Occurrences

Matsyapurāṇa

Matsyapurāṇa
MPur, 1, 2.1 pātālādutpatiṣṇor makaravasatayo yasya pucchābhighātād ūrdhvaṃ brahmāṇḍakhaṇḍavyatikaravihitavyatyayenāpatanti /
MPur, 7, 34.1 vidhāsyāmi tato garbhamindraśatruniṣūdanam /
MPur, 7, 36.2 tvayā yatno vidhātavyo hy asmingarbhe varānane //
MPur, 16, 36.2 vidhāya lekhā yatnena nirvāpeṣvavanejanam //
MPur, 18, 2.1 daśāhaṃ śāvamāśaucaṃ brāhmaṇeṣu vidhīyate /
MPur, 18, 3.1 śūdreṣu māsamāśaucaṃ sapiṇḍeṣu vidhīyate /
MPur, 18, 4.2 tathāsthisaṃcayād ūrdhvamaṅgasparśo vidhīyate //
MPur, 18, 10.1 ekaṃ pavitrameko 'rgha ekaḥ piṇḍo vidhīyate /
MPur, 24, 45.2 rājyalābhāya me yatnaṃ vidhatsva dhiṣaṇādhipa //
MPur, 30, 12.3 vidhinā vihitaṃ jñātvā mā vicitraṃ manaḥ kṛthāḥ //
MPur, 38, 9.2 dhātā yathā māṃ vidadhāti loke dhruvaṃ tathāhaṃ bhaviteti matvā //
MPur, 39, 12.2 anyadvapurvidadhātīha garbha utāhosvitsvena kāmena yāti /
MPur, 44, 4.3 kīdṛśaṃ bhojanaṃ dadmi hutvā tu vidadhāmyaham //
MPur, 52, 15.1 pañcaite vihitā yajñāḥ pañcasūnāpanuttaye /
MPur, 55, 24.1 tasyāṃ vidhāya tatpadmamalaṃkṛtya guṇānvitam /
MPur, 55, 29.2 prakāśanīyaṃ vratamindumauleryaścāpi nindāmadhikāṃ vidhatte //
MPur, 72, 45.3 śṛṇoti yaścainam ananyacetās tasyāpi siddhiṃ bhagavānvidhatte //
MPur, 73, 3.1 vidhāya rājataṃ śukraṃ śucimuktāphalānvitam /
MPur, 78, 2.2 tilapātre ca sauvarṇe vidhāya kamalaṃ śubham //
MPur, 83, 25.1 mākṣīkabhadrasarasātha vanena tadvadraupyeṇa bhāsvaravatā ca yutaṃ vidhāya /
MPur, 83, 26.1 pūrveṇa hastamitamatra vidhāya kuṇḍaṃ kāryastilairyavaghṛtena samitkuśaiśca /
MPur, 83, 27.2 kṣemaṃ vidhatsva kuru śāntimanuttamāṃ naḥ sampūjitaḥ paramabhaktimatā mayā hi //
MPur, 86, 3.1 dhānyaparvatavatsarvaṃ vidadhyānmunipuṃgava /
MPur, 93, 91.3 yasmāt tasmāt susampūrṇaṃ śāntikuṇḍaṃ vidhīyate //
MPur, 98, 2.3 saṃkrāntivāsare prātastilaiḥ snānaṃ vidhīyate //
MPur, 98, 12.2 paiṣṭīmaśaktaḥ pratimāṃ vidhāya sauvarṇasūryeṇa samaṃ pradadyāt /
MPur, 102, 1.3 tasmānmanoviśuddhyarthaṃ snānamādau vidhīyate //
MPur, 119, 24.2 tṛptiṃ vidhatte paramāṃ śarīre ca mahatsukham //
MPur, 122, 63.1 prajāpatimupādāya prajābhyo vidadhatsvayam /
MPur, 122, 98.1 prajāpatimupādāya prasanno vidadhatsvayam /
MPur, 124, 43.1 mauhūrtikī gatirhyeṣā sūryasya tu vidhīyate /
MPur, 124, 47.1 ahorātrātpataṃgasya gatireṣā vidhīyate /
MPur, 124, 68.2 viṣkambho maṇḍalasyaiva tiryaksa tu vidhīyate //
