Occurrences

Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Matsyapurāṇa
Śatakatraya
Hitopadeśa
Kathāsaritsāgara
Skandapurāṇa
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 68, 6.12 tena śabdena vitrastā mṛgāḥ siṃhādayo gaṇāḥ /
MBh, 1, 100, 5.4 virūpam iti vitrastā saṃkucyāsīn nimīlitā /
MBh, 1, 140, 3.2 hiḍimbovāca vitrastā bhīmasenam idaṃ vacaḥ //
MBh, 1, 151, 18.32 vetrakīyapurī sarvā vitrastā samapadyata /
MBh, 1, 152, 1.4 tena śabdena vitrasto janastasyātha rakṣasaḥ /
MBh, 1, 173, 10.1 tau samīkṣya tu vitrastāvakṛtārthau pradhāvitau /
MBh, 1, 201, 13.1 paripātyamānā vitrastāḥ śūlahastena rakṣasā /
MBh, 1, 219, 28.3 tena śabdena vitresur gaṅgodadhicarā jhaṣāḥ /
MBh, 2, 22, 8.1 vitresur māgadhāḥ sarve strīṇāṃ garbhāśca susruvuḥ /
MBh, 3, 12, 16.1 taṃ samāsādya vitrastā kṛṣṇā kamalalocanā /
MBh, 3, 146, 50.2 vanāntaragatāḥ sarve vitresur mṛgapakṣiṇaḥ //
MBh, 3, 146, 73.1 tena śabdena bhīmasya vitresur mṛgapakṣiṇaḥ /
MBh, 3, 166, 12.2 vitresuśca nililyuśca bhūtāni sumahāntyapi //
MBh, 3, 169, 25.1 vitrastā daityanāryas tāḥ svāni veśmānyathāviśan /
MBh, 3, 176, 41.2 dīptāyāṃ diśi vitrastā rauti tasyāśramasya ha //
MBh, 3, 188, 60.2 pradhāvamānā vitrastā dvijāḥ kurukulodvaha //
MBh, 3, 244, 8.1 tān vepamānān vitrastān bījamātrāvaśeṣitān /
MBh, 3, 264, 36.2 vitatrāsa tadā vālī śareṇābhihato hṛdi //
MBh, 4, 14, 21.1 tāṃ mṛgīm iva vitrastāṃ dṛṣṭvā kṛṣṇāṃ samīpagām /
MBh, 4, 22, 9.1 tāṃ samāsādya vitrastāṃ kṛṣṇāṃ kamalalocanām /
MBh, 4, 22, 21.2 vitresuḥ sarvataḥ sūtā viṣādabhayakampitāḥ //
MBh, 4, 37, 2.2 vitrastamanasaḥ sarve dhanaṃjayakṛtād bhayāt //
MBh, 4, 41, 12.2 viṣaṇṇarūpo vitrastaḥ puruṣaḥ prākṛto yathā //
MBh, 4, 57, 6.1 upaplavanta vitrastā rathebhyo rathinastadā /
MBh, 5, 51, 16.2 vitrastā bahulā senā bhāratī pratibhāti me //
MBh, 5, 125, 12.2 vitrastāḥ praṇamāmeha bhayād api śatakratoḥ //
MBh, 6, 42, 11.1 taṃ śrutvā ninadaṃ tasya sainyāstava vitatrasuḥ /
MBh, 6, 50, 33.1 tena śabdena vitrastā kaliṅgānāṃ varūthinī /
MBh, 6, 67, 10.1 samutpatanta vitrastā rathebhyo rathinastadā /
MBh, 6, 73, 46.2 tasya śaṅkhasvanaṃ śrutvā vitresuḥ sarvasomakāḥ //
MBh, 6, 105, 13.1 tasya śabdena vitrastāstāvakā bharatarṣabha /
MBh, 6, 116, 20.2 vitresuḥ sarvabhūtāni śrutvā sarve ca pārthivāḥ //
MBh, 7, 17, 9.1 tena śabdena vitrastā saṃśaptakavarūthinī /
MBh, 7, 19, 43.2 vitresuḥ sarvabhūtānāṃ śabdam evāpare 'vrajan //
MBh, 7, 25, 23.1 tena nādena vitrastā pāṇḍavānām anīkinī /
MBh, 7, 37, 7.3 anugāścāsya vitrastāḥ prādravan sarvatodiśam //
MBh, 7, 53, 6.1 tena śabdena vitrastā dhārtarāṣṭrāḥ sasaindhavāḥ /
MBh, 7, 64, 22.2 tathā śaṅkhapraṇādena vitresustava sainikāḥ //
