Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kaṭhopaniṣad
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Ṛgvedakhilāni
Arthaśāstra
Avadānaśataka
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Nyāyasūtra
Nādabindūpaniṣat
Rāmāyaṇa
Saundarānanda
Śira'upaniṣad
Śvetāśvataropaniṣad
Agnipurāṇa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kāvyālaṃkāra
Kāśikāvṛtti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Sūryaśataka
Tantrākhyāyikā
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Ṛtusaṃhāra
Ayurvedarasāyana
Bhāgavatapurāṇa
Bhāratamañjarī
Commentary on Amaraughaśāsana
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Gītagovinda
Gṛhastharatnākara
Hitopadeśa
Kathāsaritsāgara
Kādambarīsvīkaraṇasūtramañjarī
Kālikāpurāṇa
Kṛṣiparāśara
Mahācīnatantra
Mātṛkābhedatantra
Mṛgendratantra
Mṛgendraṭīkā
Narmamālā
Nibandhasaṃgraha
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Rājamārtaṇḍa
Rājanighaṇṭu
Sarvadarśanasaṃgraha
Sarvāṅgasundarā
Skandapurāṇa
Smaradīpikā
Spandakārikānirṇaya
Sūryaśatakaṭīkā
Tantrasāra
Tantrāloka
Toḍalatantra
Vetālapañcaviṃśatikā
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śukasaptati
Śyainikaśāstra
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Dhanurveda
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Gorakṣaśataka
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṃsadūta
Janmamaraṇavicāra
Kaṭhāraṇyaka
Kokilasaṃdeśa
Mugdhāvabodhinī
Nāḍīparīkṣā
Paraśurāmakalpasūtra
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasataraṅgiṇī
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Tarkasaṃgraha
Uḍḍāmareśvaratantra
Yogaratnākara
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 2, 3, 1, 9.0 teṣāṃ ya ubhayatodantāḥ puruṣasyānu vidhāṃ vihitās te 'nnādā annam itare paśavas tasmāt ta itarān paśūn adhīva caranty adhīva hy anne 'nnādo bhavati //
AĀ, 2, 3, 4, 7.0 tāni trīṇi chandāṃsi bhavanti tredhāvihitaṃ vā idam annam aśanaṃ pānaṃ khādas tad etair āpnoti //
Aitareyabrāhmaṇa
AB, 2, 14, 7.0 pāṅkto 'yam puruṣaḥ pañcadhā vihito lomāni tvaṅ māṃsam asthi majjā sa yāvān eva puruṣas tāvantaṃ yajamānaṃ saṃskṛtyāgnau devayonyāṃ juhoty agnir vai devayoniḥ so 'gner devayonyā āhutibhyaḥ sambhūya hiraṇyaśarīra ūrdhvaḥ svargaṃ lokam eti //
AB, 2, 29, 5.0 sa vā ayam prāṇas tredhā vihitaḥ prāṇo 'pāno vyāna iti tad yad ṛtunartubhir ṛtuneti yajanti prāṇānāṃ saṃtatyai prāṇānām avyavacchedāya //
AB, 3, 41, 1.0 iti nu purastād athopariṣṭāt pañcadaśokthyasya stotrāṇi pañcadaśa śastrāṇi sa māso māsadhā saṃvatsaro vihitaḥ saṃvatsaro 'gnir vaiśvānaro 'gnir agniṣṭomaḥ saṃvatsaram evānūkthyo 'gniṣṭomam apyety ukthyam apiyantam anu vājapeyo 'pyety ukthyo hi sa bhavati //
AB, 3, 41, 2.0 dvādaśa rātreḥ paryāyāḥ sarve pañcadaśās te dvau dvau sampadya triṃśad ekaviṃśaṃ ṣoᄆaśi sāma trivṛt saṃdhiḥ sā triṃśat sa māsas triṃśan māsasya rātrayo māsadhā saṃvatsaro vihitaḥ saṃvatsaro 'gnir vaiśvānaro 'gnir agniṣṭomaḥ saṃvatsaram evānv atirātro 'gniṣṭomam apyety atirātram apiyantam anv aptoryāmo 'pyety atirātro hi sa bhavati //
AB, 6, 29, 4.0 sa pāṅkto bhavati pāṅkto 'yam puruṣaḥ pañcadhā vihito lomāni tvaṅ māṃsam asthi majjā sa yāvān eva puruṣas tāvantaṃ yajamānaṃ saṃskaroti //
Atharvaprāyaścittāni
AVPr, 3, 5, 3.1 yadaiva karmābhyadhvaryur vihitas tadaiva sarvakratūn praty āpado vihitāḥ /
AVPr, 3, 5, 3.1 yadaiva karmābhyadhvaryur vihitas tadaiva sarvakratūn praty āpado vihitāḥ /
AVPr, 3, 8, 3.1 yadaiva kārmābhy adhvaryur vihitas tadaiva sarvakratūn praty āpado vihitāḥ /
AVPr, 3, 8, 3.1 yadaiva kārmābhy adhvaryur vihitas tadaiva sarvakratūn praty āpado vihitāḥ /
AVPr, 3, 8, 13.0 yat kiṃ cāvidhivihitaṃ karma kriyate tasyaiṣaiva sarvasya kᄆptiḥ sarvasya prāyaścittiś ceti hi śrutir bhavati //
Atharvaveda (Paippalāda)
AVP, 5, 22, 7.1 yaḥ parvatān vidadhe 'ti vidvān yo bhūtāni kalpayati prajānan /
Atharvaveda (Śaunaka)
AVŚ, 7, 81, 1.2 viśvānyo bhuvanā vicaṣṭa ṛtūṃr anyo vidadhaj jāyase navaḥ //
AVŚ, 8, 9, 7.2 virājam āhur brahmaṇaḥ pitaraṃ tāṃ no vidhehi yatidhā sakhibhyaḥ //
AVŚ, 9, 9, 16.2 teṣām iṣṭāni vihitāni dhāmaśa sthātre rejante vikṛtāni rūpaśaḥ //
AVŚ, 10, 2, 24.1 keneyaṃ bhūmir vihitā kena dyaur uttarā hitā /
AVŚ, 10, 2, 25.1 brahmaṇā bhūmir vihitā brahma dyaur uttarā hitā /
AVŚ, 11, 1, 23.1 ṛtena taṣṭā manasā hitaiṣā brahmaudanasya vihitā vedir agre /
AVŚ, 12, 1, 36.2 ṛtavas te vihitā hāyanīr ahorātre pṛthivi no duhātām //
AVŚ, 12, 1, 52.1 yasyāṃ kṛṣṇam aruṇaṃ ca saṃhite ahorātre vihite bhūmyām adhi /
AVŚ, 13, 1, 14.1 rohito yajñaṃ vyadadhād viśvakarmaṇe tasmāt tejāṃsy upa memāny āguḥ /
AVŚ, 14, 1, 23.2 viśvānyo bhuvanā vicaṣṭa ṛtūṃr anyo vidadhaj jāyase navaḥ //
AVŚ, 14, 1, 24.2 bhāgaṃ devebhyo vidadhāsy āyan pra candramas tirase dīrgham āyuḥ //
AVŚ, 14, 1, 53.1 tvaṣṭā vāso vyadadhāc chubhe kaṃ bṛhaspateḥ praśiṣā kavīnām /
AVŚ, 18, 4, 8.2 mahimānam agner vihitasya brahmaṇā samaṅgaḥ sarva upa yāhi śagmaḥ //
AVŚ, 18, 4, 11.2 ekas tredhā vihito jātavedaḥ samyag enaṃ dhehi sukṛtām u loke //
AVŚ, 18, 4, 53.2 āyur jīvebhyo vidadhad dīrghāyutvāya śataśāradāya //
Baudhāyanadharmasūtra
BaudhDhS, 1, 7, 1.1 kamaṇḍalur dvijātīnāṃ śaucārthaṃ vihitaḥ purā /
BaudhDhS, 1, 11, 4.1 piṇḍodakakriyā prete nātrivarṣe vidhīyate /
BaudhDhS, 1, 21, 2.2 krītā dravyeṇa yā nārī sā na patnī vidhīyate /
BaudhDhS, 1, 21, 4.2 gamanāgamanaṃ caiva sarvaṃ śulke vidhīyate //
BaudhDhS, 2, 5, 16.1 ye nityā bhāktikāḥ syus teṣām anuparodhena saṃvibhāgo vihitaḥ //
BaudhDhS, 2, 6, 36.2 ete 'rghyāḥ śāstravihitāḥ smṛtāḥ kālavibhāgaśaḥ //
BaudhDhS, 2, 7, 3.2 apo'vagāhanaṃ snānaṃ vihitaṃ sārvavarṇikam /
BaudhDhS, 2, 13, 7.2 vāgyato vighasam aśnīyād evaṃ dharmo vidhīyata iti //
BaudhDhS, 3, 3, 15.1 iti vaikhānasānāṃ vihitā daśa dīkṣāḥ //
Baudhāyanagṛhyasūtra
BaudhGS, 2, 5, 62.1 athainam upatiṣṭhate yat te agne tejaḥ iti tisṛbhiḥ mayi medhāṃ mayi prajāmiti tisṛbhiḥ ṣoḍhā vihito vai puruṣaḥ /
BaudhGS, 2, 9, 8.2 manasvaty āhutis tatra prāyaścittaṃ vidhīyate //
Bhāradvājagṛhyasūtra
BhārGS, 2, 6, 1.6 mṛtyor mukhaṃ vidadhāmi svāhā /
BhārGS, 3, 9, 2.4 ahorātrāṇi vidadhadviśvasya miṣato vaśī /
BhārGS, 3, 15, 9.2 manasvaty āhutis tasya prāyaścittaṃ vidhīyate //
BhārGS, 3, 20, 7.0 ata ūrdhvaṃ prājāpatyaṃ vihitam //
BhārGS, 3, 20, 12.0 ata ūrdhvaṃ prājāpatyaṃ vihitam //
Bhāradvājaśrautasūtra
BhārŚS, 1, 10, 12.1 evaṃ vihita evānāhitāgner bhavaty anyatra gārhapatyopasthānāt //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 2, 3.2 sa eṣa prāṇas tredhāvihitaḥ /
Chāndogyopaniṣad
ChU, 6, 5, 1.1 annam aśitaṃ tredhā vidhīyate /
ChU, 6, 5, 2.1 āpaḥ pītās tredhā vidhīyante /
ChU, 6, 5, 3.1 tejo 'śitaṃ tredhā vidhīyate /
ChU, 8, 15, 1.2 ācāryakulād vedam adhītya yathāvidhānaṃ guroḥ karmātiśeṣeṇābhisamāvṛtya kuṭumbe śucau deśe svādhyāyam adhīyāno dhārmikān vidadhad ātmani sarvendriyāṇi saṃpratiṣṭhāpyāhiṃsan sarvabhūtāny anyatra tīrthebhyaḥ /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 12, 1, 34.0 athāpi gānam evādhvaryave vidhīyate na manaseti //
Gautamadharmasūtra
GautDhS, 1, 1, 50.0 yatra cāmnāyo vidadhyāt //
Gobhilagṛhyasūtra
GobhGS, 1, 1, 23.0 sāyamāhutyupakrama evāta ūrdhvaṃ gṛhye 'gnau homo vidhīyate //
GobhGS, 1, 6, 12.0 yac cāmnāyo vidadhyāt //
GobhGS, 3, 5, 38.0 yāni ca śiṣṭā vidadhyuḥ //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 28, 2.1 evaṃ vihitaṃ saṃvatsare saṃvatsare vāstuśamanam //
HirGS, 2, 6, 16.1 evaṃ vihitaṃ ṣoḍaśe varṣe godānakarma //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 4, 23, 1.1 saiṣā caturdhā vihitā śrīr udgīthaḥ sāmārkyaṃ jyeṣṭhabrāhmaṇam //
Jaiminīyabrāhmaṇa
JB, 1, 192, 7.0 tato ye catustriṃśe akṣare sāmnas tābhyāṃ loko vidhīyata ity āhuḥ //
JB, 1, 321, 16.0 tathā na imaṃ yajñaṃ vidhehi yathā sarva eva sāṅgāḥ satanavo 'mṛtāḥ saṃbhavāmeti //
Kauśikasūtra
KauśS, 8, 8, 23.0 paścād agneḥ palpūlitavihitam aukṣaṃ vānaḍuham vā rohitaṃ carma prāggrīvam uttaraloma paristīrya //
KauśS, 9, 6, 23.1 nātiśaktir vidhīyate nātiśaktir vidhīyata iti //
KauśS, 9, 6, 23.1 nātiśaktir vidhīyate nātiśaktir vidhīyata iti //
KauśS, 14, 1, 4.1 apṛthusaṃmitāṃ vediṃ vidadhyāt //
KauśS, 14, 1, 7.1 trayāṇāṃ purastād uttaravediṃ vidadhyāt //
KauśS, 14, 5, 27.1 janane maraṇe caiva daśarātro vidhīyate /
Kauṣītakibrāhmaṇa
KauṣB, 6, 1, 18.0 na vā idam avihitena nāmnā annam atsyāmīti //
KauṣB, 6, 3, 50.0 aṣṭadhā vihito mahān devaḥ //
Kaṭhopaniṣad
KaṭhUp, 5, 13.1 nityo 'nityānāṃ cetanaś cetanānām eko bahūnāṃ yo vidadhāti kāmān /
Kāṭhakagṛhyasūtra
KāṭhGS, 5, 12.0 eṣa evātikṛcchrasya vidhir evaṃ vidhīyate //
Kāṭhakasaṃhitā
KS, 9, 11, 3.0 sa daśadhātmānaṃ vyadhatta //
KS, 9, 11, 5.0 sa daśadhātmānaṃ vidhāya mithunaṃ kṛtvā sa āyatanam aicchat //
KS, 9, 14, 5.0 daśadhaivātmānaṃ vidhāya mithunaṃ kṛtvā pra prajayā pra paśubhir jāyate //
KS, 19, 10, 13.0 tasmād vāk prāṇānām uttamā vihitaṃ vadati //
KS, 20, 2, 18.0 tredhāvihito vai puruṣaḥ //
KS, 20, 12, 33.0 atty annaṃ yasyaiṣaivaṃ viduṣo vidhīyate //
KS, 21, 1, 58.0 atty annaṃ yasyaiṣaivaṃ viduṣo vidhīyate //
Maitrāyaṇīsaṃhitā
MS, 1, 3, 9, 2.2 yeṣāṃ nāmāni vihitāni dhāmaśaś cittair yajanti bhuvanāya jīvase //
MS, 1, 3, 38, 3.2 tvaṣṭā sudatro vidadhātu rāyo 'nu no mārṣṭu tanvo yad viriṣṭam //
MS, 1, 4, 12, 10.0 tathā vai te yajñaṃ vidhāsyāmo yathā yajamāno yajamānaṃ bhrātṛvyam abhibhaviṣyasi //
MS, 1, 4, 12, 11.0 iti tasmā āhutīr yajñaṃ vyadadhuḥ //
MS, 1, 6, 6, 13.0 virāḍ evāsyāgnīn vidadhate //
MS, 1, 6, 6, 22.0 tam agniṃ sṛṣṭam adho vyadadhāt //
MS, 1, 9, 3, 3.0 sa daśahotāraṃ yajñam ātmānaṃ vyadhatta //
MS, 1, 9, 3, 5.0 sa daśadhātmānaṃ vidhāya mithunaṃ kṛtvāyatanam aicchat //
MS, 1, 9, 6, 2.0 tapo vai taptvā prajāpatir vidhāyātmānaṃ mithunaṃ kṛtvā prajayā ca paśubhiś ca prājāyata //
MS, 1, 9, 6, 3.0 avihito hi vā eṣo 'mithunaḥ //
MS, 1, 9, 6, 5.0 tat tapa eva taptvā vidhāyātmānaṃ mithunaṃ kṛtvā prajayā ca paśubhiś ca prajāyate //
MS, 1, 10, 7, 37.0 tredhāvihitāni cāturmāsyāni //
MS, 2, 7, 15, 3.2 tasya tvaṣṭā vidadhad rūpam eti tat puruṣasya devam ājānam agre //
MS, 2, 10, 3, 5.2 tṛtīyaḥ pitā janitauṣadhīnām apāṃ garbhaṃ vyadadhuḥ purutrā //
MS, 2, 13, 10, 7.1 pañcabhir dhātā vidadhā idaṃ tāsāṃ svar ajanan pañca pañca /
Mānavagṛhyasūtra
MānGS, 2, 7, 1.4 śveto ruṣatyo vidadhātyaśvo dadhadgarbhaṃ vṛṣaḥ sṛtvaryāṃ jyok /
MānGS, 2, 12, 2.0 agnīṣomau dhanvantariṃ viśvān devān prajāpatim agniṃ sviṣṭakṛtam ity evaṃ homo vidhīyate //
Pañcaviṃśabrāhmaṇa
PB, 3, 1, 3.0 pañcabhir vihitaikā paricarā pāṅktāḥ paśavo yajamānaḥ paricarā yat pañcabhir vidadhāty ekā paricarā bhavati yajamānam eva tat paśuṣu pratiṣṭhāpayaty eṣā vai pratiṣṭhitā triṇavasya viṣṭutiḥ pratitiṣṭhati ya etayā stute //
PB, 3, 1, 3.0 pañcabhir vihitaikā paricarā pāṅktāḥ paśavo yajamānaḥ paricarā yat pañcabhir vidadhāty ekā paricarā bhavati yajamānam eva tat paśuṣu pratiṣṭhāpayaty eṣā vai pratiṣṭhitā triṇavasya viṣṭutiḥ pratitiṣṭhati ya etayā stute //
PB, 3, 3, 2.0 anto vai trayastriṃśaḥ paramo vai trayastriṃśa stomānāṃ saptabhir vihitaikā paricarā sapta grāmyāḥ paśavo yajamānaḥ paricarā yat saptabhir vidadhāty ekā paricarā bhavati yajamānam eva tad antataḥ paśuṣu pratiṣṭhāpayaty eṣā vai pratiṣṭhitā trayastriṃśasya viṣṭutiḥ pratitiṣṭhati ya etayā stute //
PB, 3, 3, 2.0 anto vai trayastriṃśaḥ paramo vai trayastriṃśa stomānāṃ saptabhir vihitaikā paricarā sapta grāmyāḥ paśavo yajamānaḥ paricarā yat saptabhir vidadhāty ekā paricarā bhavati yajamānam eva tad antataḥ paśuṣu pratiṣṭhāpayaty eṣā vai pratiṣṭhitā trayastriṃśasya viṣṭutiḥ pratitiṣṭhati ya etayā stute //
PB, 3, 4, 3.0 pañcabhir vihitās tisraḥ paricarāḥ pāṅktāḥ paśava etāvān puruṣo yadātmā prajā jāyā yat pañcabhir vidadhāti tisraḥ paricarā bhavanti yajamānam eva tat paśuṣu pratiṣṭhāpayati paśumān bhavati ya etayā stute //
PB, 3, 4, 3.0 pañcabhir vihitās tisraḥ paricarāḥ pāṅktāḥ paśava etāvān puruṣo yadātmā prajā jāyā yat pañcabhir vidadhāti tisraḥ paricarā bhavanti yajamānam eva tat paśuṣu pratiṣṭhāpayati paśumān bhavati ya etayā stute //
PB, 3, 8, 3.0 catasṛbhir vihitaikā paricarā catuṣpādāḥ paśavo yajamānaḥ paricarā yaccatasṛbhir vidadhātyekā paricarā bhavati yajamānam eva tat paśuṣu pratiṣṭhāpayaty eṣā vai pratiṣṭhitā caturviṃśasya viṣṭutiḥ pratitiṣṭhati ya etayā stute //
PB, 3, 8, 3.0 catasṛbhir vihitaikā paricarā catuṣpādāḥ paśavo yajamānaḥ paricarā yaccatasṛbhir vidadhātyekā paricarā bhavati yajamānam eva tat paśuṣu pratiṣṭhāpayaty eṣā vai pratiṣṭhitā caturviṃśasya viṣṭutiḥ pratitiṣṭhati ya etayā stute //
PB, 3, 12, 3.0 dvādaśabhir vihitaikā paricarā dvādaśa māsāḥ saṃvatsaro yajamānaḥ paricarā yad dvādaśabhir vidadhāty ekā paricarā bhavati yajamānam eva tad antatas saṃvatsare paśuṣu pratiṣṭhāpayaty eṣā vai pratiṣṭhitāṣṭācatvāriṃśasya viṣṭutiḥ pratitiṣṭhati ya etayā stute //
PB, 3, 12, 3.0 dvādaśabhir vihitaikā paricarā dvādaśa māsāḥ saṃvatsaro yajamānaḥ paricarā yad dvādaśabhir vidadhāty ekā paricarā bhavati yajamānam eva tad antatas saṃvatsare paśuṣu pratiṣṭhāpayaty eṣā vai pratiṣṭhitāṣṭācatvāriṃśasya viṣṭutiḥ pratitiṣṭhati ya etayā stute //
PB, 3, 13, 3.1 daśabhir vihitā tisraḥ paricarā daśākṣarā virāḍ etāvān puruṣo yad ātmā prajā jāyā yad daśabhir vidadhāti tisraḥ paricarā bhavanti yajamānam eva tad virājy annādye 'ntataḥ pratiṣṭhāpayatyannādo bhavati ya etayā stute //
PB, 3, 13, 3.1 daśabhir vihitā tisraḥ paricarā daśākṣarā virāḍ etāvān puruṣo yad ātmā prajā jāyā yad daśabhir vidadhāti tisraḥ paricarā bhavanti yajamānam eva tad virājy annādye 'ntataḥ pratiṣṭhāpayatyannādo bhavati ya etayā stute //
