Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Śaunaka)
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Mānavagṛhyasūtra
Taittirīyāraṇyaka
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Āpastambadharmasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda
Buddhacarita
Mahābhārata
Rāmāyaṇa
Kirātārjunīya
Suśrutasaṃhitā
Bhāgavatapurāṇa
Rājanighaṇṭu
Haribhaktivilāsa

Aitareyabrāhmaṇa
AB, 8, 28, 3.0 vidyud vai vidyutya vṛṣṭim anupraviśati sāntardhīyate tāṃ na nirjānanti //
Atharvaprāyaścittāni
AVPr, 2, 7, 25.0 saṃsthitahomeṣu vidyotate dyotate //
Atharvaveda (Śaunaka)
AVŚ, 9, 6, 47.2 vidyotamānaḥ prati harati varṣann ud gāyaty udgṛhṇan nidhanam /
AVŚ, 13, 4, 41.0 sa stanayati sa vidyotate sa u aśmānam asyati //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 1, 1.6 yad vijṛmbhate tad vidyotate /
BĀU, 2, 3, 6.2 yathā māhārajanaṃ vāso yathā pāṇḍvāvikaṃ yathendragopo yathāgnyarcir yathā puṇḍarīkaṃ yathā sakṛdvidyuttam /
BĀU, 2, 3, 6.3 sakṛdvidyutteva ha vā asya śrīr bhavati ya evaṃ veda /
Chāndogyopaniṣad
ChU, 2, 3, 1.5 vidyotate stanayati sa pratihāraḥ //
ChU, 2, 15, 1.4 vidyotate stanayati sa pratihāraḥ /
ChU, 7, 11, 1.4 tad etad ūrdhvābhiś ca tiraścībhiś ca vidyudbhir āhrādāś caranti tasmād āhur vidyotate stanayati varṣiṣyati vā iti /
Gobhilagṛhyasūtra
GobhGS, 3, 2, 22.0 vidyotamānaṃ brūyād evaṃrūpāḥ khalu śakvaryo bhavantīti //
Gopathabrāhmaṇa
GB, 1, 3, 19, 27.0 vidyotamāne stanayaty atho varṣati vāyavyam abhiṣuṇvanti vai devāḥ somaṃ ca bhakṣayanti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 26, 6.2 sa yad eva vidyuto vidyotamānāyai śyetaṃ rūpam bhavati tad vāco rūpam ṛco 'gner mṛtyoḥ //
JUB, 1, 36, 1.5 atha yad vidyotate sa pratihāraḥ /
JUB, 4, 21, 4.1 tasyaiṣa ādeśo yad etad vidyuto vyadyutad ā3 iti nyamīmiṣad ā3 /
Jaiminīyabrāhmaṇa
JB, 3, 346, 5.0 atha yad apsv antar vidyotate tat suvarṇam //
Kāṭhakagṛhyasūtra
KāṭhGS, 9, 6.0 na vidyotamāne na stanayati //
Kāṭhakasaṃhitā
KS, 19, 11, 1.0 dṛśāno rukma urviyā vyadyaud iti rukmaṃ pratimuñceta //
Mānavagṛhyasūtra
MānGS, 1, 4, 6.2 na vidyotamāne na stanayatīti śrutiḥ /
Taittirīyāraṇyaka
TĀ, 2, 14, 2.0 ya evaṃ vidvān meghe varṣati vidyotamāne stanayaty avasphūrjati pavamāne vāyāv amāvāsyāyāṃ svādhyāyam adhīte tapa eva tat tapyate tapo hi svādhyāya iti //
Vaitānasūtra
VaitS, 3, 4, 1.7 vidyotate dyotata ā ca dyotate apsv antar amṛto gharma udyan /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 12, 1.1 dṛśāno rukma urvyā vyadyaud durmarṣam āyuḥ śriye rucānaḥ /
VSM, 12, 25.1 dṛśāno rukma urvyā vyadyaud durmarṣam āyuḥ śriye rucānaḥ /
Vārāhagṛhyasūtra
VārGS, 8, 6.2 samūhanvātaḥ valīkakṣāraprabhṛti varṣaṃ na vidyotamāne na stanayatīti śrutir ākālikaṃ devatumūlaṃ vidyuddhanvolkātyakṣarāḥ śabdāḥ ācāreṇānye //