MBh, 7, 64, 24.2 visaṃjñāścābhavan kecit kecid rājan vitatrasuḥ //
MBh, 7, 83, 12.2 vitrastāstāvakā rājan pradudruvur anekadhā //
MBh, 7, 104, 14.1 vitrastāni ca sarvāṇi śakṛnmūtraṃ prasusruvuḥ /
MBh, 7, 138, 5.1 te sarvato vidravanto yodhā vitrastacetasaḥ /
MBh, 7, 143, 24.2 yathendrabhayavitrastā dānavās tārakāmaye //
MBh, 7, 150, 30.2 dhanurghoṣeṇa vitrastāḥ sve pare ca tadābhavan /
MBh, 7, 165, 66.1 tasya śabdena vitrastāḥ prādravaṃstāvakā yudhi /
MBh, 8, 18, 43.2 vitresuḥ sarvabhūtāni kṣayaṃ prāptaṃ ca menire //
MBh, 8, 37, 20.2 saṃcacāla mahārāja vitrastā cābhavad bhṛśam //
MBh, 8, 45, 42.2 dhāvatāṃ ca diśo rājan vitrastānāṃ samantataḥ /
MBh, 8, 45, 43.2 vitresuḥ sarvabhūtāni tiryagyonigatāny api //
MBh, 8, 55, 28.2 vyatrasyanta raṇe yodhāḥ kālasyeva yugakṣaye //
MBh, 8, 56, 32.1 tena śabdena vitrastā pāṇḍavānāṃ mahācamūḥ /
MBh, 8, 68, 4.1 prahṛṣṭavitrastaviṣaṇṇavismṛtās tathāpare śokagatā ivābhavan /
MBh, 9, 10, 54.1 sa bhinnavarmā rudhiraṃ vaman vitrastamānasaḥ /
MBh, 9, 15, 53.2 vitresustāvakāḥ sarve śalyastvenaṃ samabhyayāt //
MBh, 9, 16, 66.2 vitresuḥ pāṇḍavabhayād rajodhvastāstathā bhṛśam //
MBh, 9, 18, 3.1 madrarāje mahārāja vitrastāḥ śaravikṣatāḥ /
MBh, 9, 20, 7.1 tena śabdena vitrastān pāñcālān bharatarṣabha /
MBh, 9, 24, 29.2 vitresustāvakāḥ sainyāḥ śakṛnmūtraṃ prasusruvuḥ /
MBh, 9, 24, 32.2 patamānāṃśca samprekṣya vitresustava sainikāḥ //
MBh, 9, 27, 18.1 tena śabdena vitrastāḥ sarve sahayavāraṇāḥ /
MBh, 10, 8, 29.1 striyastu rājan vitrastā bhāradvājaṃ nirīkṣya tam /
MBh, 10, 8, 45.1 tena śabdena vitrastā dhanurhastā mahārathāḥ /
MBh, 10, 8, 75.1 tatastacchastravitrastā utpatanto bhayāturāḥ /
MBh, 10, 8, 89.1 teṣām ārtasvaraṃ śrutvā vitrastā gajavājinaḥ /
MBh, 13, 84, 56.2 vitrastodbhrāntanayanā gaṅgā viplutalocanā /
MBh, 13, 137, 21.1 arjunasya vacaḥ śrutvā vitrastābhūnniśācarī /
MBh, 14, 76, 23.2 sarve vitrastamanasastasya śāntiparābhavan //
MBh, 14, 76, 29.1 tasya śabdena vitresur bhayārtāśca vidudruvuḥ /
MBh, 16, 6, 2.2 pāṇḍavāḥ śokasaṃtaptā vitrastamanaso 'bhavan //
Rāmāyaṇa
Rām, Bā, 25, 7.1 tena śabdena vitrastās tāṭakāvanavāsinaḥ /
Rām, Ay, 95, 42.2 vyāghragokarṇagavayā vitreṣuḥ pṛṣataiḥ saha //
Rām, Ay, 95, 44.1 tena śabdena vitrastair ākāśaṃ pakṣibhir vṛtam /
Rām, Ār, 23, 22.1 tena śabdena vitrastāḥ śvāpadā vanacāriṇaḥ /
Rām, Ār, 36, 3.1 viśvāmitro 'tha dharmātmā madvitrasto mahāmuniḥ /
Rām, Ki, 14, 19.1 tasya śabdena vitrastā gāvo yānti hataprabhāḥ /
Rām, Ki, 18, 34.3 pradhāvitān vā vitrastān viśrabdhān ativiṣṭhitān //
Rām, Ki, 66, 39.2 vitrastamṛgamātaṅgaḥ prakampitamahādrumaḥ //
