Occurrences

Bhāratamañjarī

Bhāratamañjarī
BhāMañj, 1, 981.1 śatadhā vidrutā cānyā saritprāpa śatadrutām /
BhāMañj, 1, 1360.2 ardhavipluṣṭavapuṣo vidrutāḥ kānanaukasaḥ //
BhāMañj, 1, 1381.2 vitrāsavidrutaṃ vahnirjvālāyatabhujo javāt //
BhāMañj, 5, 207.2 vidrutāḥ kuruvāhinyo yāsyantyeva sahasradhā //
BhāMañj, 6, 273.1 ityuktvā tānsamālokya vidrutāneva keśavaḥ /
BhāMañj, 7, 64.2 vidrute dharmatanaye vyadīryata varūthinī //
BhāMañj, 7, 67.1 vidrute pāṇḍavabale pīḍite droṇasāyakaiḥ /
BhāMañj, 7, 77.1 vidrute kauravabale nihateṣvabhimāniṣu /
BhāMañj, 7, 105.2 adūravidrutāmartyavimānam akaronnabhaḥ //
BhāMañj, 7, 110.1 vidrute kauravānīke saubalau vṛṣakācalau /
BhāMañj, 7, 115.2 na lebhe śaraṇaṃ trāsādvidrutā kuruvāhinī //
BhāMañj, 7, 180.2 vidrute bhūbhujāṃ cakre bhagnamānaḥ suyodhanaḥ //
BhāMañj, 7, 337.1 vidruteṣu narendreṣu bhagne gajaghaṭāvane /
BhāMañj, 7, 359.1 vidrute dharmatanaye bhāradvājo ruṣā jvalan /
BhāMañj, 7, 391.2 vidrutaḥ kauravacamūṃ pipeṣālambi kaṅkaṭaḥ //
BhāMañj, 7, 398.2 kṛtavairaśca mānī ca yoddhavye vidruto 'si kim //
BhāMañj, 7, 411.1 saṃtyaktaṃ vidrutairmlecchaiḥ prahāraśakalīkṛtaiḥ /
BhāMañj, 7, 434.2 vidrutaṃ svabalaṃ dṛṣṭvā taṃ droṇaḥ punarādravat //
BhāMañj, 7, 634.1 vidruteṣvarisainyeṣu saṃbhogārheṣu rājasu /
BhāMañj, 7, 676.1 vidrute ca tathā sainye raktakulyāvarohini /
BhāMañj, 8, 55.1 gandharvasamare pūrvaṃ tvayi dhīmati vidrute /
BhāMañj, 8, 107.1 vidrutaṃ dharmatanayaṃ dṛṣṭvā krodhī vṛkodaraḥ /
BhāMañj, 8, 151.2 vidrutāndhanikānpṛṣṭo dasyubhiḥ kva gatā iti //
BhāMañj, 11, 38.1 dvāri bhojakṛpau dhṛtvā vidrutānāṃ vadhāya saḥ /
BhāMañj, 13, 544.2 yāto vyādho nirāśaśca mārjāre vidrute drutam //
BhāMañj, 13, 1010.1 sā vidrutaṃ sahasrākṣaṃ ciramanviṣya sarvataḥ /
BhāMañj, 13, 1693.1 purā śakaṭasaṃtrāsādvidrutaṃ pathi kīṭakam /
BhāMañj, 19, 19.1 sā lokānbrahmalokāntānaśeṣānvidrutā javāt /