Occurrences

Bṛhatkathāślokasaṃgraha

Bṛhatkathāślokasaṃgraha
BKŚS, 1, 39.2 prabho vidher vidheyatvād brāhmaṇān apy abādhata //
BKŚS, 2, 14.1 tasmād vedeṣu vihitaṃ yat tad āsevyatām iti /
BKŚS, 2, 25.1 ko hi yuṣmadvidhasuhṛd vihitāpatpratikriyaḥ /
BKŚS, 8, 24.1 sukhaṃ vihitasaṃbhāre nadītaṭaniveśite /
BKŚS, 11, 40.1 bhavān paśyatu vā mā vā tvadvidheyo yuvā janaḥ /
BKŚS, 14, 17.2 tapāṃsi vā niṣevante vedāntavihitāni vā //
BKŚS, 17, 1.2 samākarṇyaiva karṇābhyāṃ mano nītaṃ vidheyatām //
BKŚS, 18, 246.2 tṛṣṇādāsīvidheyā hi kiṃ na kurvanti pātakam //
BKŚS, 18, 415.2 sānudāsaḥ sa evāhaṃ vidheyo bhavatām iti //
BKŚS, 19, 38.2 tayā mama mayā tasyā nītāḥ prāṇā vidheyatām //
BKŚS, 19, 204.2 madaṃ vidhatte madirā prakṛtyā kim aṅga kāntānanasaṅgaramyā //
BKŚS, 21, 63.1 dhyānādhyāyapradhānaṃ ca vihitaṃ bhikṣukarma yat /
BKŚS, 22, 56.1 yeṣāṃ karma ca vṛttiś ca vihite pāṭhapāṭhane /
BKŚS, 22, 73.2 abravīt tvadvidheyaiḥ kiṃ madvidhaiḥ prārthitair iti //
BKŚS, 22, 199.2 vidheyair avikāryārthād guruvākyād anuṣṭhitam //
BKŚS, 28, 85.1 tataḥ prasthāpitavatī mām ityādi vidhāya sā /