Rām, Su, 26, 1.2 sītā vitatrāsa yathā vanānte siṃhābhipannā gajarājakanyā //
Rām, Su, 28, 25.2 rākṣasyo bhayavitrastā bhaveyur vikṛtānanāḥ //
Rām, Su, 32, 12.2 sā cainaṃ bhayavitrastā bhūyo naivābhyudaikṣata //
Rām, Yu, 30, 17.2 tena śabdena vitrastā jagmur bhītā diśo daśa //
Rām, Yu, 40, 10.1 śīghram etān suvitrastān bahudhā vipradhāvitān /
Rām, Yu, 43, 11.1 tena śabdena vitrastā vānarāṇāṃ mahācamūḥ /
Rām, Yu, 49, 16.2 śrutvā ninādaṃ vitrastā bhūyo bhūmir vitatrase //
Rām, Yu, 49, 16.2 śrutvā ninādaṃ vitrastā bhūyo bhūmir vitatrase //
Rām, Yu, 49, 22.1 kumbhakarṇaṃ samīkṣyaiva vitatrāsa prajāpatiḥ /
Rām, Yu, 60, 27.2 sārkagrahendunakṣatraṃ vitatrāsa nabhastalam //
Rām, Yu, 87, 24.1 tayor bhūtāni vitreṣur yugapat samprayudhyatoḥ /
Rām, Yu, 91, 1.2 sarvabhūtāni vitreṣuḥ prākampata ca medinī //
Rām, Yu, 91, 4.2 vitreṣuḥ sarvabhūtāni rāvaṇasyāviśad bhayam //
Rām, Yu, 91, 16.2 sarvabhūtāni vitreṣuḥ sāgaraśca pracukṣubhe //
Rām, Utt, 16, 24.1 mānuṣāḥ śabdavitrastā menire lokasaṃkṣayam /
Rām, Utt, 28, 5.2 sarvān āvidhya vitrastān dṛṣṭvā śakro 'bhyabhāṣata //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 36, 93.2 tacchāyāśabdavitrastāḥ praṇaśyanti bhujaṅgamāḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 12, 15.2 gambhīradhvanivitrastatanayām idam abravīt //
BKŚS, 22, 125.2 hasataḥ spṛśataś cāṅgaṃ bhīru mā vitrasīr iti //
Kirātārjunīya
Kir, 15, 26.1 pranṛttaśavavitrastaturagākṣiptasārathau /
Matsyapurāṇa
MPur, 150, 208.1 taṃ dṛṣṭvā sarvabhūtāni vitresurvihvalāni tu /
MPur, 153, 52.1 vitresurdudruvurjagmurnipetuśca sahasraśaḥ /
Śatakatraya
ŚTr, 2, 8.2 kurvanti kasya na mano vivaśaṃ taruṇyo vitrastamugdhahariṇīsadṛśaiḥ kaṭākṣaiḥ //
ŚTr, 2, 32.2 kaḥ kurvīta śiraḥ praṇāmamalinaṃ mlānaṃ manasvī jano yadvitrastakuraṅgaśāvanayanā na syuḥ smarāstraṃ striyaḥ //
Hitopadeśa
Hitop, 2, 23.3 iti vitrastasāraṅganetrayā ko na vañcitaḥ //
Kathāsaritsāgara
KSS, 1, 5, 47.2 taddarśanācca vitrasto vismitaśca babhūva saḥ //
KSS, 3, 3, 67.1 tato vismitavitrastaṃ strījanaṃ jātaveśmani /
KSS, 3, 4, 396.1 tato vismitavitraste jane buddhvātra bhūpatiḥ /
KSS, 4, 1, 13.1 vitrastaprasṛtās tasmin kṛṣṇasārāḥ pradhāvite /
Skandapurāṇa
SkPur, 13, 82.1 asitajaladavṛndadhvānavitrastahaṃsā vimalasaliladhārāpātanamrotpalāgrā /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 16, 6.2 kimetadityākulacetanāste vitrastarūpā ṛṣayo babhūvuḥ //
SkPur (Rkh), Revākhaṇḍa, 16, 9.1 vitrastarūpaṃ prababhau kṣaṇena saṃhartumicchetkimayaṃ trilokīm /
SkPur (Rkh), Revākhaṇḍa, 42, 27.1 tena śabdena vitrastāḥ sthāvarā jaṅgamāśca ye /
SkPur (Rkh), Revākhaṇḍa, 172, 7.2 vitrastamanaso bhūtvā bhayātsarve samāsthitāḥ //