PB, 7, 2, 4.0 ṣaḍdhā vihito yajño yāvān yajñas tam evārabhate //
Pāraskaragṛhyasūtra
PārGS, 2, 6, 5.0 vidhir vidheyastarkaśca vedaḥ //
Taittirīyabrāhmaṇa
TB, 1, 2, 6, 3.1 tredhā vihitaṃ hi śiraḥ /
TB, 2, 2, 4, 1.3 tena daśadhātmānaṃ vidhāya /
TB, 2, 2, 7, 3.8 te saptahotāraṃ yajñaṃ vidhāyāyāsyam /
TB, 2, 2, 11, 5.7 te saptahotāraṃ yajñaṃ vidhāyāyāsyam /
Taittirīyasaṃhitā
TS, 2, 5, 2, 5.7 varaṃ vṛṇāvahai nakṣatravihitāham asānīty asāvabravīc citravihitāham itīyam /
TS, 2, 5, 2, 5.7 varaṃ vṛṇāvahai nakṣatravihitāham asānīty asāvabravīc citravihitāham itīyam /
TS, 2, 5, 2, 5.8 tasmān nakṣatravihitāsau citravihiteyam /
TS, 2, 5, 2, 5.8 tasmān nakṣatravihitāsau citravihiteyam /
TS, 5, 2, 4, 29.1 tredhāvihito vai puruṣaḥ //
TS, 5, 3, 4, 81.1 yad eṣā vidhā vidhīyate 'rka eva tad arkyam anu vidhīyate //
TS, 5, 3, 4, 81.1 yad eṣā vidhā vidhīyate 'rka eva tad arkyam anu vidhīyate //
TS, 5, 3, 4, 83.1 āsyānnādyo jāyate yasyaiṣā vidhā vidhīyate ya u cainām evaṃ veda //
Taittirīyāraṇyaka
TĀ, 2, 4, 7.2 tvaṣṭā no atra vidadhātu rāyo 'numārṣṭu tanvo yad viliṣṭam /
TĀ, 5, 11, 6.2 prajāpatir vā eṣa dvādaśadhā vihitaḥ /
Vasiṣṭhadharmasūtra
VasDhS, 1, 4.1 śrutismṛtivihito dharmaḥ //
VasDhS, 2, 39.1 tilataṇḍulapakvānnaṃ vidyā mānuṣyāś ca vihitāḥ parivarttakena //
VasDhS, 4, 17.1 daśāhaṃ śāvam āśaucaṃ sapiṇḍeṣu vidhīyate //
VasDhS, 19, 47.1 rājñām ātyayike kārye sadyaḥ śaucaṃ vidhīyate /
VasDhS, 21, 15.2 patitārdhaśarīrasya niṣkṛtir na vidhīyate //
VasDhS, 23, 49.2 anādiṣṭeṣu sarveṣu prāyaścittaṃ vidhīyate //
VasDhS, 23, 50.1 vidhīyata iti //
VasDhS, 28, 3.1 na tyājyā dūṣitā nārī nāsyās tyāgo vidhīyate /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 2, 24.2 tvaṣṭā sudatro vidadhātu rāyo 'numārṣṭi tanvo yad viliṣṭam //
VSM, 8, 14.2 tvaṣṭā sudatro vidadhātu rāyo 'nu mārṣṭu tanvo yad viliṣṭam //
VSM, 8, 16.2 tvaṣṭā sudatro vidadhātu rāyo 'numārṣṭu tanvo yad viliṣṭam //
Vārāhagṛhyasūtra
VārGS, 6, 35.1 upaviśyācamanaṃ vidhīyate /
VārGS, 13, 1.0 atha pravadane kanyāmupavasitāṃ snātāṃ saśiraskām ahatenācchinnadaśena vāsasā saṃvītāṃ saṃstīrṇasya purastād vihitāni vāditrāṇi vidhivadupakalpya purastāt sviṣṭakṛto vāce pathyāyai pūṣṇe pṛthivyā agnaye senāyai dhenāyai gāyatryai triṣṭubhe jagatyā anuṣṭubhe paṅktaye virāje rākāyai sinīvālyai kuhvai tvaṣṭra āśāyai sampattyai bhūtyai nirṛtyā anumatyai parjanyāyāgnaye sviṣṭakṛte ca juhuyāt //
Vārāhaśrautasūtra
VārŚS, 1, 5, 1, 14.1 tāsāṃ hotā caturṣu prayājeṣu catasro vidadhāti dvayor anuyājayor dve //
VārŚS, 2, 1, 4, 32.1 pūrvāhṇikīm upasadaṃ kṛtvā yūpaṃ chittvā vediṃ kṛtvāgniṃ vidadhāti saptapuruṣaṃ trīn prācaś caturas tiryak //
VārŚS, 2, 1, 4, 37.1 prajāpatiṣ ṭvā sādayatu tayā devatayāṅgirasvaddhruvā sīdeti vihitasya madhyaṃ vimṛśya sajūr abda iti darbhastambe hiraṇye ca madhye 'gniṃ juhoti //
VārŚS, 3, 3, 1, 15.0 saṃvatsaraṃ cāturmāsyair yathāvihitam iṣṭvendraturīyeṇa yajeta //
Āpastambadharmasūtra
ĀpDhS, 1, 6, 26.0 tiṣṭhati ca nāsītānāsanayogavihite //
ĀpDhS, 1, 16, 12.0 ya āsyād bindavaḥ patanta upalabhyante teṣv ācamanaṃ vihitam //
ĀpDhS, 1, 20, 10.0 avihitā brāhmaṇasya vaṇijyā //
ĀpDhS, 1, 20, 14.0 avihitaś caiteṣāṃ mitho vinimayaḥ //
ĀpDhS, 2, 9, 10.0 ye nityā bhāktikās teṣām anuparodhena saṃvibhāgo vihitaḥ //
ĀpDhS, 2, 13, 1.1 savarṇāpūrvaśāstravihitāyāṃ yathartu gacchataḥ putrās teṣāṃ karmabhiḥ saṃbandhaḥ //
ĀpDhS, 2, 21, 11.0 tasya muktam ācchādanaṃ vihitam //
ĀpDhS, 2, 22, 1.0 tasyāraṇyam ācchādanaṃ vihitam //
ĀpDhS, 2, 23, 11.0 yat tu śmaśānam ucyate nānākarmaṇām eṣo 'nte puruṣasaṃskāro vidhīyate //
Āpastambagṛhyasūtra
ĀpGS, 12, 6.1 evaṃ vihitābhir evādbhir uttarābhiḥ ṣaḍbhiḥ snātvottarayodumbareṇa dato dhāvate //
ĀpGS, 14, 15.0 yadi jarāyu na pated evaṃvihitābhir evādbhir uttarābhyām avokṣet //
Āpastambaśrautasūtra
ĀpŚS, 16, 29, 2.2 tasya tvaṣṭā vidadhad rūpam eti tat puruṣasya viśvam ājānam agra ity etām upadhāyartasad asi satyasad asi tejaḥsad asi varcaḥsad asi yaśaḥsad asi gṛṇānāsi /
Śatapathabrāhmaṇa
ŚBM, 1, 2, 3, 1.1 caturdhā vihito ha vā agre 'gnirāsa /
ŚBM, 1, 2, 5, 25.2 bṛhaspatimāṅgirasam aśraddhā vai manuṣyān avidat tebhyo vidhehi yajñamiti sa hetyovāca bṛhaspatir āṅgirasaḥ kathā na yajadhva iti te hocuḥ kiṃ kāmyā yajemahi ye yajante pāpīyāṃsaste bhavanti ya u na yajante śreyāṃsaste bhavantīti //
ŚBM, 1, 3, 2, 1.2 puruṣas tena yajño yad enam puruṣas tanuta eṣa vai tāyamāno yāvāneva puruṣas tāvān vidhīyate tasmāt puruṣo yajñaḥ //
ŚBM, 3, 1, 3, 20.2 eko hyevāyam pavate so 'yam puruṣe 'ntaḥ praviṣṭastredhāvihitaḥ prāṇa udāno vyāna iti tadetasyaivānu mātrāṃ tasmāttrīṇi syuḥ //
ŚBM, 5, 2, 4, 10.2 ayaṃ vai prāṇo yo 'yam pavate yo vai prāṇaḥ sa āyuḥ so 'yam eka ivaiva pavate so 'yaṃ puruṣe 'ntaḥ praviṣṭo daśadhā vihito daśa vā etā āhutīr juhoti tad asmin daśa prāṇān kṛtsnameva sarvam āyur dadhāti sa yad ihāpi gatāsur iva bhavaty ā haivainena harati //
ŚBM, 6, 3, 1, 1.2 cetayadhvam iti citimicchateti vāva tadabruvaṃs teṣāṃ cetayamānānāṃ savitaitāni sāvitrāṇyapaśyad yat savitāpaśyat tasmāt sāvitrāṇi sa etām aṣṭāgṛhītām āhutim ajuhot tāṃ hutvemām aṣṭadhāvihitām aṣāḍhām apaśyat puraiva sṛṣṭāṃ satīm //
ŚBM, 6, 3, 1, 3.2 ekāṃ satīm aṣṭāgṛhītām aṣṭābhir yajurbhir juhoti tasmād iyamekā satyaṣṭadhāvihitā //
ŚBM, 6, 3, 1, 16.2 manaś caivaitat prāṇāṃś caitasmai karmaṇe yuṅkte viprā viprasyeti prajāpatir vai vipro devā viprā bṛhato vipaścita iti prajāpatirvai bṛhan vipaścid vi hotrā dadha iti yadvā eṣa cīyate tad eṣa hotrā vidhatte cite hyetasminhotrā adhividhīyante vayunāvid ity eṣa hīdaṃ vayunam avindad eka id ity eko hy eṣa idaṃ sarvaṃ vayunam avindan mahī devasya savituḥ pariṣṭutir iti mahatī devasya savituḥ pariṣṭutir ityetat //
ŚBM, 6, 5, 3, 4.2 ātmaivokhā vāgaṣāḍhā tām pūrvāṃ karoti purastāddhīyamātmano vāk tāmetasyā eva mṛdaḥ karotyātmano hyeveyaṃ vāṅmahiṣī karoti mahiṣī hi vāktryālikhitā bhavati tredhāvihitā hi vāgṛco yajūṃṣi sāmāny atho yadidaṃ trayaṃ vāco rūpamupāṃśu vyantarāmuccaiḥ //
ŚBM, 10, 1, 2, 1.3 taṃ vyadhatta /
ŚBM, 10, 1, 2, 1.6 tad vyadhatta /
ŚBM, 10, 1, 2, 1.9 tad vyadhatta /
ŚBM, 10, 2, 1, 1.5 taṃ vyadhatta /
ŚBM, 10, 2, 3, 4.4 tasyāṃ saptavidham agniṃ vidadhāti //
ŚBM, 10, 2, 3, 6.1 taddhaike uttarā vidhā vidhāsyanta etāṃś ca prakramān etaṃ ca vyāmam anuvardhayanti yonim anuvardhayāma iti /
ŚBM, 10, 2, 3, 16.1 atho āhuḥ prajāpatir evātmānaṃ vidhāya tasya yatra yatra nyūnam āsīt tad etaiḥ samāpūrayata teno evāpi sampanna iti //
ŚBM, 10, 2, 3, 17.1 taddhaike ekavidham prathamaṃ vidadhaty athaikottaram āparimitavidhāt /
ŚBM, 10, 2, 3, 18.2 sa ātmānaṃ vidadhāna ait /
ŚBM, 10, 2, 3, 18.4 sa yo 'rvācīnaṃ saptavidhād vidhatta etaṃ ha sa pitaram prajāpatiṃ vicchinatti /
ŚBM, 10, 2, 3, 18.9 tasmād u saptavidham eva prathamaṃ vidadhītāthaikottaram aikaśatavidhāt /
ŚBM, 10, 2, 4, 1.4 sa ekaśatadhātmānaṃ vyadhatta /
ŚBM, 10, 2, 4, 1.5 sa ekaśatadhātmānaṃ vidhāyāgniṃ sarvān kāmān ātmānam abhisamacinuta /
ŚBM, 10, 2, 4, 2.1 tathaivaitad yajamānaḥ ekaśatadhātmānaṃ vidhāyāgniṃ sarvān kāmān ātmānam abhisaṃcinute /
ŚBM, 10, 2, 4, 3.5 tathaivaitad yajamāna ekaśatadhātmānaṃ vidhāyāsmint sarvasmin pratitiṣṭhati //
ŚBM, 10, 2, 4, 4.2 ekaśatadhā vā asāv ādityo vihitaḥ saptasu devalokeṣu pratiṣṭhitaḥ /
ŚBM, 10, 2, 4, 4.6 tathaivaitad yajamāna ekaśatadhātmānaṃ vidhāya saptasu devalokeṣu pratitiṣṭhati //
ŚBM, 10, 2, 4, 5.1 yad v evaikaśatavidhaḥ saptavidham abhisaṃpadyata ekaśatadhā vā asāv ādityo vihitaḥ saptasv ṛtuṣu saptasu stomeṣu saptasu pṛṣṭheṣu saptasu chandaḥsu saptasu prāṇeṣu saptasu dikṣu pratiṣṭhitaḥ /
ŚBM, 10, 2, 4, 5.2 tathaivaitad yajamāna ekaśatadhātmānaṃ vidhāyaitasmint sarvasmin pratitiṣṭhati //
ŚBM, 10, 2, 4, 6.1 yad v evaikaśatavidhaḥ saptavidham abhisaṃpadyata ekaśatadhā vā asāv ādityo vihitaḥ saptākṣare brahman pratiṣṭhitaḥ /
ŚBM, 10, 2, 4, 6.6 tathaivaitad yajamāna ekaśatadhātmānaṃ vidhāya saptākṣare brahman pratitiṣṭhati //
ŚBM, 10, 2, 4, 8.2 sa etam ekaśatadhātmānaṃ vihitam apaśyat /
ŚBM, 10, 2, 6, 7.3 ya evaikaśatavidhaṃ vidhatte yo vā śataṃ varṣāṇi jīvati sa haivaitad amṛtam āpnoti /
ŚBM, 10, 2, 6, 9.2 sa ya evaikaśatavidhaṃ vidhatte yo vā śataṃ varṣāṇi jīvati sa haivainad addhātamām āpnoti /
ŚBM, 10, 2, 6, 9.3 eṣa vā ekaśatavidhaṃ vidhatte ya enaṃ saṃvatsaraṃ bibharti /
ŚBM, 10, 5, 1, 2.1 sā vā eṣā vāk tredhā vihitarco yajūṃṣi sāmāni /
ŚBM, 10, 5, 1, 2.2 tenāgnis tredhā vihitaḥ /
ŚBM, 10, 5, 1, 2.4 apy ahaivaṃ tredhā vihitaḥ /
ŚBM, 10, 5, 1, 2.5 itthaṃ ha tv evāpi tredhā vihito yad asmiṃs tredhā vihitā iṣṭakā upadhīyante puṃnāmnya strīnāmnyo napuṃsakanāmnyaḥ /
ŚBM, 10, 5, 1, 2.5 itthaṃ ha tv evāpi tredhā vihito yad asmiṃs tredhā vihitā iṣṭakā upadhīyante puṃnāmnya strīnāmnyo napuṃsakanāmnyaḥ /
ŚBM, 10, 5, 1, 2.6 tredhā vihitāny u evemāni puruṣasyāṅgāni puṃnāmāni strīnāmāni napuṃsakanāmāni //
ŚBM, 10, 5, 1, 3.1 so 'yam ātmā tredhā vihita eva /
ŚBM, 10, 5, 1, 3.2 so 'nena tredhā vihitenātmanaitaṃ tredhā vihitaṃ daivam amṛtam āpnoti /
ŚBM, 10, 5, 1, 3.2 so 'nena tredhā vihitenātmanaitaṃ tredhā vihitaṃ daivam amṛtam āpnoti /
ŚBM, 10, 5, 1, 5.1 sā vā eṣā vāk tredhā vihitarco yajūṃṣi sāmāni /
ŚBM, 10, 6, 5, 3.2 sa eṣa prāṇas tredhāvihitaḥ /
ŚBM, 13, 8, 1, 5.7 ubhe diśāv antareṇa vidadhāti prācīṃ ca dakṣiṇāṃ ca /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 19, 9.1 prajāpatir vyadadhāt savitā vyakalpayat /
ŚāṅkhGS, 2, 16, 2.2 te yad vidadhyus tat kuryād iti dharmo vidhīyate //
ŚāṅkhGS, 2, 16, 2.2 te yad vidadhyus tat kuryād iti dharmo vidhīyate //
ŚāṅkhGS, 2, 17, 2.2 ā sūktād ānuvākād vā brahmayajño vidhīyate //
Ṛgveda
ṚV, 1, 164, 15.2 teṣām iṣṭāni vihitāni dhāmaśa sthātre rejante vikṛtāni rūpaśaḥ //
ṚV, 4, 51, 6.1 kva svid āsāṃ katamā purāṇī yayā vidhānā vidadhur ṛbhūṇām /
ṚV, 6, 62, 9.1 ya īṃ rājānāv ṛtuthā vidadhad rajaso mitro varuṇaś ciketat /
ṚV, 10, 85, 18.2 viśvāny anyo bhuvanābhicaṣṭa ṛtūṃr anyo vidadhaj jāyate punaḥ //
ṚV, 10, 190, 2.2 ahorātrāṇi vidadhad viśvasya miṣato vaśī //
Ṛgvedakhilāni
ṚVKh, 3, 22, 10.2 viśvāny anyo bhuvanābhicaṣṭa ṛtūṃr anyo vidadhaj jāyate punaḥ /
Arthaśāstra
ArthaŚ, 2, 10, 4.1 so 'vyagramanā rājñaḥ saṃdeśaṃ śrutvā niścitārthaṃ lekhaṃ vidadhyāt deśaiśvaryavaṃśanāmadheyopacāram īśvarasya deśanāmadheyopacāram anīśvarasya //
ArthaŚ, 2, 10, 5.2 yaunānubandhaṃ ca samīkṣya kārye lekhaṃ vidadhyāt puruṣānurūpam //
Avadānaśataka
AvŚat, 3, 2.7 mamātyayāt sarvasvāpateyam aputrakam iti kṛtvā rājavidheyaṃ bhaviṣyatīti /
Buddhacarita
BCar, 1, 32.2 tvatputra eṣo 'sti kulapradīpaḥ nṛtyotsavaṃ tvadya vidhehi rājan //
BCar, 1, 79.1 ārṣeṇa mārgeṇa tu yāsyatīti cintāvidheyaṃ hṛdayaṃ cakāra /
BCar, 1, 85.1 bahuvidhaviṣayāstato yatātmā svahṛdayatoṣakarīḥ kriyā vidhāya /
BCar, 1, 88.2 idamidamiti harṣapūrṇavaktro bahuvidhapuṣṭiyaśaskaraṃ vyadhatta //
BCar, 3, 50.1 bhūyaśca tasmai vidadhe sutāya viśeṣayuktaṃ viṣayapracāram /
BCar, 3, 54.1 tatastathā gacchati rājaputre taireva devairvihito gatāsuḥ /
BCar, 5, 39.2 abhidhāya na yāsyatīti bhūyo vidadhe rakṣaṇamuttamāṃśca kāmān //
BCar, 5, 47.2 yugapatpramadājanasya nidrā vihitāsīdvikṛtāśca gātraceṣṭāḥ //
BCar, 9, 82.1 tau jñātuṃ paramagatergatiṃ tu tasya pracchannāṃścarapuruṣāñchucīnvidhāya /
BCar, 13, 13.2 priyāvidheyeṣu ratipriyeṣu yaṃ cakravākeṣviva notsṛjāmi //
Carakasaṃhitā
Ca, Sū., 1, 85.1 nastaḥ pracchardane caiva pratyakpuṣpā vidhīyate /
Ca, Sū., 1, 88.1 snehā hyete ca vihitā vātapittakaphāpahāḥ /
Ca, Sū., 3, 6.1 ityardharūpairvihitāḥ ṣaḍete gopittapītāḥ punareva piṣṭāḥ /
Ca, Sū., 3, 14.2 tvacaṃ samadhyāṃ hayamārakasya lepaṃ tilakṣārayutaṃ vidadhyāt //
Ca, Sū., 13, 49.2 teṣāṃ snehayitavyānāṃ vasāpānaṃ vidhīyate //
Ca, Sū., 16, 26.2 jāyante'mārgavihite teṣāṃ siddhiṣu sādhanam //
Ca, Sū., 27, 3.0 iṣṭavarṇagandharasasparśaṃ vidhivihitamannapānaṃ prāṇināṃ prāṇisaṃjñakānāṃ prāṇamācakṣate kuśalāḥ pratyakṣaphaladarśanāt tadindhanā hy antaragneḥ sthitiḥ tat sattvam ūrjayati taccharīradhātuvyūhabalavarṇendriyaprasādakaraṃ yathoktamupasevyamānaṃ viparītamahitāya sampadyate //
Ca, Sū., 29, 7.1 bhagavānuvāca ya ime kulīnāḥ paryavadātaśrutāḥ paridṛṣṭakarmāṇo dakṣāḥ śucayo jitahastā jitātmānaḥ sarvopakaraṇavantaḥ sarvendriyopapannāḥ prakṛtijñāḥ pratipattijñāśca te jñeyāḥ prāṇānāmabhisarā hantāro rogāṇāṃ tathāvidhā hi kevale śarīrajñāne śarīrābhinirvṛttijñāne prakṛtivikārajñāne ca niḥsaṃśayāḥ sukhasādhyakṛcchrasādhyayāpyapratyākhyeyānāṃ ca rogāṇāṃ samutthānapūrvarūpaliṅgavedanopaśayaviśeṣajñāne vyapagatasaṃdehāḥ trividhasyāyurvedasūtrasya sasaṃgrahavyākaraṇasya satrividhauṣadhagrāmasya pravaktāraḥ pañcatriṃśato mūlaphalānāṃ caturṇāṃ ca snehānāṃ pañcānāṃ ca lavaṇānāmaṣṭānāṃ ca mūtrāṇām aṣṭānāṃ ca kṣīrāṇāṃ kṣīratvagvṛkṣāṇāṃ ca ṣaṇṇāṃ śirovirecanādeśca pañcakarmāśrayasyauṣadhagaṇasyāṣṭāviṃśateśca yavāgūnāṃ dvātriṃśataścūrṇapradehānāṃ ṣaṇṇāṃ ca virecanaśatānāṃ pañcānāṃ ca kaṣāyaśatānāṃ prayoktāraḥ svasthavṛttavihitabhojanapānaniyamasthānacaṅkramaṇaśayanāsanamātrādravyāñjanadhūmanāvanābhyañjanaparimārjanavegāvidhāraṇavidhāraṇavyāyāmasātmyendriyaparīkṣopakramaṇasadvṛttakuśalāḥ catuṣpādopagṛhīte ca bheṣaje ṣoḍaśakale saviniścaye satriparyeṣaṇe savātakalākalajñāne vyapagatasandehāḥ caturvidhasya ca snehasya caturviṃśatyupanayasyopakalpanīyasya catuḥṣaṣṭiparyantasya ca vyavasthāpayitāraḥ bahuvidhavidhānayuktānāṃ ca snehyasvedyavamyavirecyavividhauṣadhopacārāṇāṃ ca kuśalāḥ śirorogāderdoṣāṃśavikalpajasya ca vyādhisaṃgrahasya sakṣayapiḍakāvidradhestrayāṇāṃ ca śophānāṃ bahuvidhaśophānubandhānāmaṣṭacatvāriṃśataśca rogādhikaraṇānāṃ catvāriṃśaduttarasya ca nānātmajasya vyādhiśatasya tathā vigarhitātisthūlātikṛśānāṃ sahetulakṣaṇopakramāṇāṃ svapnasya ca hitāhitasyāsvapnātisvapnasya ca sahetūpakramasya ṣaṇṇāṃ ca laṅghanādīnāmupakramāṇāṃ saṃtarpaṇāpatarpaṇajānāṃ ca rogāṇāṃ sarūpapraśamanānāṃ śoṇitajānāṃ ca vyādhīnāṃ madamūrcchāyasaṃnyāsānāṃ ca sakāraṇarūpauṣadhopacārāṇāṃ kuśalāḥ kuśalāścāhāravidhiviniścayasya prakṛtyā hitāhitānām āhāravikārāṇām agryasaṃgrahasyāsavānāṃ ca caturaśīterdravyaguṇakarmaviniścayasya rasānurasasaṃśrayasya savikalpavairodhikasya dvādaśavargāśrayasya cānnapānasya saguṇaprabhāvasya sānupānaguṇasya navavidhasyārthasaṃgrahasyāhāragateśca hitāhitopayogaviśeṣātmakasya ca śubhāśubhaviśeṣasya dhātvāśrayāṇāṃ ca rogāṇāṃ sauṣadhasaṃgrahāṇāṃ daśānāṃ ca prāṇāyatanānāṃ yaṃ ca vakṣyāmyarthedaśamahāmūlīye triṃśattamādhyāye tatra ca kṛtsnasya tantroddeśalakṣaṇasya tantrasya ca grahaṇadhāraṇavijñānaprayogakarmakāryakālakartṛkaraṇakuśalāḥ kuśalāśca smṛtimatiśāstrayuktijñānasyātmanaḥ śīlaguṇair avisaṃvādanena ca saṃpādanena sarvaprāṇiṣu cetaso maitrasya mātāpitṛbhrātṛbandhuvat evaṃyuktā bhavantyagniveśa prāṇānāmabhisarā hantāro rogāṇāmiti //
