktaṃ tu dhūmaṃ hitvā tu ropaṇam /
Su, Utt., 39, 143.1 savyoṣaṃ vitarettakraṃ kaphārocakapīḍite /
Su, Utt., 40, 131.2 yavāgūrvitareccāsya vātaghnair dīpanaiḥ kṛtāḥ //
Su, Utt., 40, 157.1 hitāya nityaṃ vitaredvibhajya yogāṃśca tāṃstān bhiṣagapramattaḥ //
Su, Utt., 40, 178.2 peyādiṃ vitaret samyagdīpanīyopasaṃbhṛtam //
Su, Utt., 43, 17.1 sakṣaudraṃ vitaredbastau tailaṃ madhukasādhitam /
Su, Utt., 43, 22.2 yavānnaṃ vitareccāsya saviḍaṅgamataḥ param //
Su, Utt., 47, 25.1 pṛthvīkadīpyakamahauṣadhahiṅgubhir vā sauvarcalena ca yutaṃ vitaret sukhāya /
Su, Utt., 47, 32.1 piṣṭaiḥ sapadmakayutairapi sārivādyaiḥ sekaṃ jalaiśca vitaredamalaiḥ suśītaiḥ /
Su, Utt., 47, 73.1 śītamikṣurasaṃ manthaṃ vitarecceritaṃ vidhim /
Su, Utt., 48, 25.1 drākṣāpragāḍhaṃ ca hitāya vaidyastṛṣṇārditebhyo vitarennarebhyaḥ /
Su, Utt., 49, 26.2 vitarecca yathādoṣaṃ śastaṃ vidhimanantaram //
Su, Utt., 55, 26.2 yogāṃśca vitaredatra pūrvoktānaśmarībhidaḥ //
Su, Utt., 57, 14.1 kṣaudrāyutāni vitarenmukhabodhanārthamanyāni tiktakaṭukāni ca bheṣajāni /
Su, Utt., 57, 16.1 icchābhighātabhayaśokahate 'ntaragnau bhāvān bhavāya vitaret khalu śakyarūpān /
Su, Utt., 60, 35.1 atimuktakakundābjaiḥ puṣpaiśca vitaredbalim /
Su, Utt., 64, 82.2 grāsāntareṣu vitaredvamanīyadhūmān śvāsādiṣu prathitadṛṣṭaguṇāṃśca lehān //
Viṣṇusmṛti
ViSmṛ, 59, 12.1 yajñārthaṃ bhikṣitam avāptam arthaṃ sakalam eva vitaret //
Śatakatraya
ŚTr, 3, 91.1 vitīrṇe sarvasve taruṇakaruṇāpūrṇahṛdayāḥ smarantaḥ saṃsāre viguṇapariṇāmāṃ vidhigatim /
Bhāgavatapurāṇa
BhāgPur, 3, 15, 24.2 nārādhanaṃ bhagavato vitaranty amuṣya saṃmohitā vitatayā bata māyayā te //
BhāgPur, 3, 23, 7.2 tān eva te madanusevanayāvaruddhān dṛṣṭiṃ prapaśya vitarāmy abhayān aśokān //
BhāgPur, 3, 24, 40.2 vitariṣye yayā cāsau bhayaṃ cātitariṣyati //
BhāgPur, 4, 14, 15.2 lokānviśokānvitaratyathānantyamasaṅginām //
BhāgPur, 4, 20, 25.2 smṛtiṃ punarvismṛtatattvavartmanāṃ kuyogināṃ no vitaratyalaṃ varaiḥ //
BhāgPur, 4, 21, 36.1 aho mamāmī vitarantyanugrahaṃ hariṃ guruṃ yajñabhujāmadhīśvaram /
Bhāratamañjarī
BhāMañj, 1, 258.2 tuṣṭastayārthito rājño vitatāra varaṃ vaśī //
BhāMañj, 1, 350.1 vitīrṇaṃ pūruṇā prāpya tāruṇyamatha pārthivaḥ /
