Occurrences

Paraśurāmakalpasūtra

Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 1, 19.1 kāmakrodhalobhamohamadamātsaryāvihitahiṃsāsteyalokavidviṣṭavarjanam //
Paraśurāmakalpasūtra, 2, 2.1 brāhme muhūrta utthāya dvādaśānte sahasradalakamalakarṇikāmadhyaniviṣṭagurucaraṇayugalavigaladamṛtarasavisarapariplutākhilāṅgo hṛdayakamalamadhye jvalantam udyadaruṇakoṭipāṭalam aśeṣadoṣanirveṣabhūtam anekapānanaṃ niyamitapavanamanogatir dhyātvā tatprabhāpaṭalapāṭalīkṛtatanuḥ bahir nirgatya muktamalamūtro dantadhāvanasnānavastraparidhānasūryārghyadānāni vidhāya udyadādityavartine mahāgaṇapataye tatpuruṣāya vidmahe vakratuṇḍāya dhīmahi //
Paraśurāmakalpasūtra, 2, 6.1 purato mūlasaptābhimantritena gandhākṣatapuṣpapūjitena śuddhena vāriṇā trikoṇaṣaṭkoṇavṛttacaturaśrāṇi vidhāya tasmin puṣpāṇi vikīrya vahnīśāsuravāyuṣu madhye dikṣu ca ṣaḍaṅgāni vinyasya agnimaṇḍalāya daśakalātmane arghyapātrādhārāya namaḥ sūryamaṇḍalāya dvādaśakalātmane arghyapātrāya namaḥ somamaṇḍalāya ṣoḍaśakalātmane arghyāmṛtāya namaḥ iti śuddhajalam āpūrya astreṇa saṃrakṣya kavacenāvakuṇṭhya dhenuyonimudrāṃ pradarśayet //
Paraśurāmakalpasūtra, 3, 12.1 vāyvagnisalilavarṇayukprāṇāyāmaiḥ śoṣaṇaṃ saṃdahanam āplāvanaṃ ca vidhāya //
Paraśurāmakalpasūtra, 3, 14.3 iti vāmapādapārṣṇighātakarāsphoṭasamudañcitavaktras tālatrayaṃ dattvā devyahambhāvayuktaḥ svaśarīre vajrakavacanyāsajālaṃ vidadhīta //