Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 3, 27.3 ayam asmy atra kedārakhaṇḍe niḥsaramāṇam udakam avāraṇīyaṃ saṃroddhuṃ saṃviṣṭo bhagavacchabdaṃ śrutvaiva sahasā vidārya kedārakhaṇḍaṃ bhavantam upasthitaḥ /
MBh, 1, 17, 22.2 vidārayad ditidanujān sahasraśaḥ kareritaṃ puruṣavareṇa saṃyuge //
MBh, 1, 17, 27.2 vidārayan giriśikharāṇi patribhir mahābhaye 'suragaṇavigrahe tadā //
MBh, 1, 20, 4.2 vinā mātrā mahātejā vidāryāṇḍam ajāyata /
MBh, 1, 136, 19.1 tarasā pādapān bhañjan mahīṃ padbhyāṃ vidārayan /
MBh, 1, 219, 5.1 adṛśyan rākṣasāstatra kṛṣṇacakravidāritāḥ /
MBh, 3, 17, 15.1 tato māyāmayaṃ jālaṃ māyayaiva vidārya saḥ /
MBh, 3, 23, 19.1 meghajālam ivākāśe vidāryābhyuditaṃ ravim /
MBh, 3, 103, 12.2 vidārya vasudhāṃ devīṃ pātālatalam āśritāḥ //
MBh, 3, 105, 24.2 vidārya pātālam atha saṃkruddhāḥ sagarātmajāḥ /
MBh, 4, 60, 4.1 athāsya bāṇena vidāritasya prādurbabhūvāsṛg ajasram uṣṇam /
MBh, 4, 60, 9.2 vidārya śailapravaraprakāśaṃ yathāśaniḥ parvatam indrasṛṣṭaḥ //
MBh, 4, 61, 18.2 tasthau vimukto rathavṛndamadhyād rāhuṃ vidāryeva sahasraraśmiḥ //
MBh, 4, 61, 28.1 sa devadattaṃ sahasā vinādya vidārya vīro dviṣatāṃ manāṃsi /
MBh, 6, BhaGī 1, 19.1 sa ghoṣo dhārtarāṣṭrāṇāṃ hṛdayāni vyadārayat /
MBh, 6, 43, 61.2 vyadārayata saṃgrāme maghavān iva dānavam //
MBh, 6, 43, 62.2 vyadārayanmahāprājñaḥ śaraiḥ saṃnataparvabhiḥ //
MBh, 6, 44, 37.2 bāhubhiḥ subhujācchinnaiḥ pārśveṣu ca vidāritāḥ /
MBh, 6, 56, 17.2 vidāryamāṇāni paraśvadhaiśca prāsaiśca khaḍgaiśca nipetur urvyām //
MBh, 6, 73, 17.1 vidārya mahatīṃ senāṃ tāvakānāṃ nararṣabhaḥ /
MBh, 6, 75, 36.2 vidārya prāviśad bhūmiṃ dīpyamānā sutejanā //
MBh, 6, 76, 4.2 vidārya hatvā ca nipīḍya śūrās te pāṇḍavānāṃ tvaritā rathaughāḥ //
MBh, 6, 81, 27.3 tad astram astreṇa vidāryamāṇaṃ khasthāḥ surā dadṛśuḥ pārthivāśca //
MBh, 6, 91, 46.2 vidārya prāviśan kṣipraṃ valmīkam iva pannagāḥ //
MBh, 7, 42, 6.2 tat khaṇḍaṃ pūrayāmāsa yad vyadārayad ārjuniḥ //
MBh, 7, 68, 22.2 vicerur ākāśagatāḥ pārthabāṇavidāritāḥ //
MBh, 7, 76, 6.1 matsyāviva mahājālaṃ vidārya vigatajvarau /
MBh, 7, 76, 6.2 tathā kṛṣṇāvadṛśyetāṃ senājālaṃ vidārya tat //
MBh, 7, 91, 23.2 nārācair vatsadantaiśca sātvatena vidāritāḥ //
MBh, 7, 112, 26.2 vidārya khaṃ samutpetuḥ svarṇapuṅkhāḥ śilāśitāḥ //
MBh, 7, 112, 27.1 teṣāṃ vidārya cetāṃsi śarā hemavibhūṣitāḥ /
MBh, 7, 114, 93.1 vidārya dehānnārācair naravāraṇavājinām /
MBh, 7, 115, 15.2 vivyādha dehāvaraṇaṃ vidārya te sātyaker āviviśuḥ śarīram //
MBh, 7, 115, 16.1 taiḥ kāyam asyāgnyanilaprabhāvair vidārya bāṇair aparair jvaladbhiḥ /
MBh, 7, 116, 20.1 svabāhubalam āśritya vidārya ca varūthinīm /
MBh, 8, 5, 41.1 parvatasyeva śikharaṃ vajrapātavidāritam /
MBh, 8, 33, 1.2 vidārya karṇas tāṃ senāṃ dharmarājam upādravat /
MBh, 8, 40, 88.1 tau vidārya mahāsenāṃ praviṣṭau keśavārjunau /
MBh, 8, 44, 43.2 vidārya kavacaṃ bhūyo dhvajaṃ cicheda kāñcanam //
MBh, 8, 51, 22.2 vidārya pāṇḍavaiḥ kruddhais tvayā guptair hataṃ vibho //
MBh, 8, 55, 9.1 vidārya nāgāṃś ca rathāṃś ca vājinaḥ śarottamair vāsavavajrasaṃnibhaiḥ /
MBh, 8, 55, 36.1 sa vidārya mahāsenāṃ śaraiḥ saṃnataparvabhiḥ /
MBh, 8, 57, 66.2 śikhaṇḍiśaineyayamāḥ śitaiḥ śarair vidārayanto vyanadan subhairavam //
MBh, 8, 60, 23.2 vidārya karṇaṃ niśitair ayasmayais tavātmajaṃ jyeṣṭham avidhyad aṣṭabhiḥ //
MBh, 8, 66, 27.1 sa citravarmeṣuvaro vidārya prāṇān nirasyann iva sādhu muktaḥ /
MBh, 8, 66, 31.2 śarair bhṛśāyastatanuḥ pravivyathe tathā yathā vajravidārito 'calaḥ //
MBh, 8, 68, 21.1 śarās tu karṇārjunabāhumuktā vidārya nāgāśvamanuṣyadehān /
MBh, 9, 13, 39.2 śakrāśanir ivotsṛṣṭā vidārya dharaṇītalam //
MBh, 9, 16, 22.2 nikṛtya raukme paṭuvarmaṇī tayor vidārayāmāsa bhujau mahātmā //
MBh, 9, 16, 49.1 sā tasya marmāṇi vidārya śubhram uro viśālaṃ ca tathaiva varma /
MBh, 12, 160, 37.2 vidāryāgniṃ tathā bhūtam utthitaṃ śrūyate tataḥ //
MBh, 14, 76, 32.1 meghajālanibhaṃ sainyaṃ vidārya sa raviprabhaḥ /