Occurrences

Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Gopathabrāhmaṇa
Jaiminigṛhyasūtra
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
Taittirīyopaniṣad
Ṛgvidhāna
Arthaśāstra
Avadānaśataka
Buddhacarita
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amarakośa
Bṛhatkathāślokasaṃgraha
Kāmasūtra
Kūrmapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Parāśarasmṛtiṭīkā
Paraśurāmakalpasūtra

Atharvaprāyaścittāni
AVPr, 6, 6, 6.0 triṣṭubha iti mādhyaṃdine vidviṣāṇayoḥ saṃsavāv iti vijñāyate //
Atharvaveda (Paippalāda)
AVP, 5, 19, 4.1 yena devā na viyanti no ca vidviṣate mithaḥ /
Atharvaveda (Śaunaka)
AVŚ, 3, 30, 4.1 yena devā na viyanti no ca vidviṣate mithaḥ /
Gopathabrāhmaṇa
GB, 2, 5, 9, 25.0 tad yathā śreṣṭhini saṃvaśeyur api vidviṣāṇā evam evaitacchreṣṭhino vaśeyānnam annasyānucaryāya kṣamante //
Jaiminigṛhyasūtra
JaimGS, 1, 14, 2.0 hastena trīn prāṇāyāmān āyamyācamya sarve purastājjapaṃ japanti saha no 'stu saha no bhunaktu saha no vīryavad astu mā vidviṣāmahe sarveṣāṃ no vīryavad astviti //
Pāraskaragṛhyasūtra
PārGS, 2, 10, 22.2 indras tad veda yena yathā na vidviṣāmaha iti //
Taittirīyasaṃhitā
TS, 2, 2, 6, 2.1 yo vidviṣāṇayor annam atti /
TS, 2, 2, 6, 2.2 vaiśvānaraṃ dvādaśakapālaṃ nirvaped vidviṣāṇayor annaṃ jagdhvā /
Taittirīyopaniṣad
TU, 2, 1, 1.4 tejasvi nāvadhītamastu mā vidviṣāvahai /
TU, 3, 1, 1.4 tejasvi nāvadhītamastu mā vidviṣāvahai /
Ṛgvidhāna
ṚgVidh, 1, 4, 5.1 na mātṛpitṛvidviṣṭair nāvamanyeta kaṃcana /
Arthaśāstra
ArthaŚ, 1, 13, 20.1 vidviṣṭān upāṃśudaṇḍena janapadakopena vā sādhayet //
Avadānaśataka
AvŚat, 15, 3.1 paśyati bhagavān ime brāhmaṇāḥ pūrvāvaropitakuśalamūlā gṛhītamokṣamārgāḥ svahitaiṣiṇo 'bhimukhā nirvāṇe bahirmukhāḥ saṃsārād akalyāṇamitrasaṃsargād idānīṃ macchāsanaṃ vidviṣanti yannvaham eṣāṃ vinayahetor autsukyam āpadyeyeti /
Buddhacarita
BCar, 5, 15.2 na ca kāmaguṇeṣu saṃrarañje na vididveṣa paraṃ na cāvamene //
Mahābhārata
MBh, 1, 51, 4.3 tathā bhavantaḥ prayatantu sarve paraṃ śaktyā sa hi me vidviṣāṇaḥ //
MBh, 1, 61, 81.1 jagato yaḥ sa sarvasya vidviṣṭaḥ kalipūruṣaḥ /
MBh, 1, 74, 11.7 akāraṇād vidviṣanti parivādaṃ vadanti ca /
MBh, 2, 41, 23.2 lokavidviṣṭakarmā hi nānyo 'sti bhavatā samaḥ //
MBh, 3, 176, 34.2 vidviṣṭaṃ sarvalokasya dambhalobhaparāyaṇam //
MBh, 5, 125, 5.2 atha sarve bhavanto māṃ vidviṣanti sarājakāḥ //