Ca, Sū., 30, 89.1 yathā sumanasāṃ sūtraṃ saṃgrahārthaṃ vidhīyate /
Ca, Nid., 2, 19.2 pratimārgaṃ ca haraṇaṃ raktapitte vidhīyate //
Ca, Vim., 2, 14.2 āhāravidhyāyatanāni cāṣṭau samyak parīkṣyātmahitaṃ vidadhyāt /
Ca, Vim., 3, 4.4 na hi samyaguddhṛteṣu saumya bhaiṣajyeṣu samyagvihiteṣu samyak cāvacāriteṣu janapadoddhvaṃsakarāṇāṃ vikārāṇāṃ kiṃcit pratīkāragauravaṃ bhavati //
Ca, Vim., 3, 5.0 evaṃvādinaṃ bhagavantamātreyamagniveśa uvāca uddhṛtāni khalu bhagavan bhaiṣajyāni samyagvihitāni samyagavacāritāni ca api tu khalu janapadoddhvaṃsanam ekenaiva vyādhinā yugapad asamānaprakṛtyāhāradehabalasātmyasattvavayasāṃ manuṣyāṇāṃ kasmādbhavatīti //
Ca, Vim., 4, 8.2 tadyathāgnijaraṇaśaktyā parīkṣeta balaṃ vyāyāmaśaktyā śrotrādīni śabdādyarthagrahaṇena mano'rthāvyabhicaraṇena vijñānaṃ vyavasāyena rajaḥ saṅgena mohamavijñānena krodhamabhidroheṇa śokaṃ dainyena harṣamāmodena prītiṃ toṣeṇa bhayaṃ viṣādena dhairyamaviṣādena vīryamutthānena avasthānamavibhrameṇa śraddhāmabhiprāyeṇa medhāṃ grahaṇena saṃjñāṃ nāmagrahaṇena smṛtiṃ smaraṇena hriyamapatrapaṇena śīlamanuśīlanena dveṣaṃ pratiṣedhena upadhimanubandhena dhṛtim alaulyena vaśyatāṃ vidheyatayā vayobhaktisātmyavyādhisamutthānāni kāladeśopaśayavedanāviśeṣeṇa gūḍhaliṅgaṃ vyādhimupaśayānupaśayābhyāṃ doṣapramāṇaviśeṣam apacāraviśeṣeṇa āyuṣaḥ kṣayamariṣṭaiḥ upasthitaśreyastvaṃ kalyāṇābhiniveśena amalaṃ sattvamavikāreṇa grahaṇyāstu mṛdudāruṇatvaṃ svapnadarśanamabhiprāyaṃ dviṣṭeṣṭasukhaduḥkhāni cāturaparipraśnenaiva vidyāditi //
Ca, Vim., 8, 17.1 tatra jñānavijñānavacanaprativacanaśaktisaṃpannenākopanenānupaskṛtavidyenānasūyakenānuneyenānunayakovidena kleśakṣameṇa priyasaṃbhāṣaṇena ca saha saṃdhāyasaṃbhāṣā vidhīyate /
Ca, Vim., 8, 20.3 tatra pratiniviṣṭāyāṃ pariṣadi jñānavijñānavacanaprativacanaśaktisampannāyāṃ mūḍhāyāṃ vā na kathaṃcit kenacit saha jalpo vidhīyate mūḍhāyāṃ tu suhṛtpariṣadyudāsīnāyāṃ vā jñānavijñānavacanaprativacanaśaktīr antareṇāpyadīptayaśasā mahān avidviṣṭenāpi saha jalpo vidhīyate /
Ca, Vim., 8, 20.3 tatra pratiniviṣṭāyāṃ pariṣadi jñānavijñānavacanaprativacanaśaktisampannāyāṃ mūḍhāyāṃ vā na kathaṃcit kenacit saha jalpo vidhīyate mūḍhāyāṃ tu suhṛtpariṣadyudāsīnāyāṃ vā jñānavijñānavacanaprativacanaśaktīr antareṇāpyadīptayaśasā mahān avidviṣṭenāpi saha jalpo vidhīyate /
Ca, Vim., 8, 126.1 tatra sādhāraṇalakṣaṇeṣvṛtuṣu vamanādīnāṃ pravṛttirvidhīyate nivṛttiritareṣu /
Ca, Vim., 8, 127.4 tasmādvamanādīnāṃ nivṛttirvidhīyate varṣānteṣvṛtuṣu na cedātyayikaṃ karma /
Ca, Vim., 8, 149.1 tebhyo bhiṣagbuddhimān parisaṃkhyātamapi yadyaddravyamayaugikaṃ manyeta tattadapakarṣayet yadyaccānuktamapi yaugikaṃ manyeta tattadvidadhyāt vargamapi vargeṇopasaṃsṛjedekamekenānekena vā yuktiṃ pramāṇīkṛtya /
Ca, Vim., 8, 151.3 lavaṇakaṭutiktakaṣāyāṇi cendriyopaśayāni tathāparāṇyanuktānyapi dravyāṇi yathāyogavihitāni śirovirecanārthamupadiśyante iti //
Ca, Śār., 2, 47.1 matirvacaḥ karma sukhānubandhaṃ sattvaṃ vidheyaṃ viśadā ca buddhiḥ /
Ca, Śār., 8, 31.1 tasya garbhaśalyasya jarāyuprapātanaṃ karma saṃśamanamityāhureke mantrādikam atharvavedavihitam ityeke paridṛṣṭakarmaṇā śalyahartrā haraṇam ityeke /
Ca, Śār., 8, 37.1 āvīprādurbhāve tu bhūmau śayanaṃ vidadhyānmṛdvāstaraṇopapannam /
Ca, Śār., 8, 47.1 athāsya rakṣāṃ vidadhyāt ādānīkhadirakarkandhupīluparūṣakaśākhābhirasyā gṛhaṃ samantataḥ parivārayet /
Ca, Śār., 8, 59.1 ato'nantaraṃ kumārāgāravidhim anuvyākhyāsyāmaḥ vāstuvidyākuśalaḥ praśastaṃ ramyam atamaskaṃ nivātaṃ pravātaikadeśaṃ dṛḍham apagataśvāpadapaśudaṃṣṭrimūṣikapataṅgaṃ suvibhaktasalilolūkhalamūtravarcaḥsthānasnānabhūmimahānasam ṛtusukhaṃ yathartuśayanāsanāstaraṇasampannaṃ kuryāt tathā suvihitarakṣāvidhānabalimaṅgalahomaprāyaścittaṃ śucivṛddhavaidyānuraktajanasampūrṇam /
Ca, Śār., 8, 64.2 tasmāttasmin rudatyabhuñjāne vānyatra vidheyatām āgacchati rākṣasapiśācapūtanādyānāṃ nāmānyāhvayatā kumārasya vitrāsanārthaṃ nāmagrahaṇaṃ na kāryaṃ syāt //
Ca, Indr., 12, 42.1 atyarthaṃ punar eveyaṃ vivakṣā no vidhīyate /
Ca, Cik., 3, 157.2 annakāleṣu cāpyasmai vidheyaṃ dantadhāvanam //
Ca, Cik., 5, 162.1 yaccūrṇaṃ guṭikā yāśca vihitā vātagulminām /
Mahābhārata
MBh, 1, 1, 57.4 etadarthaṃ ca vihitaḥ saṃgraho 'yaṃ yathāśrutaḥ /
MBh, 1, 1, 126.3 yadāśrauṣaṃ cāpageyena saṃkhye svayaṃ mṛtyuṃ vihitaṃ dhārmikeṇa /
MBh, 1, 1, 189.1 vidhātṛvihitaṃ mārgaṃ na kaścid ativartate /
MBh, 1, 2, 88.2 draupadyā devavihito vivāhaścāpyamānuṣaḥ /
MBh, 1, 3, 63.2 nānāgoṣṭhā vihitā ekadohanās tāvaśvinau duhato gharmam ukthyam //
MBh, 1, 9, 8.1 upāyaścātra vihitaḥ pūrvaṃ devair mahātmabhiḥ /
MBh, 1, 14, 23.1 ādāsyann ātmano bhojyam annaṃ vihitam asya yat /
MBh, 1, 16, 30.2 vidhatsvaiṣāṃ balaṃ viṣṇo bhavān atra parāyaṇam //
MBh, 1, 20, 15.39 tasya pratividhānaṃ ca vihitaṃ pūrvam eva hi /
MBh, 1, 23, 1.4 taṃ dvīpaṃ makarāvāsaṃ vihitaṃ viśvakarmaṇā /
MBh, 1, 27, 23.2 tathā caiva vidhatsvātra yathā śreyo 'nupaśyasi //
MBh, 1, 33, 31.5 mayā hīdaṃ vidhātavyaṃ bhavatāṃ yaddhitaṃ bhavet /
MBh, 1, 38, 29.1 rakṣāṃ ca vidadhe tatra bhiṣajaścauṣadhāni ca /
MBh, 1, 41, 11.2 bhavantaḥ sarva evāsmāt kāmam evaṃ vidhīyatām //
MBh, 1, 46, 25.2 asya carṣer uttaṅkasya vidhatsva yad anantaram /
MBh, 1, 46, 27.2 śrutvā cātha vidhāsyāmi pannagāntakarīṃ matim //
MBh, 1, 46, 41.3 sarpasatraṃ vidhāsyāmi nāgānāṃ kṣayakārakam //
MBh, 1, 49, 12.3 tathā vidhīyatām etad devadeva jagatpate //
MBh, 1, 55, 18.1 vidurasyaiva vacanāt khanitrī vihitā tataḥ /
MBh, 1, 56, 32.10 brāhmaṇācchravaṇaṃ rājan viśeṣeṇa vidhīyate /
MBh, 1, 56, 32.18 iha tat tat samāsādya vihito vākyavistaraḥ /
MBh, 1, 57, 62.3 etat saṃcintya bhagavan vidhatsva yad anantaram //
MBh, 1, 57, 68.10 dharmajñair vihito dharmaḥ śrautaḥ smārto dvidhā dvijaiḥ /
MBh, 1, 60, 14.2 dvārāṇyetāni dharmasya vihitāni svayaṃbhuvā //
MBh, 1, 65, 42.2 tathetyuktvā vihite caiva tasmiṃstato yayau sāśramaṃ kauśikasya //
MBh, 1, 70, 21.2 ānināya kriyārthe 'gnīn yathāvad vihitāṃstridhā //
MBh, 1, 74, 11.5 na hi jātyā ca caṇḍālāḥ svakarmavihitair vinā /
MBh, 1, 76, 11.3 vidhānavihitaṃ matvā mā vicitrāḥ kathāḥ kṛthāḥ //
MBh, 1, 84, 9.2 dhātā yathā māṃ vidadhāti loke dhruvaṃ tathāhaṃ bhaviteti matvā //
MBh, 1, 85, 12.2 anyad vapur vidadhātīha garbha utāho svit svena kāmena yāti /
MBh, 1, 87, 9.2 yāvat pṛthivyāṃ vihitaṃ gavāśvaṃ sahāraṇyaiḥ paśubhiḥ parvataiśca /
MBh, 1, 88, 12.11 aśvamedhe mahāyajñe svayaṃbhuvihite purā /
MBh, 1, 91, 19.2 evam etat kariṣyāmi putrastasya vidhīyatām /
MBh, 1, 94, 55.1 sarvato bhavataḥ kṣemaṃ vidheyāḥ sarvapārthivāḥ /
MBh, 1, 96, 53.122 taṃ tadācara bhadraṃ te sa te śreyo vidhāsyati /
MBh, 1, 99, 29.1 vidhātṛvihitaḥ sa tvaṃ yathā me prathamaḥ sutaḥ /
MBh, 1, 102, 12.3 bhīṣmeṇa vihitaṃ rāṣṭre dharmacakram avartata //
MBh, 1, 103, 4.2 tathā mayā vidhātavyaṃ tvayā caiva viśeṣataḥ //
MBh, 1, 107, 18.1 ghṛtapūrṇaṃ kuṇḍaśataṃ kṣipram eva vidhīyatām /
MBh, 1, 107, 18.2 svanugupteṣu deśeṣu rakṣā caiva vidhīyatām /
MBh, 1, 107, 21.2 svanugupteṣu deśeṣu rakṣāṃ ca vyadadhāt tataḥ /
MBh, 1, 116, 30.64 yathā tathā vidhatsveha mā ca kārṣīr vicāraṇām /
MBh, 1, 124, 10.2 prekṣāgāraṃ suvihitaṃ cakrustatra ca śilpinaḥ /
MBh, 1, 129, 17.2 na bhavema yathā rājaṃstathā śīghraṃ vidhīyatām /
MBh, 1, 129, 18.70 na bhavema yathā rājaṃstathā śīghraṃ vidhīyatām /
MBh, 1, 130, 1.11 raṇe ca mṛtyuḥ svargāya rājanyasya vidhīyate /
MBh, 1, 132, 14.2 vidhātavyāni pāṇḍūnāṃ yathā tuṣyeta me pitā //
MBh, 1, 132, 15.2 tathā sarvaṃ vidhātavyaṃ yāvat kālasya paryayaḥ //
MBh, 1, 134, 18.2 yad idaṃ gṛham āgneyaṃ vihitaṃ manyate bhavān /
MBh, 1, 135, 10.2 purocanena vihitaṃ dhārtarāṣṭrasya śāsanāt //
MBh, 1, 135, 18.1 purocanabhayāccaiva vyadadhāt saṃvṛtaṃ mukham /
MBh, 1, 136, 11.7 pāṇḍavānāṃ vināśāya vihitaṃ krūrakarmaṇā /
MBh, 1, 137, 3.1 nūnaṃ duryodhanenedaṃ vihitaṃ pāpakarmaṇā /
MBh, 1, 143, 16.14 āvāse śālihotrasya sa vo vāsaṃ vidhāsyati /
MBh, 1, 145, 31.2 sakhāyaṃ vihitāṃ devair nityaṃ paramikāṃ gatim //
MBh, 1, 145, 32.1 mātrā pitrā ca vihitāṃ sadā gārhasthyabhāginīm /
MBh, 1, 146, 24.4 strīṇāṃ naite vidhātavyā vinā patim aninditam /
MBh, 1, 146, 26.6 sarvam etad vidhātavyaṃ budhānām eṣa niścayaḥ //
MBh, 1, 148, 6.1 vetanaṃ tasya vihitaṃ śālivāhasya bhojanam /
MBh, 1, 155, 26.1 kṣatrocchedāya vihito jāmadagnya ivāsthitaḥ /
MBh, 1, 155, 27.3 brahmakṣatre ca vihite brahmatejo viśiṣyate //
MBh, 1, 158, 8.1 vihitaṃ kāmacārāṇāṃ yakṣagandharvarakṣasām /
MBh, 1, 176, 29.24 aṅgulībhyām upādāya tilakaṃ vidadhe mukhe /
MBh, 1, 176, 29.38 tāṃ dṛṣṭvā manmathāviṣṭā vilāsān vidadhuḥ kila /
MBh, 1, 181, 17.2 viprarūpaṃ vidhāyedaṃ tato māṃ pratiyudhyase //
MBh, 1, 182, 13.1 kāmyaṃ rūpaṃ hi pāñcālyā vidhātrā vihitaṃ svayam /
MBh, 1, 187, 26.2 ekasya bahvyo vihitā mahiṣyaḥ kurunandana /
MBh, 1, 187, 26.3 naikasyā bahavaḥ puṃso vidhīyante kadācana /
MBh, 1, 188, 19.1 yathāyaṃ vihito dharmo yataścāyaṃ sanātanaḥ /
MBh, 1, 189, 27.2 gamiṣyāmo mānuṣaṃ devalokād durādharo vihito yatra mokṣaḥ /
MBh, 1, 189, 29.2 tāṃ cāpyeṣāṃ yoṣitaṃ lokakāntāṃ śriyaṃ bhāryāṃ vyadadhān mānuṣeṣu //
MBh, 1, 189, 30.3 sa cāpi tad vyadadhāt sarvam eva tataḥ sarve saṃbabhūvur dharaṇyām /
MBh, 1, 189, 47.2 pañcānāṃ vihitā patnī kṛṣṇā pārṣatyaninditā //
MBh, 1, 190, 1.4 na vai śakyaṃ vihitasyāpayātuṃ tad evedam upapannaṃ vidhānam //
MBh, 1, 190, 2.1 diṣṭasya granthir anivartanīyaḥ svakarmaṇā vihitaṃ neha kiṃcit /
MBh, 1, 190, 4.1 yadi vāyaṃ vihitaḥ śaṃkareṇa dharmo 'dharmo vā nātra mamāparādhaḥ /
MBh, 1, 190, 4.2 gṛhṇantvime vidhivat pāṇim asyā yathopajoṣaṃ vihitaiṣāṃ hi kṛṣṇā /
MBh, 1, 190, 4.5 naiṣām evāyaṃ vihitaḥ sadvivāho yad bhāryaiṣā draupadī pāṇḍavānām /
MBh, 1, 193, 11.2 mṛtyur vidhīyatāṃ channaiḥ sa hi teṣāṃ balādhikaḥ /
MBh, 1, 193, 15.3 darpaṃ vidadhatāṃ teṣāṃ kecid atra manasvinaḥ /
MBh, 1, 196, 23.1 kim anyad vihitān nūnaṃ tasya sā puruṣendratā /
MBh, 1, 196, 23.3 yadi te vihitaṃ rājyaṃ bhaviṣyati viśāṃ pate //
MBh, 1, 196, 24.2 ato 'nyathā ced vihitaṃ yatamāno na lapsyase //
MBh, 1, 198, 3.1 yathaiva mama putrāṇām idaṃ rājyaṃ vidhīyate /
MBh, 1, 200, 17.2 yathā vo nātra bhedaḥ syāt tathā nītir vidhīyatām //
MBh, 1, 201, 21.2 yuvayor hetunānena nāmaratvaṃ vidhīyate //
MBh, 1, 220, 27.2 tavaiva karma vihitaṃ bhūtaṃ sarvaṃ carācaram //
MBh, 1, 220, 28.1 tvayāpo vihitāḥ pūrvaṃ tvayi sarvam idaṃ jagat /
MBh, 2, 1, 12.1 yatra divyān abhiprāyān paśyema vihitāṃstvayā /
MBh, 2, 3, 11.2 śobhārthaṃ vihitāstatra na tu dṛṣṭāntataḥ kṛtāḥ //
MBh, 2, 9, 2.1 antaḥsalilam āsthāya vihitā viśvakarmaṇā /
MBh, 2, 11, 13.1 tasyāṃ sa bhagavān āste vidadhad devamāyayā /
MBh, 2, 22, 21.1 asaṅgī devavihitastasmin rathavare dhvajaḥ /
MBh, 2, 22, 48.1 tataḥ kṣīṇe jarāsaṃdhe bhrātṛbhyāṃ vihitaṃ jayam /
MBh, 2, 45, 55.2 anayo daivavihito na kathaṃcid bhaviṣyati //
MBh, 2, 52, 9.1 durodarā vihitā ye tu tatra mahātmanā dhṛtarāṣṭreṇa rājñā /
MBh, 2, 60, 13.2 evaṃ nūnaṃ vyadadhāt saṃvidhātā sparśāvubhau spṛśato dhīrabālau /
MBh, 2, 61, 35.1 eko bhartā striyā devair vihitaḥ kurunandana /
MBh, 3, 2, 11.1 anudhyānena japyena vidhāsyāmaḥ śivaṃ tava /
MBh, 3, 2, 57.2 vaiśvadevaṃ hi nāmaitat sāyaṃprātar vidhīyate //
MBh, 3, 9, 6.2 yathā kṛpaś ca droṇaś ca tathā sādhu vidhīyatām //
MBh, 3, 16, 5.1 purī samantād vihitā sapatākā satoraṇā /
MBh, 3, 16, 23.1 evaṃ suvihitā rājan dvārakā bhūridakṣiṇaiḥ /
MBh, 3, 17, 14.2 mumoca māyāvihitaṃ śarajālaṃ mahattaram //
MBh, 3, 18, 8.2 śālvam evābhidudrāva vidhāsyan kalahaṃ nṛpa //
MBh, 3, 26, 13.1 dhātrā vidhir yo vihitaḥ purāṇas taṃ pūjayanto naravarya santaḥ /
MBh, 3, 26, 15.1 sarvāṇi bhūtāni narendra paśya yathā yathāvad vihitaṃ vidhātrā /
MBh, 3, 30, 22.2 rajas tallokanāśāya vihitaṃ mānuṣān prati //
MBh, 3, 31, 23.2 īśvaro vidadhātīha kalyāṇaṃ yac ca pāpakam //
MBh, 3, 33, 19.2 vidadhāti vibhajyeha phalaṃ pūrvakṛtaṃ nṛṇām //
MBh, 3, 33, 20.2 tad dhātṛvihitaṃ viddhi pūrvakarmaphalodayam //
MBh, 3, 34, 50.1 bhaikṣacaryā na vihitā na ca viṭśūdrajīvikā /
MBh, 3, 34, 53.2 eṣa te vihito rājan dhātrā dharmaḥ sanātanaḥ //
MBh, 3, 36, 20.2 krūrān nikṛtisaṃyuktān vihitān aśamātmakān //
MBh, 3, 45, 7.1 vāditraṃ devavihitaṃ nṛloke yanna vidyate /
