Occurrences

Kūrmapurāṇa

Kūrmapurāṇa
KūPur, 1, 3, 11.1 sarveṣāmeva vairāgyaṃ saṃnyāsāya vidhīyate /
KūPur, 1, 7, 63.2 viniyogaṃ ca bhūtānāṃ dhātaiva vidadhāt svayam //
KūPur, 1, 8, 2.2 tataḥ sa vidadhe buddhimarthaniścayagāminīm //
KūPur, 1, 9, 61.1 brahmāṇaṃ vidadhe pūrvaṃ bhavantaṃ yaḥ sanātanaḥ /
KūPur, 1, 13, 37.2 dadau tadaiśvaraṃ jñānaṃ svaśākhāvihitaṃ vratam //
KūPur, 1, 27, 50.1 eko vedaścatuṣpādastretāsviha vidhīyate /
KūPur, 1, 29, 57.2 yā gatirvihitā subhru sāvimukte mṛtasya tu //
KūPur, 1, 39, 16.1 candrasya ṣoḍaśo bhāgo bhārgavasya vidhīyate /
KūPur, 2, 4, 15.2 vidhāya dattavān vedānaśeṣānātmaniḥsṛtān //
KūPur, 2, 12, 9.2 abhāve gavyamajinaṃ rauravaṃ vā vidhīyate //
KūPur, 2, 16, 22.2 vihitācārahīneṣu kṣipraṃ naśyati vai kulam //
KūPur, 2, 18, 10.1 aśaktāvaśiraskaṃ vā snānamasya vidhīyate /
KūPur, 2, 18, 109.2 bhūtayajñastvayaṃ nityaṃ sāyaṃ prātarvidhīyate //
KūPur, 2, 21, 49.1 bahunātra kimuktena vihitān ye na kurvate /
KūPur, 2, 22, 82.1 eṣa vo vihitaḥ samyak śrāddhakalpaḥ sanātanaḥ /
KūPur, 2, 23, 2.2 na kuryād vihitaṃ kiṃcit svādhyāyaṃ manasāpi ca //
KūPur, 2, 23, 18.1 vratādeśāt sapiṇḍānāmarvāk snānaṃ vidhīyate /
KūPur, 2, 23, 70.2 brāhmaṇārthe ca saṃnyaste sadyaḥśaucaṃ vidhīyate //
KūPur, 2, 23, 73.2 vihitaṃ tasya nāśaucaṃ nāgnirnāpyudakādikam //
KūPur, 2, 23, 74.2 tasyāśaucaṃ vidhātavyaṃ kāryaṃ caivodakādikam //
KūPur, 2, 23, 86.2 sapiṇḍīkaraṇaṃ śrāddhaṃ devapūrvaṃ vidhīyate //
KūPur, 2, 29, 25.2 ekaikātikrame teṣāṃ prāyaścittaṃ vidhīyate //
KūPur, 2, 30, 2.1 akṛtvā vihitaṃ karma kṛtvā ninditameva ca /
KūPur, 2, 42, 23.2 vidhāya vṛttiṃ putrāṇāṃ bhāryāṃ teṣu nidhāya ca //
KūPur, 2, 44, 25.2 ātyantikaṃ caiva layaṃ vidadhātīha śaṅkaraḥ //