BhāMañj, 1, 435.2 tatte 'haṃ vitarāmyenāmiti dāśādhipo 'vadat //
BhāMañj, 1, 449.1 vitīrṇāmatha putreṇa prāpya satyavatīṃ nṛpaḥ /
BhāMañj, 1, 617.1 vitīrya kaśyapāyorvīṃ vrajantaṃ jaladhestaṭīm /
BhāMañj, 1, 1173.1 vitīrya tebhyo rājyārdham avijñātāntaraḥ paraiḥ /
BhāMañj, 1, 1393.1 tayorvitīryeti varaṃ tuṣṭaḥ prāyāttriviṣṭapam /
BhāMañj, 5, 435.2 mādhavī nāma tāmeva vitīryāpnotu vājinaḥ //
BhāMañj, 5, 644.1 vitīrṇāṃ kūṭaputrāya sutāṃ dāśārṇabhūpatiḥ /
BhāMañj, 5, 652.2 āmantrya drupadaṃ prāyādvitīrya draviṇaṃ bahu //
BhāMañj, 7, 102.2 vitīrṇaṃ narakāyaitannijāstraṃ bhūmisūnave //
BhāMañj, 7, 374.1 pātre vitaratāṃ pṛthvīṃ rakṣatāṃ śaraṇāgatam /
BhāMañj, 7, 549.2 āruroha rathaṃ vīro vitīrṇaṃ hariṇā nijam //
BhāMañj, 8, 145.1 gāṇḍīvaṃ vitarānyasmai tvāṃ brūyādyaḥ sa te dhruvam /
BhāMañj, 11, 91.1 ityuktvāstropahārāya cūḍāratnaṃ vitīrya saḥ /
BhāMañj, 13, 160.1 vitīrṇāṃ sṛñjayenātha kanyāṃ kālena nāradaḥ /
BhāMañj, 13, 397.2 vitatāra sutāṃ tasmai vibhavaṃ ca yathocitam //
BhāMañj, 13, 453.1 ityavijñātaśīlebhyo hīnebhyo vitarañśriyam /
BhāMañj, 13, 479.2 vitīrṇo 'dya tvayā kāmādahaṃ śīlābhidho guṇaḥ //
BhāMañj, 13, 483.2 tasmai tvayā vitīrṇaṃ hi śīlaṃ śīlavibhūṣaṇa //
BhāMañj, 13, 557.1 vitīrya sāgaradvīpasaṃjātaṃ sā phaladvayam /
BhāMañj, 13, 607.2 na vārayāmi te māṃsaṃ vitarāmi na te svayam //
BhāMañj, 13, 620.2 bhadra madgṛhamāpto 'si vitarāmi tavepsitam //
BhāMañj, 13, 647.1 karābhyāṃ śiśunānena vitīrṇaṃ salilāñjalim /
BhāMañj, 13, 988.2 maṇibhadraṃ dhanacayānvitarantaṃ yathocitam //
BhāMañj, 13, 1297.1 pratiśrutya mayā pūrvaṃ na vitīrṇaṃ dvijanmane /
BhāMañj, 13, 1364.1 mantreṇa tadvitīrṇena tapasā ca samāhitaḥ /
BhāMañj, 13, 1408.2 avāpodvāhavidhinā vitīrṇāṃ tena suprabhām //
BhāMañj, 14, 115.1 kuṇḍale prāpya rucire vitīrṇe pauṣabhāryayā /
BhāMañj, 19, 23.2 na cedvitare lokānāṃ vṛttiṃ putrī ca me bhava //
Gītagovinda
GītGov, 1, 13.1 vitarasi dikṣu raṇe dikpatikamanīyam daśamukhamaulibalim ramaṇīyam //
GītGov, 7, 44.2 marakatavalayam madhukaranicayam vitarati himaśītale //
Kathāsaritsāgara
KSS, 3, 6, 227.1 vividham atha vitīrya vītalobho vasu vasudhāvijayārjitaṃ dvijebhyaḥ /
KSS, 4, 1, 131.2 kṛtas tayaiva devyā ca vitīrṇabahusaṃpadā //