Āpastambadharmasūtra
ĀpDhS, 1, 9, 22.0 upavyuṣaṃ yāvatā vā kṛṣṇāṃ rohiṇīm iti śamyāprāsād vijānīyād etasmin kāle vidyotamāne sapradoṣam ahar anadhyāyaḥ //
ĀpDhS, 1, 12, 3.2 brahmayajño ha vā eṣa yat svādhyāyas tasyaite vaṣaṭkārā yat stanayati yad vidyotate yadavasphūrjati yad vāto vāyati tasmāt stanayati vidyotamāne 'vasphūrjati vāte vā vāyaty adhīyītaiva vaṣaṭkārāṇām acchambaṭkārāyeti //
ĀpDhS, 1, 12, 3.2 brahmayajño ha vā eṣa yat svādhyāyas tasyaite vaṣaṭkārā yat stanayati yad vidyotate yadavasphūrjati yad vāto vāyati tasmāt stanayati vidyotamāne 'vasphūrjati vāte vā vāyaty adhīyītaiva vaṣaṭkārāṇām acchambaṭkārāyeti //
ĀpDhS, 1, 12, 5.1 atha yadi vāto vā vāyāt stanayed vā vidyoteta vāvasphūrjed vaikāṃ varcam ekaṃ vā yajur ekaṃ vā sāmābhivyāhared bhūr bhuvaḥ suvaḥ satyaṃ tapaḥ śraddhāyāṃ juhomīti vaitat /
Śatapathabrāhmaṇa
ŚBM, 2, 2, 3, 8.2 yad eva purastād vāti tad vasantasya rūpaṃ yat stanayati tad grīṣmasya yad varṣati tad varṣāṇāṃ yad vidyotate taccharado yad vṛṣṭvodgṛhṇāti taddhemantasya /
ŚBM, 6, 7, 2, 2.1 dṛśāno rukma urvyā vyadyaud iti dṛśyamāno hy eṣa rukma urvyā vidyotate /
ŚBM, 6, 7, 2, 2.1 dṛśāno rukma urvyā vyadyaud iti dṛśyamāno hy eṣa rukma urvyā vidyotate /
ŚBM, 10, 6, 4, 1.3 yad vijṛmbhate tad vidyotate /
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 4, 12, 11.0 etad vai brahma dīpyate yad vidyud vidyotate //
ŚāṅkhĀ, 4, 12, 12.0 athaitan mriyate yan na vidyotate //
Ṛgveda
ṚV, 6, 16, 35.1 garbhe mātuḥ pituṣ pitā vididyutāno akṣare /
Buddhacarita
BCar, 2, 27.1 vidyotamāno vapuṣā pareṇa sanatkumārapratimaḥ kumāraḥ /
Mahābhārata
MBh, 1, 114, 61.13 vidyotamānaṃ vapuṣā bhāsayantaṃ diśo daśa /
MBh, 7, 153, 35.2 vidyotamānā vibabhau samantād dīpamālinī //
MBh, 12, 216, 5.1 sa eva hyastam ayate sa sma vidyotate diśaḥ /
MBh, 12, 217, 42.2 tapāmi caiva trailokyaṃ vidyotāmyaham eva ca //
Rāmāyaṇa
Rām, Su, 4, 13.2 vidyotamānān sa ca tān surūpān dadarśa kāṃścic ca punar virūpān //
Kirātārjunīya
Kir, 12, 9.2 śailapatir iva mahendradhanuḥparivītabhīmagahano vididyute //
Kir, 15, 47.2 jvalitauṣadhijātavedasā himaśailena samaṃ vididyute //
Suśrutasaṃhitā
Su, Utt., 7, 40.2 vidyotate yena narasya dṛṣṭirdoṣābhipannā nakulasya yadvat //
Bhāgavatapurāṇa
BhāgPur, 2, 9, 12.2 vidyotamānaḥ pramadottamādyubhiḥ savidyudabhrāvalibhiryathā nabhaḥ //
BhāgPur, 3, 21, 46.1 vidyotamānaṃ vapuṣā tapasy ugrayujā ciram /
Rājanighaṇṭu
RājNigh, Rogādivarga, 48.2 svācāraḥ samadṛgdayālur akhalo yaḥ siddhamantrakramaḥ śāntaḥ kāmam alolupaḥ kṛtayaśā vaidyaḥ sa vidyotate //
Haribhaktivilāsa
HBhVil, 5, 76.3 hastodyacchaṅkhacakrāmbujagadam amalaṃ pītakauśeyavāsaṃ vidyotadbhāsam udyaddinakarasadṛśaṃ padmasaṃsthaṃ namāmi //