MBh, 3, 54, 19.1 yathā devaiḥ sa me bhartā vihito niṣadhādhipaḥ /
MBh, 3, 61, 116.2 tathā vidhatsva kalyāṇi tvāṃ vayaṃ śaraṇaṃ gatāḥ //
MBh, 3, 66, 16.2 sarvakāmaiḥ suvihitā rakṣyamāṇā sadā tvayā //
MBh, 3, 75, 13.1 upāyo vihitaś cāyaṃ tvadartham atulo 'nayā /
MBh, 3, 76, 15.1 sarvakāmaiḥ suvihitaḥ sukham asmy uṣitastvayi /
MBh, 3, 98, 11.2 etad vaḥ sarvam ākhyātaṃ tasmācchīghraṃ vidhīyatām //
MBh, 3, 99, 9.2 svatejo vyadadhācchakre balam asya vivardhayan //
MBh, 3, 106, 14.2 yadi vo matpriyaṃ kāryam etacchīghraṃ vidhīyatām //
MBh, 3, 113, 17.2 ūcus tatas te 'bhyupagamya sarve dhanaṃ tavedaṃ vihitaṃ sutasya //
MBh, 3, 125, 6.2 ato mayaitad vihitaṃ tava vīryaprakāśanam /
MBh, 3, 126, 24.1 vidhāsyāmo vayaṃ tatra taveṣṭiṃ paramādbhutām /
MBh, 3, 131, 2.1 vihitaṃ bhakṣaṇaṃ rājan pīḍyamānasya me kṣudhā /
MBh, 3, 131, 18.1 yas tu me daivavihito bhakṣaḥ kṣatriyapuṃgava /
MBh, 3, 134, 8.3 dvāvaśvinau dve ca rathasya cakre bhāryāpatī dvau vihitau vidhātrā //
MBh, 3, 134, 14.3 aṣṭau vasūñśuśruma devatāsu yūpaś cāṣṭāsrir vihitaḥ sarvayajñaḥ //
MBh, 3, 145, 21.1 susamīkṛtabhūbhāge svabhāvavihite śubhe /
MBh, 3, 149, 31.2 tābhiḥ samyakprayuktābhir lokayātrā vidhīyate //
MBh, 3, 149, 50.1 eṣa te vihitaḥ pārtha ghoro dharmo duranvayaḥ /
MBh, 3, 158, 20.2 mānuṣeṇa kṛtaṃ karma vidhatsva yad anantaram //
MBh, 3, 158, 35.2 vihitaṃ citraparyantam ātiṣṭhata dhanādhipaḥ //
MBh, 3, 168, 21.1 pitāmahena saṃhāraḥ prajānāṃ vihito dhruvam /
MBh, 3, 169, 30.2 vidhattāṃ bhagavān atretyātmano hitakāmyayā //
MBh, 3, 177, 29.1 prāṅ nābhivardhanāt puṃso jātakarma vidhīyate /
MBh, 3, 178, 13.1 tiryagyonyāṃ pṛthagbhāvo manuṣyatve vidhīyate /
MBh, 3, 178, 21.1 atra cāpi naravyāghra mano jantor vidhīyate /
MBh, 3, 178, 24.3 etad adhyātmaviduṣāṃ paraṃ kāryaṃ vidhīyate //
MBh, 3, 178, 25.2 buddhir ātmānugā tāta utpātena vidhīyate /
MBh, 3, 185, 8.2 bhakṣayanti yathā vṛttir vihitā naḥ sanātanī //
MBh, 3, 186, 89.2 āssva bho vihito vāsaḥ prasādas te kṛto mayā //
MBh, 3, 187, 22.1 madvidhānena vihitā mama dehavihāriṇaḥ /
MBh, 3, 187, 37.2 vihitaḥ sarvathaivāsau mamātmā munisattama //
MBh, 3, 189, 2.1 sthāpayitvā sa maryādāḥ svayambhuvihitāḥ śubhāḥ /
MBh, 3, 190, 68.1 ikṣvākavo yadi brahman dalo vā vidheyā me yadi vānye viśo 'pi /
MBh, 3, 196, 4.2 yaccānyad eva vihitaṃ taccāpi bhṛgunandana //
MBh, 3, 198, 20.1 dhātrā tu vihitaṃ pūrvaṃ karma svaṃ pālayāmyaham /
MBh, 3, 199, 3.1 vidhinā vihite pūrvaṃ nimittaṃ ghātako bhavet /
MBh, 3, 199, 16.1 pūrvaṃ hi vihitaṃ karma dehinaṃ na vimuñcati /
MBh, 3, 209, 2.1 āhutiṣveva yasyāgner haviṣājyaṃ vidhīyate /
MBh, 3, 218, 43.1 ayaṃ tasyāḥ patir nūnaṃ vihito brahmaṇā svayam /
MBh, 3, 225, 2.2 saras tad āsādya tu pāṇḍuputrā janaṃ samutsṛjya vidhāya caiṣām /
MBh, 3, 228, 2.1 tatas tair vihitaḥ pūrvaṃ samaṅgo nāma ballavaḥ /
MBh, 3, 240, 18.2 tatrāpi vihito 'smābhir vadhopāyo 'rjunasya vai //
MBh, 3, 242, 20.2 tuṣyecca yajñasadane tathā kṣipraṃ vidhīyatām //
MBh, 3, 259, 26.3 ṛte manuṣyād bhadraṃ te tathā tad vihitaṃ mayā //
MBh, 3, 260, 4.3 vihitaṃ tatra yat kāryam abhitas tasya nigrahe //
MBh, 3, 260, 14.1 evaṃ vidhāya tat sarvaṃ bhagavāṃllokabhāvanaḥ /
MBh, 3, 261, 52.2 ūrdhvam ācakrame rājā vidhāya nagare vidhim //
MBh, 3, 274, 5.2 māyāvī vyadadhān māyāṃ rāvaṇo rākṣaseśvaraḥ //
MBh, 3, 274, 7.2 atha bhūyo 'pi māyāṃ sa vyadadhād rākṣasādhipaḥ //
MBh, 3, 275, 51.1 vidhāya rakṣāṃ laṅkāyāṃ vibhīṣaṇapuraskṛtaḥ /
MBh, 3, 277, 17.1 prasādāccaiva tasmāt te svayambhuvihitād bhuvi /
MBh, 3, 289, 22.1 tava gehe suvihitaḥ sadā supratipūjitaḥ /
MBh, 3, 297, 5.1 syāt tu duryodhanenedam upāṃśuvihitaṃ kṛtam /
MBh, 3, 299, 24.2 bhavān vidhattāṃ tat sarvaṃ kṣipraṃ jeṣyāmahe parān //
MBh, 4, 1, 2.66 tad vidhattāṃ bhavān sarvaṃ kṣipraṃ jeṣyāmahe parān /
MBh, 4, 4, 22.2 rakṣiṇāṃ hyāttaśastrāṇāṃ sthānaṃ paścād vidhīyate /
MBh, 4, 4, 47.3 akarod vidhivat sarvaṃ prasthāne yad vidhīyate //
MBh, 4, 7, 11.2 tathā sa bhīmo vihito mahānase virāṭarājño dayito 'bhavad dṛḍham /
MBh, 4, 14, 2.1 yathā kaikeyi sairandhryā sameyāṃ tad vidhīyatām /
MBh, 4, 23, 5.2 vināśam eti vai kṣipraṃ tathā nītir vidhīyatām //
MBh, 4, 24, 21.2 kṛtakṛtyaśca kauravya vidhatsva yad anantaram //
MBh, 4, 26, 5.1 teṣāṃ tathā vidheyānāṃ nibhṛtānāṃ mahātmanām /
MBh, 4, 28, 3.2 nītir vidhīyatāṃ cāpi sāṃprataṃ yā hitā bhavet //
MBh, 4, 28, 8.1 tasmād balaṃ ca kośaṃ ca nītiścāpi vidhīyatām /
MBh, 4, 29, 17.1 manyante te yathā sarve tathā yātrā vidhīyatām /
MBh, 4, 41, 3.1 daivīṃ māyāṃ rathe yuktvā vihitāṃ viśvakarmaṇā /
MBh, 4, 42, 19.3 ācāryaṃ pṛṣṭhataḥ kṛtvā tathā nītir vidhīyatām //
MBh, 4, 42, 21.2 yathā senā na bhajyeta tathā nītir vidhīyatām //
MBh, 4, 42, 22.2 yathā na vibhramet senā tathā nītir vidhīyatām //
MBh, 4, 42, 30.2 vidhīyatāṃ tathā nītir yathā vadhyeta vai paraḥ //
MBh, 4, 42, 31.2 ārakṣāśca vidhīyantāṃ yatra yotsyāmahe parān //
MBh, 4, 44, 3.3 deśe kāle ca vikrāntaṃ kalyāṇāya vidhīyate //
MBh, 4, 45, 4.1 cāturvarṇyasya karmāṇi vihitāni manīṣibhiḥ /
MBh, 4, 46, 12.2 ācārya eva kṣamatāṃ śāntir atra vidhīyatām /
MBh, 4, 46, 14.3 tenaivāhaṃ prasanno vai param atra vidhīyatām //
MBh, 4, 46, 15.2 sāhasād yadi vā mohāt tathā nītir vidhīyatām //
MBh, 4, 46, 17.2 yathā ca na parājayyāt tathā nītir vidhīyatām //
MBh, 4, 64, 37.1 tatastathā tad vyadadhād yathāvat puruṣarṣabha /
MBh, 5, 15, 2.2 nītim atra vidhāsyāmi devi tāṃ kartum arhasi //
MBh, 5, 23, 13.2 karṇo 'mātyaḥ kuśalī tāta kaccit suyodhano yasya mando vidheyaḥ //
MBh, 5, 23, 17.1 etajjyotir uttamaṃ jīvaloke śuklaṃ prajānāṃ vihitaṃ vidhātrā /
MBh, 5, 28, 5.1 avilopam icchatāṃ brāhmaṇānāṃ prāyaścittaṃ vihitaṃ yad vidhātrā /
MBh, 5, 28, 6.1 manīṣiṇāṃ tattvavicchedanāya vidhīyate satsu vṛttiḥ sadaiva /
MBh, 5, 29, 7.1 so 'yaṃ vidhir vihitaḥ karmaṇaiva tad vartate saṃjaya tatra karma /
MBh, 5, 29, 8.2 ahorātre vidadhat karmaṇaiva atandrito nityam udeti sūryaḥ //
MBh, 5, 30, 10.1 ācārya iṣṭo 'napago vidheyo vedān īpsan brahmacaryaṃ cacāra /
MBh, 5, 34, 7.1 tathaiva yogavihitaṃ na sidhyet karma yannṛpa /
MBh, 5, 38, 17.2 araṇye niḥśalāke vā tatra mantro vidhīyate //
MBh, 5, 45, 4.2 tasmād diśaḥ saritaśca sravanti tasmāt samudrā vihitā mahāntaḥ /
MBh, 5, 47, 60.2 darpasyānte vihite vepamānaḥ paścānmandastapsyati dhārtarāṣṭraḥ //
MBh, 5, 47, 63.2 sa me labdho dasyuvadhāya kṛṣṇo manye caitad vihitaṃ daivatair me //
MBh, 5, 47, 86.1 avāpya kṛcchraṃ vihitaṃ hyaraṇye dīrghaṃ kālaṃ caikam ajñātacaryām /
MBh, 5, 55, 9.2 na saṃsajet tarubhiḥ saṃvṛto 'pi tathā hi māyā vihitā bhauvanena //
MBh, 5, 55, 10.2 tathā dhvajo vihito bhauvanena bahvākāraṃ dṛśyate rūpam asya //
MBh, 5, 55, 11.2 tathā dhvajo vihito bhauvanena na ced bhāro bhavitā nota rodhaḥ //
MBh, 5, 56, 52.3 bhavatā yad vidhātavyaṃ tannaḥ śreyaḥ paraṃtapa //
MBh, 5, 77, 17.2 vidhānavihitaṃ pārtha kathaṃ śarma bhavet paraiḥ //
MBh, 5, 80, 32.2 dhārtarāṣṭreṣu vai kopaḥ sarvaḥ kṛṣṇa vidhīyatām //
MBh, 5, 83, 9.2 sabhāḥ pathi vidhīyantāṃ sarvakāmasamāhitāḥ //
MBh, 5, 83, 16.2 vidadhe kauravo rājā bahuratnāṃ manoramām //
MBh, 5, 83, 17.1 etad vidhāya vai sarvaṃ devārham atimānuṣam /
MBh, 5, 86, 14.2 pāṇḍavāśca vidheyā me sa ca prātar iheṣyati //
MBh, 5, 103, 4.2 āhāro vihito dhātrā kimarthaṃ vāryate tvayā //
MBh, 5, 139, 54.1 tad atra puṇḍarīkākṣa vidhatsva yad abhīpsitam /
MBh, 5, 140, 4.1 divyā māyā vihitā bhauvanena samucchritā indraketuprakāśā /
MBh, 5, 147, 12.2 rājye niveśayāmāsa vidheyaṃ nṛpasattamaḥ //
MBh, 5, 148, 5.3 yad atra yuktaṃ prāptaṃ ca tad vidhatsva viśāṃ pate //
MBh, 5, 152, 24.1 narāṇāṃ pañcapañcāśad eṣā pattir vidhīyate /
MBh, 5, 180, 7.1 manasā vihite puṇye vistīrṇe nagaropame /
MBh, 5, 186, 20.2 bhīṣmamṛtyur yathākālaṃ vihito vai svayaṃbhuvā //
MBh, 5, 191, 18.2 tathā vidadhyāṃ suśroṇi kṛtyasyāsya śucismite /
MBh, 5, 191, 18.3 śikhaṇḍini ca mā bhaistvaṃ vidhāsye tatra tattvataḥ //
MBh, 5, 191, 19.3 tad ācakṣva mahābhāge vidhāsye tatra yaddhitam //
MBh, 5, 192, 16.1 tasmād vidhāya nagare vidhānaṃ sacivaiḥ saha /
MBh, 6, 13, 5.2 prajāpatim upāsīnaḥ prajānāṃ vidadhe sukham //
MBh, 6, 17, 39.1 droṇena vihito rājan rājñā śāṃtanavena ca /
MBh, 6, 19, 7.2 acalaṃ nāma vajrākhyaṃ vihitaṃ vajrapāṇinā //
MBh, 6, BhaGī 2, 44.2 vyavasāyātmikā buddhiḥ samādhau na vidhīyate //
MBh, 6, BhaGī 2, 64.2 ātmavaśyairvidheyātmā prasādamadhigacchati //
MBh, 6, BhaGī 7, 21.2 tasya tasyācalāṃ śraddhāṃ tāmeva vidadhāmyaham //
MBh, 6, BhaGī 7, 22.2 labhate ca tataḥ kāmānmayaiva vihitānhi tān //
MBh, 6, BhaGī 17, 5.1 aśāstravihitaṃ ghoraṃ tapyante ye tapo janāḥ /
MBh, 6, BhaGī 17, 23.2 brāhmaṇāstena vedāśca yajñāśca vihitāḥ purā //
MBh, 6, 46, 36.2 ahaṃ droṇāntakaḥ pārtha vihitaḥ śaṃbhunā purā //
MBh, 6, 83, 4.2 vyūhāya vidadhū rājan pāṇḍavān prati daṃśitāḥ //
MBh, 6, 86, 28.2 hanyante samare sarve tathā nītir vidhīyatām //
MBh, 6, 103, 67.2 hate mayi hataṃ sarvaṃ tasmād evaṃ vidhīyatām //
MBh, 6, 104, 32.2 gajārohān gajebhyaśca pareṣāṃ vidadhad bhayam //
MBh, 6, 108, 18.2 strī hyeṣā vihitā dhātrā daivācca sa punaḥ pumān //
MBh, 6, 115, 59.1 vidhāya rakṣāṃ bhīṣmasya sarva eva samantataḥ /
MBh, 7, 1, 17.1 vidhāya rakṣāṃ bhīṣmāya samābhāṣya parasparam /
MBh, 7, 6, 15.1 asmākaṃ śakaṭavyūho droṇena vihito 'bhavat /
MBh, 7, 6, 15.3 prīyamāṇena vihito dharmarājena bhārata //
MBh, 7, 7, 22.2 droṇena vihitaṃ dikṣu bāṇajālam adṛśyata //
MBh, 7, 12, 4.2 yathā tanna bhavet satyaṃ tathā nītir vidhīyatām //
MBh, 7, 19, 2.1 vidhāya yogaṃ pārthena saṃśaptakagaṇaiḥ saha /
MBh, 7, 19, 15.1 droṇena vihito vyūhaḥ padātyaśvarathadvipaiḥ /
MBh, 7, 19, 22.2 pārāvatasavarṇāśva tathā nītir vidhīyatām //
MBh, 7, 29, 15.2 kṛṣṇau saṃmohayanmāyāṃ vidadhe śakunistataḥ //
MBh, 7, 32, 13.1 taṃ ca vyūhaṃ vidhāsyāmi yo 'bhedyastridaśair api /
MBh, 7, 32, 17.1 tato droṇena vihito rājan vyūho vyarocata /
MBh, 7, 32, 22.1 dāruṇaḥ kṣatradharmo 'yaṃ vihito dharmakartṛbhiḥ /
MBh, 7, 50, 63.2 vihitā dharmaśāstrajñair gatir gatimatāṃ vara //
MBh, 7, 53, 15.2 padaṃ kṛtvāpnuyāl lakṣyaṃ tasmād atra vidhīyatām //
MBh, 7, 53, 25.2 saṃvidhānaṃ ca vihitaṃ rathāśca kila sajjitāḥ //
MBh, 7, 57, 4.2 na cāsane svayaṃ buddhiṃ bībhatsur vyadadhāt tadā //
MBh, 7, 63, 22.2 rathāśvagajapattyoghair droṇena vihitaḥ svayam //
MBh, 7, 63, 31.2 droṇena vihitaṃ dṛṣṭvā vyūhaṃ kṣubdhārṇavopamam //
MBh, 7, 69, 6.2 tathā vidhatsva bhadraṃ te tvaṃ hi naḥ paramā gatiḥ //
MBh, 7, 70, 51.2 saindhavasya vidhāyaivaṃ rakṣāṃ yuyudhire tadā //
MBh, 7, 75, 11.2 tejo vidadhatuścograṃ visrabdhau raṇamūrdhani //
MBh, 7, 78, 11.3 ante vihitam astrāṇām etat kavacadhāraṇam //
MBh, 7, 78, 16.1 eṣa duryodhanaḥ kṛṣṇa droṇena vihitām imām /
MBh, 7, 78, 17.1 yat tvatra vihitaṃ kāryaṃ naiṣa tad vetti mādhava /
MBh, 7, 89, 18.1 kiṃ tadā kuravaḥ kṛtyaṃ vidadhuḥ kālacoditāḥ /
MBh, 7, 100, 8.2 yādṛg jayadrathavadhe droṇena vihito 'bhavat //
MBh, 7, 106, 31.2 karṇena vihitaṃ rājannimeṣārdhād adṛśyata //
MBh, 7, 118, 41.2 vihito hyasya dhātraiva mṛtyuḥ sātyakir āhave //
MBh, 7, 124, 16.2 prapadyatas taṃ paramaṃ parā bhūtir vidhīyate //
MBh, 7, 125, 27.1 svayaṃ hi mṛtyur vihitaḥ satyasaṃdhena saṃyuge /
MBh, 7, 127, 2.3 ācāryavihitaṃ vyūhaṃ bhinnaṃ devaiḥ sudurbhidam //
MBh, 7, 134, 32.2 na hanyāt pāṇḍavaḥ saṃkhye tathā nītir vidhīyatām //
MBh, 7, 138, 14.2 kṣaṇena sarve vihitāḥ pradīpā vyadīpayaṃśca dhvajinīṃ tadāśu //
MBh, 7, 150, 31.2 karṇena vihitaṃ dṛṣṭvā divyam astraṃ ghaṭotkacaḥ /
MBh, 7, 150, 106.2 eṣa te vidadhe mṛtyum ityuktvāntaradhīyata //
MBh, 7, 153, 18.1 tāṃ prekṣya vihitāṃ māyāṃ rākṣaso rākṣasena tu /
MBh, 7, 154, 24.1 tato māyāṃ vihitām antarikṣe ghorāṃ bhīmāṃ dāruṇāṃ rākṣasena /
MBh, 7, 165, 119.1 taṃ dṛṣṭvā vihitaṃ mṛtyuṃ lokatattvavicakṣaṇaḥ /
MBh, 7, 169, 15.2 tathānto vihitastena svayam eva mahātmanā //
MBh, 7, 170, 38.2 eṣa yogo 'tra vihitaḥ pratighāto mahātmanā //
MBh, 7, 171, 28.2 anyathā vihitaḥ saṃkhye vadhaḥ śatror janādhipa //
MBh, 7, 172, 32.2 sarvāstrapratighātāya vihitaṃ padmayoninā //
MBh, 8, 5, 35.1 āyur nūnaṃ sudīrghaṃ me vihitaṃ daivataiḥ purā /
MBh, 8, 5, 50.1 jalasya dhārāṃ vihitāṃ dṛṣṭvā tāṃ pāṇḍavena ha /
MBh, 8, 22, 11.1 te 'paśyan vihitaṃ vyūhaṃ dharmarājena durjayam /
MBh, 8, 23, 25.1 na cābhikāmān kauravya vidhāya hṛdaye pumān /
MBh, 8, 23, 35.2 brahmakṣatraviśāṃ śūdrā vihitāḥ paricārakāḥ //
MBh, 8, 23, 36.1 brahmakṣatrasya vihitāḥ sūtā vai paricārakāḥ /
MBh, 8, 24, 22.2 tasmai kāmaṃ mayas taṃ taṃ vidadhe māyayā tadā //
MBh, 8, 24, 67.1 tathaiva buddhyā vihitaṃ viśvakarmakṛtaṃ śubham /
MBh, 8, 24, 75.1 karma satyaṃ tapo 'rthaś ca vihitās tatra raśmayaḥ /
MBh, 8, 24, 99.1 rathaś ca vihito 'smābhir vicitrāyudhasaṃvṛtaḥ /
MBh, 8, 24, 100.1 tasmād vidhīyatāṃ kaścit sārathir devasattama /
MBh, 8, 24, 102.2 pinākapāṇir vihito 'tra yoddhā vibhīṣayan dānavān udyato 'sau //
MBh, 8, 24, 128.2 pramathya hanyāt kaunteyaṃ tathā śīghraṃ vidhīyatām /
MBh, 8, 31, 26.1 bārhaspatyaḥ suvihito nāyakena vipaścitā /
MBh, 8, 31, 29.1 paśyārjuna mahāvyūhaṃ karṇena vihitaṃ raṇe /
MBh, 8, 31, 30.2 yathā nābhibhavaty asmāṃs tathā nītir vidhīyatām //
MBh, 8, 31, 32.1 yas tv asya vihito ghātas taṃ kariṣyāmi bhārata /
MBh, 8, 49, 49.1 na tv etat pratisūyāmi na hi sarvaṃ vidhīyate /
MBh, 9, 4, 29.2 iha kīrtir vidhātavyā sā ca yuddhena nānyathā //
MBh, 9, 6, 4.2 taṃ ca vyūhaṃ vidhāsyāmi na tariṣyanti yaṃ pare /
MBh, 9, 6, 23.2 bhavānnetā ca goptā ca vidhatsva yad anantaram //