KSS, 4, 3, 26.2 vivāhāntaraparyāptaṃ vitīrya vipulaṃ vasu //
KSS, 5, 1, 233.1 yo vipraḥ kṣatriyo vā nanu kanakapurīṃ dṛṣṭavān so 'bhidhattām tasmai rājā kila svāṃ vitarati tanayāṃ yauvarājyena sākam /
KSS, 5, 3, 281.1 tadanu kanakapuryām ṛddham asyāṃ svarājyaṃ sapadi sa vitatāra svāśca vidyāḥ samastāḥ /
Narmamālā
KṣNarm, 3, 55.1 vitīrṇairbhavatā nityaṃ vaśīkaraṇacūrṇakaiḥ /
Nibandhasaṃgraha
NiSaṃ zu Su, Cik., 29, 12.32, 33.0 vitaret yadi dadyādityarthaḥ //
Rasamañjarī
RMañj, 1, 5.1 harati sakalarogānmūrchito yo narāṇāṃ vitarati kila baddhaḥ khecaratvaṃ javena /
RMañj, 1, 7.2 ajarāmaratāṃ vitarati kalpataruṃ ca raseśvaraṃ vande //
Rasendracūḍāmaṇi
RCūM, 15, 3.1 āyurvajraṃ vitarati nṛṇām aṅgavarṇaṃ suvarṇaṃ sattvaṃ vyomno madakaribalaṃ tāmram ugrāṃ kṣudhāṃ ca /
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 9.2, 3.0 dattānandāḥ datto vitīrṇa ānando yābhistāḥ //
Tantrasāra
TantraS, 4, 13.0 pratyāhāro 'pi karaṇabhūmim eva sātiśayāṃ kuryāt dhyānadhāraṇāsamādhayo 'pi yathottaram abhyāsakrameṇa nirvartyamānā dhyeyavastutādātmyaṃ dhyātuḥ vitareyuḥ //
TantraS, 7, 27.0 teṣv āyataneṣu ye mriyante teṣāṃ tatra tatra gatiṃ te vitaranti //
Tantrāloka
TĀ, 16, 64.2 kāṃ siddhiṃ naiva vitaretsvayaṃ kiṃvā na mucyate //
TĀ, 17, 43.1 ante svāheti proccārya vitarettisra āhutīḥ /
TĀ, 17, 55.1 tadā pūrṇāṃ vitīryāṇumutkṣipyātmani yojayet /
Ānandakanda
ĀK, 1, 12, 123.1 svāgatvaṃ vitaratyeṣa praveśaṃ na dadāti hi /
Āryāsaptaśatī
Āsapt, 2, 504.1 vitarantī rasam antar mamārdrabhāvaṃ tanoṣi tanugātri /
Śukasaptati
Śusa, 7, 9.9 paraṃ dravyaṃ kuto 'smākaṃ vitarati kasmādvilasatīti /
Bhāvaprakāśa
BhPr, 6, 8, 131.2 vitarati kaphavātau kuṣṭharogaṃ vidadhyādidamaśitamaśuddhaṃ māritaṃ cāpyasamyak //
Haṃsadūta
Haṃsadūta, 1, 94.2 atikrānte sampratyavadhidivase jīvanavidhau hatāśā niḥśaṅkaṃ vitarati dṛśau cūtamukule //
Kokilasaṃdeśa
KokSam, 2, 29.2 madviśleṣaḥ śaraduḍunibhāṃ tyājayan hāramālāṃ manye bhīto vitarati tayoraśrudhārābhiranyām //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 181, 50.1 śāṭhyena yadi praṇamati vitarasi tasyāpi bhūtimicchayā deva /
Uḍḍāmareśvaratantra
UḍḍT, 9, 72.1 ekaviṃśatighasrāntaṃ prasannā vitaret sadā /