MPur, 124, 78.1 dakṣiṇaprakrame vāpi divā śīghraṃ vidhīyate /
MPur, 124, 78.2 gatiḥ sūryasya vai naktaṃ mandā cāpi vidhīyate //
MPur, 124, 93.1 śaradvasantayormadhyaṃ viṣuvaṃ tu vidhīyate /
MPur, 128, 63.1 candrataḥ ṣoḍaśo bhāgo bhārgavasya vidhīyate /
MPur, 129, 23.1 tasmāddurgavidhānaṃ hi kṣaṇādapi vidhīyatām /
MPur, 129, 30.1 devaistathā vidhātavyaṃ mayā mativicāraṇam /
MPur, 130, 7.1 kārṣṇāyasamayaṃ yattu mayena vihitaṃ puram /
MPur, 130, 9.1 suvarṇādhikṛtaṃ yacca mayena vihitaṃ puram /
MPur, 131, 6.2 tasya tasya mayastatra māyayā vidadhāti saḥ //
MPur, 133, 47.2 īdṛśo rathasampattyā yantā śīghraṃ vidhīyatām //
MPur, 137, 33.1 vihitaparabalābhighātabhūtaṃ vraja jaladhestu yataḥ purāṇi tasthuḥ /
MPur, 142, 52.1 brāhmaṇaiśca vidhīyante kṣatriyāḥ kṣatriyairviśaḥ /
MPur, 143, 15.1 eṣa yajño mahānindraḥ svayambhuvihitaḥ purā /
MPur, 145, 30.1 dharmajñairvihito dharmaḥ śrautasmārto dvijātibhiḥ /
MPur, 145, 51.1 śrutismṛtibhyāṃ vihito dharmo varṇāśramātmakaḥ /
MPur, 145, 57.1 pratimanvantaraṃ caiva śrutiranyā vidhīyate /
MPur, 148, 77.1 teṣāṃ sāmādi naivāsti daṇḍa eva vidhīyatām /
MPur, 150, 164.2 yojayāmāsa bāṇaṃ hi brahmāstravihitena tu //
MPur, 154, 32.1 sacarācaranirmathane kimiti kitavastu kṛto vihito bhavatā /
MPur, 154, 33.1 api tuṣṭikṛtaḥ śrutakāmaphalā vihitā dvijanāyaka devagaṇāḥ /
MPur, 154, 36.2 surarāja sa tasya bhayena gataṃ vyadadhādaśarīra ito'pi vṛthā //
MPur, 154, 67.2 vighnastvayā vidhātavyo yathā tābhyāṃ tathā śṛṇu //
MPur, 154, 118.2 śīghraṃ tadudyamaḥ sarvairasmatpakṣairvidhīyatām //
MPur, 154, 169.2 lakṣaṇaṃ hastapādādau vihitairlakṣaṇaiḥ kila //
MPur, 154, 194.2 tathā vidheyaṃ vidhivattvayā śailendrasattama /
MPur, 154, 378.1 ato niḥsaṃśayaṃ kāyaṃ śaṃkaro'pi vidhāsyati /
MPur, 154, 416.2 putrīvākyādyadatrāsti vidheyaṃ tadvidhīyatām //
MPur, 154, 416.2 putrīvākyādyadatrāsti vidheyaṃ tadvidhīyatām //
MPur, 156, 5.1 atastute pravakṣyāmi yadvidheyaṃ tadā dhiyā /
MPur, 157, 1.3 vihitāvasaraḥ strīṇāṃ śaṃkarasya rahovidhau //
MPur, 158, 45.1 tatastāṃ kṛttikā ūcurvidhāsyāmo'sya vai vayam /
MPur, 161, 41.1 antaḥsalilasaṃyuktāṃ vihitāṃ viśvakarmaṇā /
MPur, 163, 97.1 yattvayā vihitaṃ deva nārasiṃhamidaṃ vapuḥ /
MPur, 165, 7.2 yatra satyaṃ ca sattvaṃ ca tretādharmo vidhīyate //
MPur, 170, 12.2 kaḥ sraṣṭā kaśca te goptā kena nāmnā vidhīyase //
MPur, 175, 57.2 vidhāsyatīha bhagavānvīryatulyaṃ mahaujasaḥ //