MBh, 9, 34, 61.2 śrutvā tu vacanaṃ tvatto vidhāsyāmastato vayam //
MBh, 9, 36, 16.2 sarasvatyāḥ śubhe tīrthe vihitā vai mahātmanā /
MBh, 9, 60, 57.1 upāyā vihitā hyete mayā tasmānnarādhipāḥ /
MBh, 9, 62, 29.2 āmantrya dārukaṃ prāha rathaḥ sajjo vidhīyatām //
MBh, 10, 3, 18.1 prajāpatiḥ prajāḥ sṛṣṭvā karma tāsu vidhāya ca /
MBh, 10, 6, 31.1 tad idaṃ daivavihitaṃ mama saṃkhye nivartanam /
MBh, 10, 17, 17.2 ābhyo māṃ bhagavān pātu vṛttir āsāṃ vidhīyatām //
MBh, 10, 17, 19.1 vihitānnāḥ prajāstāstu jagmustuṣṭā yathāgatam /
MBh, 10, 18, 6.1 lokayajñena yajñaiṣī kapardī vidadhe dhanuḥ /
MBh, 11, 20, 26.1 etāvān iha saṃvāso vihitaste mayā saha /
MBh, 12, 11, 12.1 mantro 'yaṃ jātakarmādi brāhmaṇasya vidhīyate /
MBh, 12, 15, 23.1 vidhānaṃ devavihitaṃ tatra vidvānna muhyati /
MBh, 12, 15, 35.2 daṇḍo vidhātrā vihito dharmārthāvabhirakṣitum //
MBh, 12, 15, 44.2 yatra daṇḍaḥ suvihitaścaratyarivināśanaḥ //
MBh, 12, 15, 46.1 yad idaṃ dharmato rājyaṃ vihitaṃ yadyadharmataḥ /
MBh, 12, 22, 4.2 kṣatriyāṇāṃ ca vihitaṃ saṃgrāme nidhanaṃ vibho //
MBh, 12, 22, 7.2 kṣatriyasya vidhīyante na parasvopajīvanam //
MBh, 12, 23, 3.2 na hi gārhasthyam utsṛjya tavāraṇyaṃ vidhīyate //
MBh, 12, 24, 25.2 mā ca te 'tra viśaṅkā bhūd daivam eva vidhīyate //
MBh, 12, 26, 5.2 paryāyayogād vihitaṃ vidhātrā kālena sarvaṃ labhate manuṣyaḥ //
MBh, 12, 31, 5.2 sarvakāmaiḥ suvihitau nivasāvo 'sya veśmani //
MBh, 12, 32, 23.1 vihitānīha kaunteya prāyaścittāni karmiṇām /
MBh, 12, 34, 10.1 tvaṣṭreva vihitaṃ yantraṃ yathā sthāpayitur vaśe /
MBh, 12, 35, 2.2 akurvan vihitaṃ karma pratiṣiddhāni cācaran /
MBh, 12, 35, 18.2 vedapramāṇavihitaṃ taṃ dharmaṃ prabravīmi te //
MBh, 12, 35, 26.2 ājyahomaḥ samiddhe 'gnau prāyaścittaṃ vidhīyate //
MBh, 12, 36, 26.1 bhajane hy ṛtunā śuddhaṃ cāturmāsyaṃ vidhīyate /
MBh, 12, 36, 28.1 catuṣpāt sakalo dharmo brāhmaṇānāṃ vidhīyate /
MBh, 12, 36, 28.2 pādāvakṛṣṭo rājanye tathā dharmo vidhīyate //
MBh, 12, 36, 29.1 tathā vaiśye ca śūdre ca pādaḥ pādo vidhīyate /
MBh, 12, 36, 31.1 agamyāgamane rājan prāyaścittaṃ vidhīyate /
MBh, 12, 36, 39.2 mahāpātakavarjaṃ tu prāyaścittaṃ vidhīyate //
MBh, 12, 36, 40.2 ajñānajñānayo rājan vihitānyanujānate //
MBh, 12, 36, 41.2 ajñānāt skhalite doṣe prāyaścittaṃ vidhīyate //
MBh, 12, 36, 42.2 āstike śraddadhāne tu vidhir eṣa vidhīyate //
MBh, 12, 37, 12.3 aprekṣāpūrvakaraṇāt prāyaścittaṃ vidhīyate //
MBh, 12, 38, 2.1 āpatsu ca yathā nītir vidhātavyā mahīkṣitā /
MBh, 12, 39, 44.1 tān uvācāvyayo devo vihitaṃ tatra vai mayā /
MBh, 12, 49, 11.2 śamātmakaṃ dvijaśreṣṭhaṃ carur eṣa vidhāsyati //
MBh, 12, 56, 33.2 vidhīyate na śārīraṃ bhayam eṣāṃ kadācana //
MBh, 12, 57, 7.2 utpathapratipannasya parityāgo vidhīyate //
MBh, 12, 60, 18.1 dānam adhyayanaṃ yajño yogaḥ kṣemo vidhīyate /
MBh, 12, 60, 28.1 tasmācchūdrasya varṇānāṃ paricaryā vidhīyate /
MBh, 12, 60, 33.2 śūdrāyaiva vidheyāni tasya dharmadhanaṃ hi tat //
MBh, 12, 60, 36.2 svāhākāranamaskārau mantraḥ śūdre vidhīyate //
MBh, 12, 60, 39.1 ato hi sarvavarṇānāṃ śraddhāyajño vidhīyate /
MBh, 12, 60, 43.3 tasmāt sarveṣu varṇeṣu śraddhāyajño vidhīyate //
MBh, 12, 61, 12.1 dānto vidheyo havyakavye 'pramatto 'nnasya dātā satataṃ dvijebhyaḥ /
MBh, 12, 62, 2.2 brāhmaṇasyeha catvāra āśramā vihitāḥ prabho /
MBh, 12, 62, 3.2 nemāni dṛṣṭāntavidhau smṛtāni kṣātre hi sarvaṃ vihitaṃ yathāvat //
MBh, 12, 62, 5.1 yā saṃjñā vihitā loke dāse śuni vṛke paśau /
MBh, 12, 63, 7.1 tasmād dharmo vihito brāhmaṇasya damaḥ śaucaṃ cārjavaṃ cāpi rājan /
MBh, 12, 63, 13.2 āśramā vihitāḥ sarve varjayitvā nirāśiṣam //
MBh, 12, 65, 18.2 vedadharmakriyāścaiva teṣāṃ dharmo vidhīyate //
MBh, 12, 65, 22.1 etānyevaṃprakārāṇi vihitāni purānagha /
MBh, 12, 66, 14.2 anukrośaṃ vidadhataḥ sarvāvasthaṃ padaṃ bhavet //
MBh, 12, 69, 47.2 gṛhāṇi ca praviśyātha vidheyaḥ syāddhutāśanaḥ //
MBh, 12, 74, 29.1 taṃ caivānvabhiṣicyeta tathā dharmo vidhīyate /
MBh, 12, 75, 16.2 nāhaṃ rājyam anirdiṣṭaṃ kasmaicid vidadhāmyuta //
MBh, 12, 80, 2.2 pratikarma purācāra ṛtvijāṃ sma vidhīyate /
MBh, 12, 80, 7.2 yad idaṃ vedavacanaṃ dakṣiṇāsu vidhīyate /
MBh, 12, 87, 3.2 śrutvā tathā vidhātavyam anuṣṭheyaṃ ca yatnataḥ //
MBh, 12, 87, 22.1 tatastathā vidhātavyaṃ sarvam evāpramādataḥ /
MBh, 12, 95, 2.2 na hi durbalamūlasya rājño lābho vidhīyate //
MBh, 12, 97, 7.1 rājñā rājaiva yoddhavyastathā dharmo vidhīyate /
MBh, 12, 99, 23.3 agniḥ śyenacito nāma tasya yajñe vidhīyate //
MBh, 12, 100, 10.2 tasmād evaṃ vidhātavyaṃ nityam eva yudhiṣṭhira //
MBh, 12, 101, 11.2 cārair hi vihitābhyāsaḥ kuśalair vanagocaraiḥ //
MBh, 12, 102, 2.2 yathācaritam evātra śastrapatraṃ vidhīyate /
MBh, 12, 104, 41.2 pureṣu nītiṃ vihitāṃ yathāvidhi prayojayanto balavṛtrasūdana //
MBh, 12, 110, 12.2 na tu tat pratyasūyāmo na hi sarvaṃ vidhīyate //
MBh, 12, 116, 11.2 kīdṛśaiḥ kiṃkulīnair vā saha yātrā vidhīyate //
MBh, 12, 120, 17.1 ātmavṛddhikarīṃ nītiṃ vidadhīta vicakṣaṇaḥ /
MBh, 12, 120, 49.2 imān vidadhyād vyanusṛtya yo vai rājā mahīṃ pālayituṃ sa śaktaḥ //
MBh, 12, 121, 39.2 rakṣan prajāḥ prajāgarti nityaṃ suvihito 'kṣaraḥ //
MBh, 12, 122, 23.2 saṃkaro na bhaved atra yathā vai tad vidhīyatām //
MBh, 12, 122, 29.1 apāṃ rājye surāṇāṃ ca vidadhe varuṇaṃ prabhum /
MBh, 12, 122, 30.1 rudrāṇām api ceśānaṃ goptāraṃ vidadhe prabhuḥ /
MBh, 12, 128, 23.2 bhaikṣacaryā na vihitā na ca viṭśūdrajīvikā //
MBh, 12, 133, 20.1 śiṣṭyarthaṃ vihito daṇḍo na vadhārthaṃ viniścayaḥ /
MBh, 12, 134, 9.2 saiva vṛttir ayajñeṣu tathā dharmo vidhīyate //
MBh, 12, 136, 68.1 vidhatsva prāptakālaṃ yat kāryaṃ sidhyatu cāvayoḥ /
MBh, 12, 138, 40.1 cāraḥ suvihitaḥ kārya ātmano 'tha parasya ca /
MBh, 12, 139, 37.1 āpatsu vihitaṃ steyaṃ viśiṣṭasamahīnataḥ /
MBh, 12, 140, 7.1 naikaśākhena dharmeṇa rājñāṃ dharmo vidhīyate /
MBh, 12, 140, 23.2 atathyavihitaṃ yo vā nedaṃ vākyam upāśnuyāt //
MBh, 12, 142, 17.1 yāsmākaṃ vihitā vṛttiḥ kāpotī jātidharmataḥ /
MBh, 12, 142, 28.2 bādhate khalu mā śītaṃ himatrāṇaṃ vidhīyatām //
MBh, 12, 149, 10.2 kṛtāntavihite mārge ko mṛtaṃ jīvayiṣyati //
MBh, 12, 149, 11.1 karmāntavihite loke cāstaṃ gacchati bhāskare /
MBh, 12, 159, 3.2 anyebhyo hi bahirvedyāṃ nākṛtānnaṃ vidhīyate //
MBh, 12, 166, 24.2 niṣkṛtir vihitā rājan kṛtaghne nāsti niṣkṛtiḥ //
MBh, 12, 168, 2.2 sarvatra vihito dharmaḥ svargyaḥ satyaphalaṃ tapaḥ /
MBh, 12, 171, 35.2 dhane sukhakalā yā ca sāpi duḥkhair vidhīyate //
MBh, 12, 172, 12.2 saṃcayāṃśca vināśāntānna kvacid vidadhe manaḥ //
MBh, 12, 174, 10.2 tat tad eva naro bhuṅkte nityaṃ vihitam ātmanā //
MBh, 12, 174, 14.1 ātmanā vihitaṃ duḥkham ātmanā vihitaṃ sukham /
MBh, 12, 174, 14.1 ātmanā vihitaṃ duḥkham ātmanā vihitaṃ sukham /
MBh, 12, 175, 31.2 trailokye sāgare caiva pramāṇaṃ vihitaṃ yathā /
MBh, 12, 178, 17.1 evaṃ sarveṣu vihitaḥ prāṇāpāneṣu dehinām /
MBh, 12, 181, 2.2 ācāraṃ caiva śaucaṃ ca svargāya vidadhe prabhuḥ //
MBh, 12, 181, 15.2 vihitā brahmaṇā pūrvaṃ lobhāt tvajñānatāṃ gatāḥ //
MBh, 12, 183, 16.1 ityetal lokanirmāṇaṃ brahmaṇā vihitaṃ purā /
MBh, 12, 184, 7.2 yad etaccāturāśramyaṃ brahmarṣivihitaṃ purā /
MBh, 12, 184, 10.3 samāvṛttānāṃ sadārāṇāṃ sahadharmacaryāphalārthināṃ gṛhāśramo vidhīyate /
MBh, 12, 185, 1.2 yastvetāṃ niyataścaryāṃ brahmarṣivihitāṃ caret /
MBh, 12, 194, 16.2 vidhir vidheyaṃ manasopapattiḥ phalasya bhoktā tu yathā śarīrī //
MBh, 12, 211, 19.2 abravīt paramaṃ mokṣaṃ yat tat sāṃkhyaṃ vidhīyate //
MBh, 12, 218, 10.2 na dhātā na vidhātā māṃ vidadhāti kathaṃcana /
MBh, 12, 219, 21.1 yad evam anujātasya dhātāro vidadhuḥ purā /
MBh, 12, 224, 49.2 viniyogaṃ ca bhūtānāṃ dhātaiva vidadhātyuta //
MBh, 12, 224, 71.1 vihitaṃ kālanānātvam anādinidhanaṃ tathā /
MBh, 12, 227, 10.1 eṣā pūrvatarā vṛttir brāhmaṇasya vidhīyate /
MBh, 12, 227, 29.1 eṣā pūrvatarā vṛttir brāhmaṇasya vidhīyate /
MBh, 12, 228, 21.2 jātasya pārthivaiśvarye sṛṣṭir iṣṭā vidhīyate //
MBh, 12, 230, 1.2 eṣā pūrvatarā vṛttir brāhmaṇasya vidhīyate /
MBh, 12, 234, 5.2 yaiṣā vai vihitā vṛttiḥ purastād brahmaṇā svayam /
MBh, 12, 235, 8.3 teṣāṃ havyaṃ ca kavyaṃ cāpyarhaṇārthaṃ vidhīyate //
MBh, 12, 235, 24.2 yatendriyāṇām athavā gatir eṣā vidhīyate //
MBh, 12, 235, 26.2 brahmaṇā vihitā śreṇir eṣā yasmāt pramucyate /
MBh, 12, 236, 1.2 proktā gṛhasthavṛttiste vihitā yā manīṣiṇām /
MBh, 12, 239, 10.1 rūpaṃ cakṣur vipākaśca tridhā jyotir vidhīyate /
MBh, 12, 242, 23.2 abhavapratipattyartham etad vartma vidhīyate //
MBh, 12, 251, 19.1 yad anyair vihitaṃ necched ātmanaḥ karma pūruṣaḥ /
MBh, 12, 251, 25.1 lokasaṃgrahasaṃyuktaṃ vidhātrā vihitaṃ purā /
MBh, 12, 259, 12.2 api khalvavadhenaiva prāyaścittaṃ vidhīyate //
MBh, 12, 260, 27.3 evaṃ pratyekaśaḥ sarvaṃ yad yad asya vidhīyate //
MBh, 12, 262, 10.2 teṣāṃ nāsīd vidhātavyaṃ prāyaścittaṃ kadācana //
MBh, 12, 263, 11.2 niṣkṛtir vihitā sadbhiḥ kṛtaghne nāsti niṣkṛtiḥ //
MBh, 12, 267, 38.1 puṇyapāpakṣayārthaṃ ca sāṃkhyaṃ jñānaṃ vidhīyate /
MBh, 12, 273, 23.3 kṛtam eveha manye 'haṃ nivāsaṃ tu vidhatsva me //
MBh, 12, 273, 25.2 śakrād apagamiṣyāmi nivāsaṃ tu vidhatsva me //
MBh, 12, 277, 18.1 dhātrā vihitabhakṣyāṇi sarvabhūtāni medinīm /
MBh, 12, 279, 8.1 caturvidhā hi lokasya yātrā tāta vidhīyate /
MBh, 12, 283, 3.2 śūdrasyāpi vidhīyante yadā vṛttir na jāyate //
MBh, 12, 284, 14.1 tapaḥ sarvagataṃ tāta hīnasyāpi vidhīyate /
MBh, 12, 285, 13.2 svenaiva tapasā teṣām ṛṣitvaṃ vidadhuḥ punaḥ //
MBh, 12, 286, 40.2 śreyaso 'rthe vidhīyante narasyākliṣṭakarmaṇaḥ //
MBh, 12, 287, 43.2 mṛtyuścāparihāravān samagatiḥ kālena viccheditā dāroścūrṇam ivāśmasāravihitaṃ karmāntikaṃ prāpayet //
MBh, 12, 290, 3.3 vihitaṃ yatibhir buddhaiḥ kapilādibhir īśvaraiḥ //
MBh, 12, 290, 105.2 tapāṃsi sūkṣmāṇi sukhāni caiva sāṃkhye yathāvad vihitāni rājan //
MBh, 12, 297, 20.2 svadharme yatra rāgaste kāmaṃ dharmo vidhīyatām //
MBh, 12, 305, 8.1 ariṣṭāni tu vakṣyāmi vihitāni manīṣibhiḥ /
MBh, 12, 327, 2.2 pravṛttidharmān vidadhe sa eva bhagavān prabhuḥ //
MBh, 12, 327, 47.2 tathā śreyo vidhāsyāmi yathādhīkāram īśvarāḥ //
MBh, 12, 327, 88.2 pravṛttidharmān vidadhe kṛtvā lokasya citratām //
MBh, 12, 329, 7.5 brāhmaṇasya hi yājanaṃ vidhīyate na kṣatravaiśyayor dvijātyoḥ /
MBh, 12, 329, 24.5 tad arhasi no vidhātuṃ śreyo yad anantaram iti //
MBh, 12, 334, 15.2 vidadhāti nityam ajito 'tibalo gatim ātmagāṃ sukṛtinām ṛṣīṇām //
MBh, 12, 335, 68.2 punaḥ pravṛttidharmārthaṃ tām eva vidadhe tanum //
MBh, 12, 336, 26.2 śreyastava vidhāsyāmi balaṃ tejaśca suvrata //
MBh, 12, 337, 21.2 aprajñāvān ahaṃ deva vidhatsva yad anantaram //
MBh, 12, 340, 2.2 sarvatra vihito dharmaḥ svargyaḥ satyaphalodayaḥ /
MBh, 13, 14, 97.2 tāvajjarāmaraṇajanmaśatābhighātair duḥkhāni dehavihitāni samudvahāmi //
MBh, 13, 16, 33.2 ayaṃ ca janmamaraṇe vidadhyāt sarvajantuṣu //
MBh, 13, 17, 3.1 mahadbhir vihitaiḥ satyaiḥ siddhaiḥ sarvārthasādhakaiḥ /
MBh, 13, 18, 36.2 svargaṃ caivākṣayaṃ vipra vidadhāmi tavorjitam //
MBh, 13, 19, 3.2 iha yaḥ sahadharmo vai pretyāyaṃ vihitaḥ kva nu //
MBh, 13, 20, 57.1 sarvān kāmān vidhāsyāmi ramasva sahito mayā /
MBh, 13, 24, 1.3 icchāmīha tvayākhyātaṃ vihitaṃ yat surarṣibhiḥ //
MBh, 13, 24, 38.1 puṇyāhavācanaṃ daive brāhmaṇasya vidhīyate /
MBh, 13, 24, 38.2 etad eva niroṃkāraṃ kṣatriyasya vidhīyate /
MBh, 13, 25, 1.3 ahiṃsayitvā keneha brahmahatyā vidhīyate //
MBh, 13, 25, 3.2 ahiṃsayitvā keneha brahmahatyā vidhīyate //
MBh, 13, 26, 47.2 ekapakṣaṃ nirāhāro rājaputro vidhīyate //
MBh, 13, 27, 27.2 nyastāni na punasteṣāṃ tyāgaḥ svargād vidhīyate //
MBh, 13, 38, 30.1 yataśca bhūtāni mahānti pañca yataśca lokā vihitā vidhātrā /
MBh, 13, 42, 31.2 vidhāya na mayā coktaṃ satyam etad gurostadā //
MBh, 13, 44, 12.2 śūdrāyāṃ janayan vipraḥ prāyaścittī vidhīyate //
MBh, 13, 45, 23.1 vaśyāṃ kumārīṃ vihitāṃ ye ca tām upabhuñjate /
MBh, 13, 47, 4.1 catasro vihitā bhāryā brāhmaṇasya pitāmaha /
MBh, 13, 47, 7.3 eteṣu vihito dharmo brāhmaṇasya yudhiṣṭhira //
MBh, 13, 47, 25.3 sā hi putrasamā rājan vihitā kurunandana //
MBh, 13, 47, 40.2 vihitaṃ dṛśyate rājan sāgarāntā ca medinī //
MBh, 13, 47, 47.2 kṣatriyasyāpi bhārye dve vihite kurunandana /
MBh, 13, 57, 16.2 agnipraveśe niyataṃ brahmaloko vidhīyate //
MBh, 13, 70, 16.2 prāpto 'smi te viṣayaṃ dharmarāja lokān arhe yān sma tānme vidhatsva //
MBh, 13, 83, 17.2 nāyaṃ vedeṣu vihito vidhir hasta iti prabho /
MBh, 13, 83, 18.2 gṛhṇanti vihitaṃ tvevaṃ piṇḍo deyaḥ kuśeṣviti //
MBh, 13, 84, 1.3 surān ṛṣīṃśca kliśnāti vadhastasya vidhīyatām //
MBh, 13, 84, 4.2 vihitaṃ pūrvam evātra mayā vai vyetu vo jvaraḥ //
MBh, 13, 84, 48.3 asmān prabādhate vīryād vadhastasya vidhīyatām //
MBh, 13, 91, 21.1 so 'yaṃ svayaṃbhuvihito dharmaḥ saṃkalpitastvayā /
MBh, 13, 91, 22.2 svayaṃbhuvihitaṃ putra tat kuruṣva nibodha me //
MBh, 13, 92, 5.2 nivāpānnena pīḍyāmaḥ śreyo no 'tra vidhīyatām //
MBh, 13, 92, 6.2 svayaṃbhūsadanaṃ yāta sa vaḥ śreyo vidhāsyati //
MBh, 13, 92, 9.2 eṣa me pārśvato vahnir yuṣmacchreyo vidhāsyati //
MBh, 13, 100, 10.1 prajānāṃ pataye caiva pṛthagghomo vidhīyate /
MBh, 13, 100, 20.1 te yad vadeyustat kuryād iti dharmo vidhīyate /
MBh, 13, 100, 22.2 vaiśvadevaṃ hi nāmaitat sāyaṃprātar vidhīyate //
MBh, 13, 101, 41.2 phāṇitāsavasaṃyuktair manuṣyāṇāṃ vidhīyate //
MBh, 13, 104, 4.1 sādhubhir garhitaṃ karma caṇḍālasya vidhīyate /
MBh, 13, 106, 41.1 kāmaṃ yathāvad vihitaṃ vidhātrā pṛṣṭena vācyaṃ tu mayā yathāvat /
MBh, 13, 107, 129.1 agnīn utpādya yatnena kriyāḥ suvihitāśca yāḥ /