MBh, 12, 95, 10.1 yad āryajanavidviṣṭaṃ karma tannācared budhaḥ /
MBh, 12, 162, 9.1 asatyo lokavidviṣṭaḥ samaye cānavasthitaḥ /
MBh, 13, 44, 36.1 samīkṣya ca bahūn doṣān saṃvāsād vidviṣāṇayoḥ /
MBh, 14, 28, 4.1 akāmayānasya ca sarvakāmān avidviṣāṇasya ca sarvadoṣān /
Manusmṛti
ManuS, 2, 57.2 apuṇyaṃ lokavidviṣṭaṃ tasmāt tat parivarjayet //
Rāmāyaṇa
Rām, Ay, 20, 9.1 lokavidviṣṭam ārabdhaṃ tvadanyasyābhiṣecanam /
Rām, Su, 22, 6.1 yad idaṃ lokavidviṣṭam udāharatha saṃgatāḥ /
Amarakośa
AKośa, 2, 541.1 jaitrastu jetā yo gacchatyalaṃ vidviṣataḥ prati /
Bṛhatkathāślokasaṃgraha
BKŚS, 26, 39.1 tad evaṃ lokavidviṣṭam anuyukto 'pi bhūbhṛtā /
Kāmasūtra
KāSū, 1, 4, 21.1 yā goṣṭhī lokavidviṣṭā yā ca svairavisarpiṇī /
KāSū, 3, 2, 26.2 puruṣadveṣiṇī vā syād vidviṣṭā vā tato 'nyagā //
KāSū, 3, 5, 2.6 mahākuleṣu sāpatnakair bādhyamānā vidviṣṭā duḥkhitāḥ parityaktāśca dṛśyante /
KāSū, 5, 1, 16.9 bhartṛdveṣiṇī vidviṣṭā ca /
KāSū, 5, 5, 15.2 praṇidhinā cāyatim asyāḥ saṃdūṣya rājani vidviṣṭa iti kalatrāvagrahopāyenainām antaḥpuraṃ praveśayed iti pracchannayogāḥ /
KāSū, 6, 6, 8.1 anyārthaparigrahe saktād āyaticchedanam arthasya niṣkramaṇaṃ lokavidviṣṭasya vā nīcasya gamanam āyatighnam artho 'narthānubandhaḥ //
Kūrmapurāṇa
KūPur, 1, 29, 14.2 gūḍhamaprājñavidviṣṭaṃ sevitaṃ sūkṣmadarśibhiḥ //
KūPur, 2, 12, 62.2 apuṇyaṃ lokavidviṣṭaṃ tasmāt tatparivarjayet //
Matsyapurāṇa
MPur, 133, 4.1 vidviṣṭā vo mama dviṣṭāḥ kaṣṭāḥ kaṣṭaparākramāḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 205.1 vidviṣṭaḥ sarvabhūtānāṃ bahvamitro 'lpabāndhavaḥ /
Viṣṇupurāṇa
ViPur, 3, 12, 6.1 vidviṣṭapatitonmattabahuvairādikīṭakaiḥ /
Viṣṇusmṛti
ViSmṛ, 71, 85.1 lokavidviṣṭaṃ ca dharmam api //
Yājñavalkyasmṛti
YāSmṛ, 1, 156.2 asvargyaṃ lokavidviṣṭaṃ dharmyam apy ācaren na tu //
Śatakatraya
ŚTr, 3, 70.1 prāptāḥ śriyaḥ sakalakāmadughās tataḥ kiṃ nyastaṃ padaṃ śirasi vidviṣatāṃ tataḥ kim /
Bhāgavatapurāṇa
BhāgPur, 4, 3, 1.2 sadā vidviṣator evaṃ kālo vai dhriyamāṇayoḥ /
Bhāratamañjarī
BhāMañj, 10, 35.2 śūdrabhīrukavidviṣṭā vinaṣṭā duṣṭanāśinī //
Garuḍapurāṇa
GarPur, 1, 153, 10.1 sarvaṃ yasya ca vidviṣṭaṃ darśanaśravaṇādibhiḥ /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 622.2 asvargyaṃ lokavidviṣṭaṃ dharmam apyācarenna tu //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 1, 19.1 kāmakrodhalobhamohamadamātsaryāvihitahiṃsāsteyalokavidviṣṭavarjanam //