MBh, 13, 109, 11.2 brahmakṣatre trirātraṃ tu vihitaṃ kurunandana /
MBh, 13, 109, 13.1 caturthabhaktakṣapaṇaṃ vaiśyaśūdre vidhīyate /
MBh, 13, 109, 13.2 trirātraṃ na tu dharmajñair vihitaṃ brahmavādibhiḥ //
MBh, 13, 109, 50.1 māsād ūrdhvaṃ naravyāghra nopavāso vidhīyate /
MBh, 13, 116, 60.2 varjayet sarvamāṃsāni dharmo hyatra vidhīyate //
MBh, 13, 116, 63.2 teṣāṃ hiṃsānivṛttānāṃ brahmaloko vidhīyate //
MBh, 13, 129, 16.1 pravṛttilakṣaṇo dharmo gṛhastheṣu vidhīyate /
MBh, 13, 131, 33.2 tretāgnimantravihito vaiśyo bhavati vai yadi /
MBh, 13, 131, 50.1 sarvo 'yaṃ brāhmaṇo loke vṛttena tu vidhīyate /
MBh, 13, 143, 21.2 sa māsi māsyadhvarakṛd vidhatte tam adhvare vedavidaḥ paṭhanti //
MBh, 13, 143, 25.1 sa vihāyo vyadadhāt pañcanābhiḥ sa nirmame gāṃ divam antarikṣam /
MBh, 13, 143, 27.2 tam evāhur ṛṣim ekaṃ purāṇaṃ sa viśvakṛd vidadhātyātmabhāvān //
MBh, 13, 143, 34.1 vedyaṃ ca yad vedayate ca vedān vidhiśca yaścāśrayate vidheyān /
MBh, 13, 143, 39.2 tato bhūmiṃ vyadadhāt pañcabījāṃ dyauḥ pṛthivyāṃ dhāsyati bhūri vāri /
MBh, 14, 2, 13.2 karmaṇastad vidhatsveha yena śudhyati me manaḥ //
MBh, 14, 6, 5.2 yājyo 'smi bhavataḥ sādho tat prāpnuhi vidhatsva ca //
MBh, 14, 20, 18.2 agnir vaiśvānaro madhye saptadhā vihito 'ntarā //
MBh, 14, 29, 15.1 teṣāṃ svavihitaṃ karma tadbhayānnānutiṣṭhatām /
MBh, 14, 35, 33.1 sarveṣām eva varṇānāṃ gārhasthyaṃ tad vidhīyate /
MBh, 14, 39, 9.2 na hi sattvāt paro bhāvaḥ kaścid anyo vidhīyate //
MBh, 14, 39, 18.1 ahastridhā tu vijñeyaṃ tridhā rātrir vidhīyate /
MBh, 14, 43, 27.2 ghrāṇasthaśca tathā vāyur gandhajñāne vidhīyate //
MBh, 14, 43, 28.2 jihvāsthaśca tathā somo rasajñāne vidhīyate //
MBh, 14, 43, 29.2 cakṣuḥsthaśca tathādityo rūpajñāne vidhīyate //
MBh, 14, 43, 30.2 tvaksthaścaiva tathā vāyuḥ sparśajñāne vidhīyate //
MBh, 14, 43, 32.2 hṛdisthacetanādhātur manojñāne vidhīyate //
MBh, 14, 49, 30.2 tathaiva ratham āruhya nāpsu caryā vidhīyate //
MBh, 14, 53, 6.1 ye cāśrameṣu vai dharmāścaturṣu vihitā mune /
MBh, 14, 56, 5.2 ṣaṣṭhe kāle mamāhāro vihito dvijasattama /
MBh, 14, 57, 43.2 tasmācchreyo vidhāsyāmi tavaivaṃ kuru māciram //
MBh, 14, 82, 11.1 eṣā tu vihitā śāntiḥ putrād yāṃ prāptavān asi /
MBh, 14, 87, 2.2 devendrasyeva vihitaṃ bhīmena kurunandana //
MBh, 14, 93, 32.1 putrārtho vihito hyeṣa sthāvirye paripālanam /
MBh, 15, 11, 9.1 tadā sarvaṃ vidheyaṃ syāt sthānaṃ ca na vibhājayet /
MBh, 15, 12, 3.1 paryupāsanakāle tu viparītaṃ vidhīyate /
MBh, 15, 12, 15.2 uśanā veda yacchāstraṃ tatraitad vihitaṃ vibho //
MBh, 15, 29, 22.2 anāvṛtaḥ suvihitaḥ sa ca yātu surakṣitaḥ //
MBh, 15, 41, 2.1 vidhiṃ paramam āsthāya brahmarṣivihitaṃ śubham /
MBh, 15, 47, 9.2 bhrātṛbhiḥ sahitaḥ sarvair etad atra vidhīyatām //
MBh, 17, 2, 17.2 yasya yad vihitaṃ vīra so 'vaśyaṃ tad upāśnute //
Manusmṛti
ManuS, 2, 13.1 arthakāmeṣvasaktānāṃ dharmajñānaṃ vidhīyate /
ManuS, 2, 29.1 prāṅ nābhivardhanāt puṃso jātakarma vidhīyate /
ManuS, 2, 65.1 keśāntaḥ ṣoḍaśe varṣe brāhmaṇasya vidhīyate /
ManuS, 2, 174.1 yady asya vihitaṃ carma yat sūtraṃ yā ca mekhalā /
ManuS, 2, 190.2 rājanyavaiśyayos tv evaṃ naitat karma vidhīyate //
ManuS, 2, 241.1 abrāhmaṇād adhyāyanam āpatkāle vidhīyate /
ManuS, 3, 19.2 tasyāṃ caiva prasūtasya niṣkṛtir na vidhīyate //
ManuS, 3, 118.2 yajñaśiṣṭāśanaṃ hyetat satām annaṃ vidhīyate //
ManuS, 3, 121.2 vaiśvadevaṃ hi nāmaitat sāyaṃ prātar vidhīyate //
ManuS, 3, 282.1 na paitṛyajñīyo homo laukike 'gnau vidhīyate /
ManuS, 5, 43.2 nāvedavihitāṃ hiṃsām āpady api samācaret //
ManuS, 5, 44.1 yā vedavihitā hiṃsā niyatāsmiṃś carācare /
ManuS, 5, 59.1 daśāhaṃ śāvam āśaucaṃ sapiṇḍeṣu vidhīyate /
ManuS, 5, 61.1 yathedaṃ śāvam āśaucaṃ sapiṇḍeṣu vidhīyate /
ManuS, 5, 94.1 rājño mahātmike sthāne sadyaḥ śaucaṃ vidhīyate /
ManuS, 5, 97.1 lokeśādhiṣṭhito rājā nāsyāśaucaṃ vidhīyate /
ManuS, 5, 118.2 prakṣālanena tv alpānām adbhiḥ śaucaṃ vidhīyate //
ManuS, 7, 57.2 samastānāṃ ca kāryeṣu vidadhyāddhitam ātmanaḥ //
ManuS, 7, 74.2 śataṃ daśasahasrāṇi tasmād durgaṃ vidhīyate //
ManuS, 7, 142.1 evaṃ sarvaṃ vidhāyedam itikartavyam ātmanaḥ /
ManuS, 7, 184.2 upagṛhyāspadaṃ caiva cārān samyag vidhāya ca //
ManuS, 8, 140.1 vasiṣṭhavihitāṃ vṛddhiṃ sṛjed vittavivardhinīm /
ManuS, 8, 290.2 daśātivartanāny āhuḥ śeṣe daṇḍo vidhīyate //
ManuS, 8, 379.1 mauṇḍyaṃ prāṇāntikaṃ daṇḍo brāhmaṇasya vidhīyate /
ManuS, 9, 73.1 vidhāya vṛttiṃ bhāryāyāḥ pravaset kāryavān naraḥ /
ManuS, 9, 74.1 vidhāya proṣite vṛttiṃ jīven niyamam āsthitā /
ManuS, 9, 74.2 proṣite tv avidhāyaiva jīvec chilpair agarhitaiḥ //
ManuS, 9, 118.2 ajāvikaṃ tu viṣamaṃ jyeṣṭhasyaiva vidhīyate //
ManuS, 9, 155.1 śūdrasya tu savarṇaiva nānyā bhāryā vidhīyate /
ManuS, 9, 226.2 śiphāvidalarajjvādyair vidadhyān nṛpatir damam //
ManuS, 11, 44.1 akurvan vihitaṃ karma ninditaṃ ca samācaran /
ManuS, 11, 89.2 kāmato brāhmaṇavadhe niṣkṛtir na vidhīyate //
Nyāyasūtra
NyāSū, 2, 1, 66.0 vidhivihitasyānuvacanam anuvādaḥ //
Nādabindūpaniṣat
Nādabindūpaniṣat, 1, 10.1 pañcamī nāmadheyā ca ṣaṣṭhī caindrī vidhīyate /
Rāmāyaṇa
Rām, Bā, 4, 11.2 vāco vidheyaṃ tat sarvaṃ kṛtvā kāvyam aninditau //
Rām, Bā, 8, 22.1 ṛṣyaśṛṅgas tu jāmātā putrāṃs tava vidhāsyati /
Rām, Bā, 11, 15.1 sarayvāś cottare tīre yajñabhūmir vidhīyatām /
Rām, Bā, 12, 3.1 yathā na vighnaḥ kriyate yajñāṅgeṣu vidhīyatām /
Rām, Bā, 12, 14.2 yathā sarvaṃ suvihitaṃ na kiṃcit parihīyate //
Rām, Bā, 13, 18.2 dvāv eva tatra vihitau bāhuvyastaparigrahau //
Rām, Bā, 13, 34.2 kāritās tatra bahavo vihitāḥ śāstradarśanāt //
Rām, Bā, 13, 37.2 aśvamedhe mahāyajñe svayambhuvihite purā //
Rām, Bā, 14, 12.2 hantāyaṃ vihitas tasya vadhopāyo durātmanaḥ //
Rām, Bā, 37, 11.2 uvāca paramāṃ vāṇīṃ svacchando 'tra vidhīyatām //
Rām, Bā, 49, 4.2 deśo vidhīyatāṃ brahman yatra vatsyāmahe vayam //
Rām, Bā, 52, 1.2 vidadhe kāmadhuk kāmān yasya yasya yathepsitam //
Rām, Bā, 68, 2.2 vrajantv agre suvihitā nānāratnasamanvitāḥ //
Rām, Bā, 71, 18.2 śrāddhakarmāṇi sarvāṇi vidhāsya iti cābravīt //
Rām, Bā, 74, 23.2 arjuno vidadhe mṛtyuṃ prākṛtāṃ buddhim āsthitaḥ //
Rām, Ay, 9, 41.1 gatodake setubandho na kalyāṇi vidhīyate /
Rām, Ay, 19, 14.2 yadi bhāvo na daivo 'yaṃ kṛtāntavihito bhavet //
Rām, Ay, 20, 21.1 pūrvarājarṣivṛttyā hi vanavāso vidhīyate /
Rām, Ay, 33, 19.1 imāṃ mahendropamajātagarbhiṇīṃ tathā vidhātuṃ jananīṃ mamārhasi /
Rām, Ay, 42, 16.1 yuṣmākaṃ rāghavo 'raṇye yogakṣemaṃ vidhāsyati /
Rām, Ay, 44, 22.2 etaiḥ suvihitair aśvair bhaviṣyāmy aham arcitaḥ //
Rām, Ay, 47, 33.2 samāḥ samastā vidadhe paraṃtapaḥ prapadya dharmaṃ sucirāya rāghavaḥ //
Rām, Ay, 57, 20.2 kathaṃ nu śastreṇa vadho madvidhasya vidhīyate //
Rām, Ay, 61, 7.1 ikṣvākūṇām ihādyaiva kaścid rājā vidhīyatām /
Rām, Ay, 85, 17.1 iha me bhagavān somo vidhattām annam uttamam /
Rām, Ay, 90, 19.2 pūrvāpakāriṇāṃ tyāge na hy adharmo vidhīyate /
Rām, Ay, 104, 21.2 ete hi sarvalokasya yogakṣemaṃ vidhāsyataḥ //
Rām, Ay, 110, 9.2 patiśuśrūṣaṇān nāryās tapo nānyad vidhīyate //
Rām, Ār, 3, 23.1 taṃ kṣipram abhigaccha tvaṃ sa te śreyo vidhāsyati /
Rām, Ār, 4, 30.2 ramaṇīye vanoddeśe sa te vāsaṃ vidhāsyati //
Rām, Ār, 32, 19.2 manmathasya śarāṇāṃ ca tvaṃ vidheyo bhaviṣyasi //
Rām, Ār, 51, 12.3 vidhāsyati vināśāya tvaṃ māṃ yadi na muñcasi //
Rām, Ki, 8, 41.2 ānantaryaṃ vidhāsyāmi sampradhārya balābalam //
Rām, Ki, 11, 3.2 tan mamaikamanāḥ śrutvā vidhatsva yadanantaram //
Rām, Ki, 18, 48.1 sugrīve cāṅgade caiva vidhatsva matim uttamām /
Rām, Ki, 21, 4.2 āyatyā ca vidheyāni samarthāny asya cintaya //
Rām, Ki, 22, 4.1 yugapadvihitaṃ tāta na manye sukham āvayoḥ /
Rām, Ki, 25, 31.2 śāstradṛṣṭena vidhinā maharṣivihitena ca //
Rām, Ki, 28, 32.2 iti vyavasthāṃ haripuṃgaveśvaro vidhāya veśma praviveśa vīryavān //
Rām, Ki, 29, 50.1 tad evaṃ vihite kārye yaddhitaṃ puruṣarṣabha /
Rām, Ki, 33, 12.2 niṣkṛtir vihitā sadbhiḥ kṛtaghne nāsti niṣkṛtiḥ //
Rām, Ki, 39, 11.2 prāptakālaṃ vidhāsyāmi tasmin kāle saha tvayā //
Rām, Ki, 39, 35.2 tatra kailāsasaṃkāśaṃ vihitaṃ viśvakarmaṇā //
Rām, Ki, 40, 6.2 vidhāya harivīrāṇām ādiśad dakṣiṇāṃ diśam //
Rām, Ki, 41, 38.2 prāsādaguṇasambādhaṃ vihitaṃ viśvakarmaṇā //
Rām, Ki, 50, 13.1 vidhāya sarvaṃ balavān sarvakāmeśvaras tadā /
Rām, Ki, 52, 15.1 mayasya māyāvihitaṃ giridurgaṃ vicinvatām /
Rām, Ki, 52, 32.1 idaṃ hi māyāvihitaṃ sudurgamaṃ prabhūtavṛkṣodakabhojyapeyam /
Rām, Ki, 52, 33.2 yathā na hanyema tathā vidhānam asaktam adyaiva vidhīyatāṃ naḥ //
Rām, Ki, 55, 4.2 yathāyaṃ vihito bhakṣyaś cirān mahyam upāgataḥ //
Rām, Ki, 56, 17.1 mayasya māyāvihitaṃ tad bilaṃ ca vicinvatām /
Rām, Ki, 57, 30.1 asmākaṃ vihitā vṛttir nisargeṇa ca dūrataḥ /
Rām, Ki, 57, 30.2 vihitā pādamūle tu vṛttiś caraṇayodhinām //
Rām, Su, 1, 4.2 svabhāvavihitaiścitrair dhātubhiḥ samalaṃkṛtam //
Rām, Su, 1, 78.1 tathā mayā vidhātavyaṃ viśrameta yathā kapiḥ /
Rām, Su, 11, 63.1 rakṣiṇaścātra vihitā nūnaṃ rakṣanti pādapān /
Rām, Su, 20, 21.2 vidhistava vadhārthāya vihito nātra saṃśayaḥ //
Rām, Su, 24, 46.2 na ca me vihito mṛtyur asmin duḥkhe 'pi vartati //
Rām, Su, 34, 39.2 vanyaṃ suvihitaṃ nityaṃ bhaktam aśnāti pañcamam //
Rām, Su, 44, 8.1 tair avaśyaṃ vidhātavyaṃ vyalīkaṃ kiṃcid eva naḥ /
Rām, Su, 45, 30.1 iti pravegaṃ tu parasya tarkayan svakarmayogaṃ ca vidhāya vīryavān /
Rām, Su, 46, 39.2 ityevam evaṃvihito 'strabandho mayātmayoner anuvartitavyaḥ //
Rām, Su, 56, 21.3 tatastvāṃ bhakṣayiṣyāmi vihitastvaṃ cirasya me //
Rām, Yu, 1, 6.2 evaṃ vidhāya svabalaṃ sadṛśaṃ vikramasya ca //
Rām, Yu, 8, 5.1 rakṣāṃ caiva vidhāsyāmi vānarād rajanīcara /
Rām, Yu, 15, 7.1 vidhāsye rāma yenāpi viṣahiṣye hyahaṃ tathā /
Rām, Yu, 16, 29.2 alaṃ virodhena śamo vidhīyatāṃ pradīyatāṃ dāśarathāya maithilī //
Rām, Yu, 19, 34.2 tataḥ prayatnaḥ paramo vidhīyatāṃ yathā jayaḥ syānna paraiḥ parājayaḥ //
Rām, Yu, 23, 37.2 sabhāṃ praviśya vidadhe viditvā rāmavikramam //
Rām, Yu, 28, 8.2 vidhānaṃ vihitaṃ yacca tad dṛṣṭvā samupasthitāḥ //
Rām, Yu, 41, 26.2 suvarṇajālavihitaiḥ kharaiśca vividhānanaiḥ //
Rām, Yu, 51, 22.2 kim evaṃ vākśramaṃ kṛtvā kāle yuktaṃ vidhīyatām //
Rām, Yu, 51, 24.1 asmin kāle tu yad yuktaṃ tad idānīṃ vidhīyatām /
Rām, Yu, 69, 10.2 vidheyāśvasamāyuktaḥ sudūram apavāhitaḥ //
Rām, Yu, 70, 22.1 athavā vihitenāyaṃ hanyate hanti vā param /
Rām, Yu, 72, 13.3 ityevaṃ vihito rājan vadhastasyaiva dhīmataḥ //
Rām, Yu, 88, 2.1 mayena vihitaṃ raudram anyad astraṃ mahādyutiḥ /
Rām, Yu, 88, 30.2 mayena māyāvihitām amoghāṃ śatrughātinīm //
Rām, Yu, 95, 18.1 māyāvihitam etat tu śastravarṣam apātayat /
Rām, Yu, 99, 10.2 māyāṃ tava vināśāya vidhāyāpratitarkitām //
Rām, Yu, 101, 10.2 vibhīṣaṇavidheyaṃ hi laṅkaiśvaryam idaṃ kṛtam //
Rām, Yu, 101, 30.2 vidheyānāṃ ca dāsīnāṃ kaḥ kupyed vānarottama //
Rām, Yu, 107, 17.2 vadhārthaṃ rāvaṇasyeha vihitaṃ puruṣottamam //
Rām, Yu, 109, 13.2 satkriyāṃ vihitāṃ tāvad gṛhāṇa tvaṃ mayodyatām //
Rām, Utt, 3, 21.2 nivāsaṃ na tu me devo vidadhe sa prajāpatiḥ //
Rām, Utt, 21, 5.2 śrūyatām abhidhāsyāmi vidhānaṃ ca vidhīyatām //
Rām, Utt, 54, 8.1 ko hantā lavaṇaṃ vīrāḥ kasyāṃśaḥ sa vidhīyatām /
Rām, Utt, 54, 9.2 aham enaṃ vadhiṣyāmi mamāṃśaḥ sa vidhīyatām //
Rām, Utt, 54, 18.2 na vidhatte nṛpaṃ tatra narakaṃ sa nigacchati //
Rām, Utt, 66, 3.2 yathā na kṣīyate bālastathā saumya vidhīyatām //
Rām, Utt, 77, 10.2 abhigamyābravīd vākyaṃ kva me sthānaṃ vidhāsyatha //
Rām, Utt, 79, 22.2 vatsyathāsmin girau yūyam avakāśo vidhīyatām //
Rām, Utt, 80, 21.2 vāsāya vidadhe buddhiṃ yad uktaṃ brahmavādinā //
Rām, Utt, 81, 7.2 jānītainaṃ yathābhūtaṃ śreyo hyasya vidhīyatām //
Rām, Utt, 83, 9.1 evaṃ suvihito yajño hayamedho 'bhyavartata /
Rām, Utt, 92, 3.1 imau rājye 'bhiṣekṣyāmi deśaḥ sādhu vidhīyatām /
Rām, Utt, 94, 8.2 rakṣāṃ vidhatsva bhūteṣu mama tejaskaro bhavān //
Rām, Utt, 96, 13.2 tyāgo vadho vā vihitaḥ sādhūnām ubhayaṃ samam //
Saundarānanda
SaundĀ, 7, 48.1 pāṇau kapālamavadhārya vidhāya mauṇḍyaṃ mānaṃ nidhāya vikṛtaṃ paridhāya vāsaḥ /
SaundĀ, 8, 24.2 aviṣaktamateś calātmano na hi dharme 'bhiratirvidhīyate //
SaundĀ, 8, 49.2 surabhiṃ vidadhāsi hi kriyāmaśucestatprabhavasya śāntaye //
SaundĀ, 9, 21.2 jagajjarāmṛtyuvaśaṃ vicārayan bale 'bhimānaṃ na vidhātumarhasi //
SaundĀ, 10, 55.2 ahaṃ hi daṣṭo hṛdi manmathāhinā vidhatsva tasmādagadaṃ mahābhiṣak //
SaundĀ, 10, 59.2 imā yadi prārthayase tvamaṅganā vidhatsva śuklārthamihottamaṃ tapaḥ //
SaundĀ, 14, 15.1 dhāraṇārthaṃ śarīrasya bhojanaṃ hi vidhīyate /
SaundĀ, 16, 47.1 tasmāt paraṃ saumya vidhāya vīryaṃ śīghraṃ ghaṭasvāsravasaṃkṣayāya /
SaundĀ, 16, 58.2 evaṃ hi kṛtyāya bhavetprayogo ratho vidheyāśva iva prayātaḥ //
SaundĀ, 16, 69.2 śamāya tasyaiva vidhiṃ vidhatte vyadhatta doṣeṣu tathaiva buddhaḥ //
SaundĀ, 16, 69.2 śamāya tasyaiva vidhiṃ vidhatte vyadhatta doṣeṣu tathaiva buddhaḥ //
SaundĀ, 17, 3.1 sa pādayostatra vidhāya śaucaṃ śucau śive śrīmati vṛkṣamūle /
SaundĀ, 17, 4.1 ṛjuṃ samagraṃ praṇidhāya kāyaṃ kāye smṛtiṃ cābhimukhīṃ vidhāya /
SaundĀ, 17, 11.1 puraṃ vidhāyānuvidhāya daṇḍaṃ mitrāṇi saṃgṛhya ripūn vigṛhya /
Śira'upaniṣad
ŚiraUpan, 1, 36.13 tad etad upāsīta munayo vāgvadanti na tasya grahaṇam ayaṃ panthā vihita uttareṇa yena devā yānti yena pitaro yena ṛṣayaḥ param aparaṃ parāyaṇaṃ ceti //
Śvetāśvataropaniṣad
ŚvetU, 6, 13.1 nityo nityānāṃ cetanaś cetanānām eko bahūnāṃ yo vidadhāti kāmān /
ŚvetU, 6, 18.1 yo brahmāṇaṃ vidadhāti pūrvaṃ yo vai vedāṃś ca prahiṇoti tasmai /
Agnipurāṇa
AgniPur, 2, 12.2 upasthitāyāṃ nāvi tvaṃ bījādīni vidhāya ca //
Amaruśataka
AmaruŚ, 1, 16.1 dṛṣṭvaikāsanasaṃsthite priyatame paścād upetyādarād ekasyā nayane pidhāya vihitakrīḍānubandhacchalaḥ /
AmaruŚ, 1, 41.1 kānte sāgasi śāyite priyasakhīveśaṃ vidhāyāgate bhrāntyāliṅgya mayā rahasyamuditaṃ tatsaṅgamākāṅkṣayā /
AmaruŚ, 1, 59.2 antaḥpuṣpasugandhirārdrakavarī sarvāṅgalagnāmbaraṃ romāṇāṃ ramaṇīyatāṃ vidadhati grīṣmāparāhvāgame //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 2.2 āyurvedopadeśeṣu vidheyaḥ param ādaraḥ //
AHS, Sū., 4, 33.1 atharvavihitā śāntiḥ pratikūlagrahārcanam /
AHS, Sū., 18, 1.1 kaphe vidadhyād vamanaṃ saṃyoge vā kapholbaṇe /
AHS, Sū., 18, 15.1 yathāvikāravihitāṃ madhusaindhavasaṃyutām /
AHS, Sū., 22, 14.1 yuñjyāt tat kapharogeṣu gaṇḍūṣavihitauṣadhaiḥ /
AHS, Sū., 25, 34.1 kārpāsavihitoṣṇīṣāḥ śalākāḥ ṣaṭ pramārjane /
AHS, Sū., 29, 61.2 vidadhyāt teṣu teṣveva kośam aṅguliparvasu /
AHS, Nidānasthāna, 2, 35.2 tvaci koṣṭhe 'thavā dāhaṃ vidadhāti puro 'nu vā //
AHS, Nidānasthāna, 14, 31.1 doṣabhedīyavihitairādiśelliṅgakarmabhiḥ /
AHS, Cikitsitasthāna, 1, 1.4 vidadhāti jvaraṃ doṣas tasmāt kurvīta laṅghanam //
AHS, Cikitsitasthāna, 2, 17.2 ardhārdhair vihitāḥ peyā vakṣyante pādayaugikāḥ //
AHS, Cikitsitasthāna, 3, 118.1 aśvibhyāṃ vihitaṃ hṛdyaṃ kūṣmāṇḍakarasāyanam /
AHS, Cikitsitasthāna, 3, 132.2 agastyavihitaṃ dhanyam idaṃ śreṣṭhaṃ rasāyanam //
AHS, Cikitsitasthāna, 3, 147.1 vidhiśca yakṣmavihito yathāvasthaṃ kṣate hitaḥ /
AHS, Cikitsitasthāna, 5, 73.1 tasyātīsāragrahaṇīvihitaṃ hitam auṣadham /
AHS, Cikitsitasthāna, 7, 75.1 snātaḥ praṇamya suravipragurūn yathāsvaṃ vṛttiṃ vidhāya ca samastaparigrahasya /
AHS, Cikitsitasthāna, 7, 81.2 darśane 'pi vidadhad vaśānugam svāditaṃ kim uta cittajanmanaḥ //
AHS, Cikitsitasthāna, 7, 109.2 tīkṣṇaṃ saṃnyāsavihitaṃ viṣaghnaṃ viṣajeṣu ca //
AHS, Cikitsitasthāna, 9, 19.1 gāḍhaviḍvihitaiḥ śākair bahusnehais tathā rasaiḥ /
AHS, Cikitsitasthāna, 10, 3.2 pāne 'tīsāravihitaṃ vāri takraṃ surādi ca //
AHS, Cikitsitasthāna, 15, 37.1 ghṛtānyetāni siddhāni vidadhyāt kuśalo bhiṣak /
AHS, Cikitsitasthāna, 19, 43.1 trikaṭūttamātilāruṣkarājyamākṣikasitopalāvihitā /
AHS, Cikitsitasthāna, 20, 17.1 snugarkadugdhe ghanam āyasasthaṃ śalākayā tad vidadhīta lepam /
AHS, Cikitsitasthāna, 20, 34.2 indraluptavidhiścātra vidheyo romabhojiṣu //
AHS, Kalpasiddhisthāna, 4, 69.2 prāptakālaṃ vidhātavyaṃ kṣīrājyādyaistu mārdavam //
AHS, Kalpasiddhisthāna, 5, 4.1 kvāthadvayaṃ prāgvihitaṃ madhyadoṣe 'tisāriṇi /
AHS, Kalpasiddhisthāna, 5, 18.2 yavakolakulatthaiśca vidheyo mūtrasādhitaiḥ //
AHS, Kalpasiddhisthāna, 5, 38.1 mṛdur virekaḥ sarvaṃ ca tatrāmavihitaṃ hitam /
AHS, Utt., 2, 24.1 vihitāyāṃ ca saṃsargyāṃ vacādiṃ yojayed gaṇam /
AHS, Utt., 5, 9.2 nāvanābhyaṅgasekeṣu vidadhīta grahāpahān //
AHS, Utt., 5, 16.2 bastasya mūtreṇa subhāvitaṃ tat pittena gavyena guḍān vidadhyāt //
AHS, Utt., 6, 5.1 dhiyo vidhāya kāluṣyaṃ hṛtvā mārgān manovahān /
AHS, Utt., 11, 58.1 nityaṃ ca śukreṣu śṛtaṃ yathāsvaṃ pāne ca marśe ca ghṛtaṃ vidadhyāt /
AHS, Utt., 13, 83.2 nakulāndhe tridoṣotthe taimiryavihito vidhiḥ //
AHS, Utt., 18, 6.1 vātavyādhipratiśyāyavihitaṃ hitam atra ca /
AHS, Utt., 22, 5.1 khaṇḍauṣṭhavihitaṃ nasyaṃ tasya mūrdhni ca tarpaṇam /
AHS, Utt., 22, 82.2 kvāthena teṣāṃ ghanatāṃ gatena taccūrṇayuktā guṭikā vidheyāḥ //
AHS, Utt., 24, 19.1 vātābhitāpavihitaḥ kampe dāhād vinā kramaḥ /
AHS, Utt., 27, 20.2 pratataṃ sekalepāṃśca vidadhyād bhṛśaśītalān //
AHS, Utt., 28, 43.2 vraṇādhikārāt pariśīlanācca samyag viditvaupayikaṃ vidadhyāt //
AHS, Utt., 34, 27.1 sarvataḥ suviśuddhāyāḥ śeṣaṃ karma vidhīyate /
AHS, Utt., 37, 39.2 vidhyet sirāṃ vidadhyācca vamanāñjananāvanam /
AHS, Utt., 39, 22.2 brahmaṇā vihitaṃ dhanyam idaṃ prāśya rasāyanam //
AHS, Utt., 39, 157.2 kṛśasya puṣṭiṃ vapuṣo vidhatte bālasya sasyasya yathā suvṛṣṭiḥ //
AHS, Utt., 40, 41.1 ācarecca sakalāṃ raticaryāṃ kāmasūtravihitām anavadyām /
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 22, 2.12 tatra rogotpatti pratyutpannaṃ karma yadanenaiva śarīreṇa dṛṣṭamadṛṣṭaṃ coddiśyāptopadiṣṭānāṃ vihitānāṃ pratiṣiddhānāmananuṣṭhānamanuṣṭhānaṃ vā /
ASaṃ, 1, 22, 4.1 sakalo'pi cāyaṃ rogasamūhaḥ pratīkāravān āyurvedavihitam upadeśam apekṣate /
Bhallaṭaśataka
BhallŚ, 1, 2.1 yuṣmākam ambaramaṇeḥ prathame mayūkhās te maṅgalaṃ vidadhatūdayarāgabhājaḥ /
BhallŚ, 1, 18.1 atyunnativyasaninaḥ śiraso 'dhunaiṣa svasyaiva cātakaśiśuḥ praṇayaṃ vidhattām /
BhallŚ, 1, 25.2 astyeva tān paśyati ced anāryā trasteva lakṣmīr na padaṃ vidhatte //
BhallŚ, 1, 26.2 vyadhāsyad durvedhā hṛdayalaghimānaṃ yadi na te tvam evaiko lakṣmyāḥ paramam abhaviṣyaḥ padam iha //
BhallŚ, 1, 60.2 kiṃ kaustubhena vihito bhavato na nāma yācñāprasāritakaraḥ puruṣottamo 'pi //
BhallŚ, 1, 98.1 prāṇā yena samarpitās tava balād yenaivam utthāpitaḥ skandhe yena ciraṃ dhṛto 'si vidadhe yas te saparyām api /
Bodhicaryāvatāra
BoCA, 7, 16.1 aviṣādabalavyūhatātparyātmavidheyatā /
BoCA, 7, 49.1 triṣu māno vidhātavyaḥ karmopakleśaśaktiṣu /
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 39.2 prabho vidher vidheyatvād brāhmaṇān apy abādhata //
BKŚS, 2, 14.1 tasmād vedeṣu vihitaṃ yat tad āsevyatām iti /
BKŚS, 2, 25.1 ko hi yuṣmadvidhasuhṛd vihitāpatpratikriyaḥ /
BKŚS, 8, 24.1 sukhaṃ vihitasaṃbhāre nadītaṭaniveśite /
BKŚS, 11, 40.1 bhavān paśyatu vā mā vā tvadvidheyo yuvā janaḥ /
BKŚS, 14, 17.2 tapāṃsi vā niṣevante vedāntavihitāni vā //
BKŚS, 17, 1.2 samākarṇyaiva karṇābhyāṃ mano nītaṃ vidheyatām //
BKŚS, 18, 246.2 tṛṣṇādāsīvidheyā hi kiṃ na kurvanti pātakam //
BKŚS, 18, 415.2 sānudāsaḥ sa evāhaṃ vidheyo bhavatām iti //
BKŚS, 19, 38.2 tayā mama mayā tasyā nītāḥ prāṇā vidheyatām //
BKŚS, 19, 204.2 madaṃ vidhatte madirā prakṛtyā kim aṅga kāntānanasaṅgaramyā //
BKŚS, 21, 63.1 dhyānādhyāyapradhānaṃ ca vihitaṃ bhikṣukarma yat /
BKŚS, 22, 56.1 yeṣāṃ karma ca vṛttiś ca vihite pāṭhapāṭhane /
BKŚS, 22, 73.2 abravīt tvadvidheyaiḥ kiṃ madvidhaiḥ prārthitair iti //
BKŚS, 22, 199.2 vidheyair avikāryārthād guruvākyād anuṣṭhitam //
BKŚS, 28, 85.1 tataḥ prasthāpitavatī mām ityādi vidhāya sā /
Daśakumāracarita
DKCar, 1, 1, 7.1 tasya rājñaḥ paramavidheyā dharmapālapadmodbhavasitavarmanāmadheyā dhīradhiṣaṇāvadhīritavibudhācāryavicāryakāryasāhityāḥ kulāmātyāstrayo 'bhūvan //
DKCar, 1, 1, 20.1 rājāpi sampannyakkṛtākhaṇḍalaḥ suhṛnnṛpamaṇḍalaṃ samāhūya nijasampanmanorathānurūpaṃ devyāḥ sīmantotsavaṃ vyadhatta //
DKCar, 1, 1, 36.1 vasumatī tu tebhyo nikhilasainyakṣatiṃ rājño 'dṛśyatvaṃ cākarṇyodvignā śokasāgaramagnā ramaṇānugamane matiṃ vyadhatta //
DKCar, 1, 1, 51.2 brahmavarcasena tulitavedhasaṃ purodhasaṃ puraskṛtya kṛtyavinmahīpatiḥ kumāraṃ sukumāraṃ jātasaṃskāreṇa bālālaṅkāreṇa ca virājamānaṃ rājavāhananāmānaṃ vyadhatta //
DKCar, 1, 1, 73.1 sarveṣāṃ suhṛdām ekadaivānukūladaivābhāvena mahadāścaryaṃ bibhrāṇo rājā ratnodbhavaḥ katham abhavad iti cintayaṃstannandanaṃ puṣpodbhavanāmadheyaṃ vidhāya tadudantaṃ vyākhyāya suśrutāya viṣādasaṃtoṣāvanubhavaṃstadanujatanayaṃ samarpitavān //
DKCar, 1, 1, 75.1 kāmapālasya yakṣakanyāsaṃgame vismayamānamānaso rājahaṃso rañjitamitraṃ sumitraṃ mantriṇamāhūya tadīyabhrātṛputramarthapālaṃ vidhāya tasmai sarvaṃ vārtādikaṃ vyākhyāyādāt //
DKCar, 1, 2, 1.1 athaikadā vāmadevaḥ sakalakalākuśalena kusumasāyakasaṃśayitasaundaryeṇa kalpitasodaryeṇa sāhasāpahasitakumāreṇa sukumāreṇa jayadhvajātapavāraṇakuliśāṅkitakareṇa kumāranikareṇa pariveṣṭitaṃ rājānamānataśirasaṃ samabhigamya tena tāṃ kṛtāṃ paricaryāmaṅgīkṛtya nijacaraṇakamalayugalamilanmadhukarāyamāṇakākapakṣaṃ vidaliṣyamāṇavipakṣaṃ kumāracayaṃ gāḍhamāliṅgya mitasatyavākyena vihitāśīr abhyabhāṣata //
DKCar, 1, 2, 3.2 tatsācivyamitareṣāṃ vidhāya samucitāṃ buddhimupadiśya śubhe muhūrte saparivāraṃ kumāraṃ vijayāya visasarja //
DKCar, 1, 2, 5.1 tena vihitapūjano rājavāhano 'bhāṣata nanu mānava janasaṅgarahite mṛgahite ghorapracāre kāntāre vindhyāṭavīmadhye bhavānekākī kimiti nivasati /
DKCar, 1, 2, 10.2 dvijanmā kṛtajño mahyamakṣaraśikṣāṃ vidhāya vividhāgamatantramākhyāya kalmaṣakṣayakāraṇaṃ sadācāramupadiśya jñānekṣaṇagamyamānasya śaśikhaṇḍaśekharasya pūjāvidhānamabhidhāya pūjāṃ matkṛtāmaṅgīkṛtya niragāt //
DKCar, 1, 2, 12.2 tatpraviśya tatra nikṣiptaṃ tāmraśāsanaṃ śāsanaṃ vidhāturiva samādāya vidhiṃ tadupadiṣṭaṃ diṣṭavijayamiva vidhāya pātālalokādhīśvareṇa bhavatā bhavitavyam /
DKCar, 1, 4, 10.2 yatpitarāvapi tāṃ purīmabhigamayya sakalaguṇanilayena bandhupālanāmnā candrapālajanakena nīyamāno mālavanāthadarśanaṃ vidhāya tadanumatyā gūḍhavasatimakaravam /
DKCar, 1, 4, 22.1 dvāḥsthakathitāsmadāgamanena sādaraṃ vihitābhyudgatinā tena dvāropāntanivāritāśeṣaparivāreṇa madanvitā bālacandrikā saṅketāgāram anīyata /
DKCar, 1, 4, 24.1 tato rāgāndhatayā sumukhīkucagrahaṇe matiṃ vyadhatta /
DKCar, 1, 5, 5.1 yā vasantasahāyena samutsukatayā rate kelīśālabhañjikāvidhitsayā kaṃcana nārīviśeṣaṃ viracyātmanaḥ krīḍākāsāraśāradāravindasaundaryeṇa pādadvayam udyānavanadīrghikāmattamarālikāgamanarītyā līlālasagativilāsaṃ tūṇīralāvaṇyena jaṅghe līlāmandiradvārakadalīlālityena manojñamūruyugaṃ jaitrarathacāturyeṇa ghanaṃ jaghanam kiṃcidvikasallīlāvataṃsakahlārakorakakoṭarānuvṛttyā gaṅgāvartasanābhiṃ nābhiṃ saudhārohaṇaparipāṭyā valitrayaṃ maurvīmadhukarapaṅktinīlimalīlayā romāvalim pūrṇasuvarṇakalaśaśobhayā kucadvandvaṃ latāmaṇḍapasaukumāryeṇa bāhū jayaśaṅkhābhikhyayā kaṇṭhaṃ kamanīyakarṇapūrasahakārapallavarāgeṇa pratibimbīkṛtabimbaṃ radanacchadanaṃ bāṇāyamānapuṣpalāvaṇyena śuci smitam agradūtikākalakaṇṭhikākalālāpamādhuryeṇa vacanajātaṃ sakalasainikanāyakamalayamārutasaurabhyeṇa niḥśvāsapavanam jayadhvajamīnadarpeṇa locanayugalaṃ cāpayaṣṭiśriyā bhrūlate prathamasuhṛdasudhākarasyāpanītakalaṅkayā kāntyā vadanaṃ līlāmayūrabarhabhaṅgyā keśapāśaṃ ca vidhāya samastamakarandakastūrikāsaṃmitena malayajarasena prakṣālya karpūraparāgeṇa saṃmṛjya nirmiteva rarāja //
DKCar, 1, 5, 6.2 tadanu krīḍāviśrambhānnivṛttā lajjayā kāni kānyapi bhāvāntarāṇi vyadhatta //
DKCar, 1, 5, 11.1 tadākarṇya nijamanorathamanuvadantyā bālacandrikayā saṃtuṣṭāntaraṅgā taraṅgāvalī mandānileneva saṅkalpajenākulīkṛtā rājakanyā jitamāraṃ kumāraṃ samucitāsīnaṃ vidhāya sakhīhastena śastena gandhakusumākṣataghanasāratāmbūlādinānājātivastunicayena pūjāṃ tasmai kārayāmāsa /
DKCar, 2, 1, 34.1 avilambitameva tasya kāmonmattasya citravadhavārtāpreṣaṇena śravaṇotsavo 'smākaṃ vidheyaḥ //
DKCar, 2, 1, 71.1 aribalaṃ ca vihitavidhvastaṃ strībālahāryaśastraṃ vartate //
DKCar, 2, 2, 16.1 evaṃ sthite 'nayā prajāpativihitaṃ svadharmamullaṅghya kvacidāgantukaṃ rūpamātradhane viprayūni svenaiva dhanavyayena ramamāṇayā māsamātram atyavāhi //
DKCar, 2, 2, 83.1 āsīnayoścāvayormāmevāpagamya sā nīlotpalamayamivāpāṅgadāmāṅge mama muñcantī taṃ janamapatrapayādhomukhaṃ vyadhatta //
DKCar, 2, 2, 89.1 śrutismṛtivihitenaiva vartmanā mama pūrvajāḥ prāvartanta //
DKCar, 2, 2, 95.1 nagaramāviśanneva copalabhya lokavādāllubdhasamṛddhapūrṇaṃ puramityarthānāṃ naśvaratvaṃ ca pradarśya prakṛtisthān amūn vidhāsyan karṇīsutaprahite pathi matimakaravam //
DKCar, 2, 4, 104.0 ahaṃ ca bhīto nāmāvaplutya tatraiva janād anulīnaḥ kruddhavyāladaṣṭasya tātasya vihitajīvarakṣo viṣakṣaṇādastambhayam //
DKCar, 2, 8, 45.2 tatrāpi prāḍvivākādayaḥ svecchayā jayaparājayau vidadhānāḥ pāpenākīrtyā ca bhartāramātmanaścārthairyojayanti //
DKCar, 2, 8, 73.0 tadevamaharniśam avihitasukhaleśam āyāsabahulam aviralakadarthanaṃ ca nayato 'nayajñasyāstāṃ cakravartitā svamaṇḍalamātramapi durārakṣyaṃ bhavet //
DKCar, 2, 8, 127.0 vyayamukhāni viṭavidheyatayā vibhoraharaharvyavardhanta //
DKCar, 2, 8, 263.0 atra bhavānyā rājasūnoḥ sāhāyyakāya viśrutaṃ viśrutaṃ māṃ niyujya taddhastenāśmakendrasya vasantabhānostatpakṣe sthitvā ye cānena saha yotsyanti teṣāmapyantakātithibhavanaṃ vihitam //
DKCar, 2, 8, 272.0 ato yāvatā bhinnacittena madavabodhakaṃ prakaṭayatā madbalena saha mithovacanaṃ na saṃjātaṃ tāvataiva tena sākaṃ vigrahaṃ racayāmi ityevaṃ vihite so 'vaśyaṃ madagre na kṣaṇamavasthāsyate iti niścityānyāyena pararājyakramaṇapāpapreritaḥ sasainyo mṛtyumukhamivāsmatsainyamabhyayāt //
DKCar, 2, 8, 278.0 na cedrājatanayacaraṇapraṇāmaṃ vidhāya tadīyāḥ santaḥ svasvavṛttyupabhogapūrvakaṃ nijānnijānadhikārānniḥśaṅkaṃ paripālayantaḥ sukhenāvatiṣṭhantu iti //
DKCar, 2, 8, 280.0 tato 'haṃ tadaśmakendrarājyaṃ rājasūnusād vidhāya tadrakṣaṇārthaṃ maulān svānadhikāriṇo niyujyātmībhūtenāśmakendrasainyena ca sākaṃ vidarbhānabhyetya rājadhānyāṃ taṃ rājatanayaṃ bhāskaravarmāṇamabhiṣicya pitrye pade nyaveśayam //
DKCar, 2, 9, 1.0 tataste tatra saṃgatā apahāravarmopahāravarmārthapālapramatimitraguptamantraguptaviśrutāḥ kumārāḥ pāṭalipure yauvarājyamupabhuñjānaṃ samākāraṇe pūrvakṛtasaṃketaṃ vāmalocanayā bhāryayā saha kumāraṃ somadattaṃ sevakairānāyya sarājavāhanāḥ sambhūyāvasthitā mithaḥ sapramodasaṃvalitāḥ kathā yāvadvidadhati tāvatpuṣpapurādrājño rājahaṃsasyājñāpatramādāya samāgatā rājapuruṣāḥ praṇamya rājavāhanaṃ vyajijñapan svāmin etajjanakasya rājahaṃsasyājñāpatraṃ gṛhyatām ityākarṇya samutthāya bhūyobhūyaḥ sādaraṃ praṇamya sadasi tadājñāpatramagrahīt //
DKCar, 2, 9, 5.0 etaṃ bhavadvṛttāntaṃ tatapratyāvṛttānāṃ sainikānāṃ mukhādākarṇyāsahyaduḥkhodanvati magnamanasāvubhāvahaṃ yuṣmajjananī ca vāmadevāśramaṃ gatvaitadvṛttāntaṃ tadviditaṃ vidhāya prāṇaparityāgaṃ kurvaḥ iti niścitya tadāśramamupagatau taṃ muniṃ praṇamya yāvatsthitau tāvadeva tena trikālavedinā muninā viditamevāsmanmanīṣitam //
DKCar, 2, 9, 7.0 yad ete tvatkumārā rājavāhananimitte kiyantamanehasamāpadamāsādya bhāgyodayādasādhāraṇena vikrameṇa vihitadigvijayāḥ prabhūtāni rājyānyupalabhya ṣoḍaśābdānte vijayinaṃ rājavāhanaṃ puraskṛtya pratyetya tava vasumatyāśca pādānabhivādya bhavadājñāvidhāyino bhaviṣyanti //
DKCar, 2, 9, 8.0 atastannimittaṃ kimapi sāhasaṃ na vidheyam iti //
DKCar, 2, 9, 11.0 śrutvā muniravadat rājan rājavāhanapramukhāḥ sarve 'pi kumārā anekāndurjayāñśatrūnvijitya digvijayaṃ vidhāya bhūvalayaṃ vaśīkṛtya campāyāmekatra sthitāḥ //
DKCar, 2, 9, 13.0 ataḥparaṃ cetkṣaṇamapi yūyaṃ vilambaṃ vidhāsyatha tato māṃ vasumatīṃ ca mātaraṃ kathāvaśeṣāveva śroṣyatheti jñātvā pānīyamapi pathi bhūtvā peyam iti //
DKCar, 2, 9, 15.0 atha vaśīkṛtarājyarakṣāparyāptāni sainyāni samarthatarānpuruṣānāptānsthāne sthāne niyujya kiyatā sainyena mārgarakṣāṃ vidhāya pūrvavairiṇaṃ mālaveśaṃ mānasāraṃ parājitya tadapi rājyaṃ vaśīkṛtya puṣpapure rājño rājahaṃsasya devyā vasumatyāśca pādānnamasyāmaḥ //
DKCar, 2, 9, 22.0 tataste sarve 'pi kumārāstanmunivacanaṃ śirasyādhāya taṃ praṇamya pitarau ca gatvā digvijayaṃ vidhāya pratyāgamanāntaṃ svasvavṛttaṃ pṛthakpṛthaṅmunisamakṣaṃ nyavedayan //
DKCar, 2, 9, 25.0 ataḥparaṃ mama svābhicaraṇasaṃnidhau vānaprasthāśramam adhigatyātmasādhanameva vidhātumucitam //
DKCar, 2, 9, 26.0 ataḥ puṣpapurarājye mānasārarājye ca rājavāhanam abhiṣicyāvaśiṣṭāni rājyāni navabhyaḥ kumārebhyo yathocitaṃ sampradāya te kumārā rājavāhanājñāvidhāyinas tadaikamatyā vartamānāścaturudadhimekhalāṃ vasuṃdharāṃ samuddhṛtya kaṇṭakānupabhuñjanti tathā vidheyaṃ svāminā iti //
Harivaṃśa
HV, 5, 7.2 mayi yajño vidhātavyo mayi hotavyam ity api //
HV, 5, 41.2 tvaṃ no vṛttiṃ vidhatsveti maharṣivacanāt tadā //
HV, 6, 7.2 sarvam etad ahaṃ vīra vidhāsyāmi na saṃśayaḥ /
HV, 11, 38.2 te te śreyo vidhāsyanti sarvakāmaphalapradāḥ //
HV, 13, 17.2 pāṭalāpuṣpam ekaṃ ca vidadhe caikapāṭalā //
HV, 13, 71.2 śreyas te 'dya vidhāsyāmi pratyakṣaṃ kuru tat svayam //
HV, 21, 30.1 badarīphalamātraṃ vai puroḍāśaṃ vidhatsva me /
HV, 22, 27.1 ka āśramas tavānyo 'sti ko vā dharmo vidhīyate /
Harṣacarita
Harṣacarita, 1, 98.1 pulinapṛṣṭhapratiṣṭhitaśivaliṅgā ca bhaktyā paramayā parabrahmapuraḥsarāṃ samyaṅmudrābandhavihitaparikarāṃ dhruvāgītigarbhām avanipavanavanagaganadahanatapanatuhinakiraṇayajamānamayīr mūrtīr aṣṭāvapi dhyāyantī suciramaṣṭapuṣpikām adāt //
Harṣacarita, 1, 214.1 prītyā pratisarā vidheyāsmi te //
Harṣacarita, 1, 260.1 kṛtopanayanādikriyākalāpasya samāvṛttasya cāsya caturdaśavarṣadeśīyasya pitāpi śrutismṛtivihitaṃ kṛtvā dvijajanocitaṃ nikhilaṃ puṇyajātaṃ kālenādaśamīstha evāstamagamat //
Kirātārjunīya
Kir, 1, 3.1 dviṣāṃ vighātāya vidhātum icchato rahasy anujñām adhigamya bhūbhṛtaḥ /
Kir, 1, 14.1 vidhāya rakṣān paritaḥ paretarān aśaṅkitākāram upaiti śaṅkitaḥ /
Kir, 1, 25.1 tad āśu kartuṃ tvayi jihmam udyate vidhīyatāṃ tatra vidheyam uttaram /
Kir, 1, 25.1 tad āśu kartuṃ tvayi jihmam udyate vidhīyatāṃ tatra vidheyam uttaram /
Kir, 1, 45.2 ariṣu hi vijayārthinaḥ kṣitīśā vidadhati sopadhi saṃdhidūṣaṇāni //
Kir, 2, 1.1 vihitāṃ priyayā manaḥpriyām atha niścitya giraṃ garīyasīm /
Kir, 2, 2.2 api vāgadhipasya durvacaṃ vacanaṃ tad vidadhīta vismayam //
Kir, 2, 12.2 sa vidheyapadeṣu dakṣatāṃ niyatiṃ loka ivānurudhyate //
Kir, 2, 17.1 dviṣatā vihitaṃ tvayāthavā yadi labdhā punar ātmanaḥ padam /
Kir, 2, 24.2 vidadhātu śamaṃ śivetarā ripunārīnayanāmbusantatiḥ //
Kir, 2, 30.1 sahasā vidadhīta na kriyām avivekaḥ param āpadāṃ padam /
Kir, 2, 58.1 avahitahṛdayo vidhāya sa arhām ṛṣivad ṛṣipravare gurūpadiṣṭām /
Kir, 3, 13.2 yas tyaktavān vaḥ sa vṛthā balād vā mohaṃ vidhatte viṣayābhilāṣaḥ //
Kir, 3, 16.1 vidhāya vidhvaṃsanam ātmanīnaṃ śamaikavṛtter bhavataś chalena /
Kir, 3, 17.2 ataḥ prakarṣāya vidhir vidheyaḥ prakarṣatantrā hi raṇe jayaśrīḥ //
Kir, 3, 41.1 lokaṃ vidhātrā vihitasya goptuṃ kṣatrasya muṣṇan vasu jaitram ojaḥ /
Kir, 5, 8.2 vihitasāṃdhyamayūkham iva kvacin nicitakāñcanabhittiṣu sānuṣu //
Kir, 5, 35.1 vyadhatta yasmin puram uccagopuraṃ purāṃ vijetur dhṛtaye dhanādhipaḥ /
Kir, 6, 2.1 tam anindyabandina ivendrasutaṃ vihitālinikvaṇajayadhvanayaḥ /
Kir, 6, 11.1 bahu barhicandrikanibhaṃ vidadhe dhṛtim asya dānapayasāṃ paṭalam /
Kir, 6, 30.1 viditāḥ praviśya vihitānatayaḥ śithilīkṛte 'dhikṛtakṛtyavidhau /
Kir, 6, 42.2 upapāditā vidadhatā bhavatīḥ surasadmayānasumukhī janatā //
Kir, 6, 47.1 praṇatim atha vidhāya prasthitāḥ sadmanas tāḥ stanabharanamitāṅgīr aṅganāḥ prītibhājaḥ /
Kir, 8, 33.2 atiprasaṅgād vihitāgaso muhuḥ prakampam īyuḥ sabhayā ivormayaḥ //
Kir, 9, 65.2 yoṣitāṃ vidadhatī guṇapakṣe nirmamārja madirā vacanīyam //
Kir, 10, 16.2 alaghuni bahu menire ca tāḥ svaṃ kuliśabhṛtā vihitaṃ pade niyogam //
Kir, 10, 38.2 avihitaharisūnuvikriyāṇi tridaśavadhūṣu manobhavaṃ vitenuḥ //
Kir, 10, 63.2 manobhiḥ sodvegaiḥ praṇayavihitadhvastarucayaḥ sagandharmā dhāma tridaśavanitāḥ svaṃ pratiyayuḥ //
Kir, 11, 33.2 avidheyendriyaḥ puṃsāṃ gaur ivaiti vidheyatām //
Kir, 11, 68.2 asthānavihitāyāsaḥ kāmaṃ jihretu vā bhavān //
Kir, 11, 81.1 prīte pinākini mayā saha lokapālair lokatraye 'pi vihitāprativāryavīryaḥ /
Kir, 12, 1.2 klāntirahitam abhirādhayituṃ vidhivat tapāṃsi vidadhe dhanaṃjayaḥ //
Kir, 12, 32.1 iti gāṃ vidhāya virateṣu muniṣu vacanaṃ samādade /
Kir, 12, 39.2 sattvavihitam atulaṃ bhujayor balam asya paśyata mṛdhe 'dhikupyataḥ //
Kir, 12, 51.2 klāntajalaruhalatāḥ sarasīr vidadhe nidāgha iva sattvasamplavaḥ //
Kir, 13, 4.2 mayi tāṃ sutarām ayaṃ vidhatte vikṛtiḥ kiṃ nu bhaved iyaṃ nu māyā //
Kir, 13, 10.1 bahuśaḥ kṛtasatkṛter vidhātuṃ priyam icchann athavā suyodhanasya /
Kir, 13, 17.2 racitas tisṛṇāṃ purāṃ vidhātuṃ vadham ātmeva bhayānakaḥ pareṣām //
Kir, 13, 19.1 sa bhavasya bhavakṣayaikahetoḥ sitasapteś ca vidhāsyatoḥ sahārtham /
Kir, 13, 22.2 vidadhe vilasattaḍillatābhaiḥ kiraṇair vyomani mārgaṇasya mārgaḥ //
Kir, 13, 31.2 asubhiḥ kṣaṇam īkṣitendrasūnur vihitāmarṣagurudhvanir nirāse //
Kir, 14, 10.1 atītasaṃkhyā vihitā mamāgninā śilāmukhāḥ khāṇḍavam attum icchatā /
Kir, 14, 14.1 na vartma kasmaicid api pradīyatām iti vrataṃ me vihitaṃ maharṣiṇā /
Kir, 14, 54.1 gaṇādhipānām avidhāya nirgataiḥ parāsutāṃ marmavidāraṇair api /
Kir, 14, 60.1 tapobalenaiṣa vidhāya bhūyasīs tanūr adṛśyāḥ svid iṣūn nirasyati /
Kir, 15, 49.2 nivārayiṣyan vidadhe sitāśvaḥ śilīmukhacchāyavṛtāṃ dharitrīm //
Kir, 16, 27.2 sabheva bhīmā vidadhe gaṇānāṃ nidrā nirāsaṃ pratibhāguṇasya //
Kir, 16, 62.1 atha vihitavidheyair āśu muktāvitānair asitanaganitambaśyāmabhāsāṃ ghanānām /
Kir, 16, 62.1 atha vihitavidheyair āśu muktāvitānair asitanaganitambaśyāmabhāsāṃ ghanānām /
Kir, 17, 18.1 evaṃ pratidvandviṣu tasya kīrtiṃ maulīndulekhāviśadāṃ vidhāsyan /
Kir, 17, 38.2 vidheyamārge matir utsukasya nayaprayogāv iva gāṃ jigīṣoḥ //
Kir, 18, 27.2 rāgiṇāpi vihitā tava bhaktyā saṃsmṛtir bhava bhavaty abhavāya //
Kir, 18, 28.1 dṛṣṭvā dṛśyāny ācaraṇīyāni vidhāya prekṣākārī yāti padaṃ muktam apāyaiḥ /
Kir, 18, 28.2 samyagdṛṣṭis tasya paraṃ paśyati yas tvāṃ yaś copāsti sādhu vidheyaṃ sa vidhatte //
Kir, 18, 28.2 samyagdṛṣṭis tasya paraṃ paśyati yas tvāṃ yaś copāsti sādhu vidheyaṃ sa vidhatte //
Kir, 18, 43.1 āstikyaśuddham avataḥ priyadharma dharmaṃ dharmātmajasya vihitāgasi śatruvarge /
Kumārasaṃbhava
KumSaṃ, 4, 37.1 iti cāpi vidhāya dīyatāṃ salilasyāñjalir eka eva nau /
KumSaṃ, 5, 86.2 ahnāya sā niyamajaṃ klamam utsasarja kleśaḥ phalena hi punar navatāṃ vidhatte //
KumSaṃ, 8, 47.1 adrirājatanaye tapasvinaḥ pāvanāmbuvihitāñjalikriyāḥ /
Kāmasūtra
KāSū, 2, 7, 34.2 sthāne deśe ca kāle ca yoga eṣāṃ vidhīyate //
KāSū, 3, 1, 20.2 viśeṣayantī cānyonyaṃ saṃbandhaḥ sa vidhīyate //
KāSū, 3, 4, 3.1 yathoktaṃ ca spṛṣṭakādikam āliṅganavidhiṃ vidadhyāt //
KāSū, 5, 6, 8.1 sāpasāraṃ tu pramadavanāvagāḍhaṃ vibhaktadīrghakakṣyam alpapramattarakṣakaṃ proṣitārājakaṃ kāraṇāni samīkṣya bahuśa āhūyamāno 'rthabuddhyā kakṣyāpraveśaṃ ca dṛṣṭvā tābhir eva vihitopāyaḥ praviśet /
KāSū, 7, 2, 55.2 vihitaṃ lokayātrāyai na rāgārtho 'sya saṃvidhiḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 257.1 sīmāvivāde nirṇīte sīmāpatraṃ vidhīyate //
KātySmṛ, 1, 264.3 paścātkāro bhavet tatra na sarvāsu vidhīyate //
KātySmṛ, 1, 301.1 sīmāvivāde nirṇīte sīmāpatraṃ vidhīyate /
KātySmṛ, 1, 419.2 viṃśaddaśavināśe vai kośapānaṃ vidhīyate //
KātySmṛ, 1, 481.2 eteṣām aparādheṣu daṇḍo naiva vidhīyate //
KātySmṛ, 1, 533.2 sa tam arthaṃ pradāpyaḥ syāt prete caivaṃ vidhīyate //
KātySmṛ, 1, 845.1 samprāptavyavahārāṇāṃ vibhāgaś ca vidhīyate /
KātySmṛ, 1, 854.2 tathā tathā vidhātavyaṃ vidvadbhir bhāgagauravam //
KātySmṛ, 1, 955.1 aśāstravihitaṃ yac ca prajāyāṃ sampravartate /
KātySmṛ, 1, 963.3 yasya yo vihito daṇḍaḥ paryāptasya sa vai bhavet //
KātySmṛ, 1, 966.2 eṣa daṇḍo hi dāsasya nārthadaṇḍo vidhīyate //
Kāvyādarśa
KāvĀ, 1, 61.2 tat tu naikāntamadhuram ataḥ paścād vidhāsyate //
KāvĀ, Dvitīyaḥ paricchedaḥ, 115.2 vikalpānām avagatir vidhātavyā vicakṣaṇaiḥ //
Kāvyālaṃkāra
KāvyAl, 1, 1.2 kāvyālaṃkāra ityeṣa yathābuddhi vidhāsyate //
KāvyAl, 1, 8.2 yatno viditavedyena vidheyaḥ kāvyalakṣaṇaḥ //
KāvyAl, 1, 33.2 kāmaṃ tathāstu prāyeṇa saṃjñecchāto vidhīyate //
KāvyAl, 2, 60.2 abhiprāyātkavernātra vidheyā jalaje matiḥ //
KāvyAl, 2, 96.2 ataḥ paracāruranekadhāparo girām alaṃkāravidhir vidhāsyate //
KāvyAl, 4, 21.1 vidadhānau kirīṭendū śyāmābhrahimasacchavī /
KāvyAl, 6, 44.1 śabalādibhyo nitarāṃ bhāti ṇij vihito yathā /
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 1.1, 1.1 vṛddhiśabdaḥ saṃjñātvena vidhīyate pratyekam ādaicāṃ varṇānāṃ sāmānyena tadbhāvitānām atadbhāvitānāṃ ca /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 2.1, 1.1 guṇaśabdaḥ saṃjñātvena vidhīyate pratyekam adeṅāṃ varṇānāṃ sāmānyena tadbhāvitānām atadbhāvitānāṃ ca /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 3.1, 1.2 aniyamaprasaṅge niyamo vidhīyate /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 3.1, 1.14 guṇavṛddhī svasaṃjñayā vidhīyete tatra ikaḥ iti etadupasthitaṃ draṣṭavyam /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 4.1, 1.5 lolūyādibhyo yaṅantebhyaḥ pacādyaci vihite yaṅo 'ci ca iti yaṅo luki kṛte tam eva acam āśritya ye guṇavṛddhī prāpte tayoḥ pratiṣedhaḥ /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 23.1, 1.19 bhūryādīnāṃ nivṛttyarthaṃ saṅkhyāsañjñā vidhīyate /
Kūrmapurāṇa
KūPur, 1, 3, 11.1 sarveṣāmeva vairāgyaṃ saṃnyāsāya vidhīyate /
KūPur, 1, 7, 63.2 viniyogaṃ ca bhūtānāṃ dhātaiva vidadhāt svayam //
KūPur, 1, 8, 2.2 tataḥ sa vidadhe buddhimarthaniścayagāminīm //
KūPur, 1, 9, 61.1 brahmāṇaṃ vidadhe pūrvaṃ bhavantaṃ yaḥ sanātanaḥ /
KūPur, 1, 13, 37.2 dadau tadaiśvaraṃ jñānaṃ svaśākhāvihitaṃ vratam //
KūPur, 1, 27, 50.1 eko vedaścatuṣpādastretāsviha vidhīyate /
KūPur, 1, 29, 57.2 yā gatirvihitā subhru sāvimukte mṛtasya tu //
KūPur, 1, 39, 16.1 candrasya ṣoḍaśo bhāgo bhārgavasya vidhīyate /
KūPur, 2, 4, 15.2 vidhāya dattavān vedānaśeṣānātmaniḥsṛtān //
KūPur, 2, 12, 9.2 abhāve gavyamajinaṃ rauravaṃ vā vidhīyate //
KūPur, 2, 16, 22.2 vihitācārahīneṣu kṣipraṃ naśyati vai kulam //
KūPur, 2, 18, 10.1 aśaktāvaśiraskaṃ vā snānamasya vidhīyate /
KūPur, 2, 18, 109.2 bhūtayajñastvayaṃ nityaṃ sāyaṃ prātarvidhīyate //
KūPur, 2, 21, 49.1 bahunātra kimuktena vihitān ye na kurvate /
KūPur, 2, 22, 82.1 eṣa vo vihitaḥ samyak śrāddhakalpaḥ sanātanaḥ /
KūPur, 2, 23, 2.2 na kuryād vihitaṃ kiṃcit svādhyāyaṃ manasāpi ca //
KūPur, 2, 23, 18.1 vratādeśāt sapiṇḍānāmarvāk snānaṃ vidhīyate /
KūPur, 2, 23, 70.2 brāhmaṇārthe ca saṃnyaste sadyaḥśaucaṃ vidhīyate //
KūPur, 2, 23, 73.2 vihitaṃ tasya nāśaucaṃ nāgnirnāpyudakādikam //
KūPur, 2, 23, 74.2 tasyāśaucaṃ vidhātavyaṃ kāryaṃ caivodakādikam //
KūPur, 2, 23, 86.2 sapiṇḍīkaraṇaṃ śrāddhaṃ devapūrvaṃ vidhīyate //
KūPur, 2, 29, 25.2 ekaikātikrame teṣāṃ prāyaścittaṃ vidhīyate //
KūPur, 2, 30, 2.1 akṛtvā vihitaṃ karma kṛtvā ninditameva ca /
KūPur, 2, 42, 23.2 vidhāya vṛttiṃ putrāṇāṃ bhāryāṃ teṣu nidhāya ca //
KūPur, 2, 44, 25.2 ātyantikaṃ caiva layaṃ vidadhātīha śaṅkaraḥ //
Liṅgapurāṇa
LiPur, 1, 4, 24.2 pūrvaṃ kṛtayugaṃ nāma tatastretā vidhīyate //
LiPur, 1, 10, 22.2 śrutismṛtibhyāṃ vihito dharmo varṇāśramātmakaḥ //
LiPur, 1, 16, 32.1 prakṛtirvihitā brahmaṃstvatprasūtirmaheśvarī /
LiPur, 1, 24, 143.1 na hi viṣṇusamā kācidgatiranyā vidhīyate /
LiPur, 1, 27, 9.1 kṣālanaṃ prokṣaṇaṃ caiva praṇavena vidhīyate /
LiPur, 1, 29, 28.1 garbhavāso vasūnāṃ ca śāpena vihitas tathā /
LiPur, 1, 34, 3.1 bhasmasādvihitaṃ sarvaṃ pavitramidamuttamam /
LiPur, 1, 39, 57.1 eko vedaścatuṣpādastretāsviha vidhīyate /
LiPur, 1, 40, 99.1 yugasvabhāvaś ca tathā vidhatte vai tadā prabhuḥ /
LiPur, 1, 57, 13.1 candrasya ṣoḍaśo bhāgo bhārgavasya vidhīyate /
LiPur, 1, 61, 32.2 candrasya ṣoḍaśo bhāgo bhārgavasya vidhīyate //
LiPur, 1, 64, 109.1 rākṣasā nāparādhyanti pitus te vihitaṃ tathā /
LiPur, 1, 69, 61.2 smaranti vihito mṛtyur devakyās tanayo 'ṣṭamaḥ //
LiPur, 1, 70, 255.1 viniyogaṃ ca bhūtānāṃ dhātaiva vyadadhāt svayam /
LiPur, 1, 70, 263.1 tataḥ sa vidadhe buddhim arthaniścayagāminīm /
LiPur, 1, 70, 287.1 dārāṇyetāni vai tasya vihitāni svayaṃbhuvā /
LiPur, 1, 78, 15.2 vihitāvihitaṃ nāsti yogināṃ brahmavādinām //
LiPur, 1, 81, 23.1 sarvamāseṣu kamalaṃ haimamekaṃ vidhīyate /
LiPur, 1, 85, 134.1 yasya yadvihitaṃ karma tatkurvanmatpriyaḥ sadā /
LiPur, 1, 86, 41.1 vihitākaraṇāccaiva varṇināṃ munipuṅgavāḥ //
LiPur, 1, 88, 14.2 punaraṣṭaguṇaścāpi sūkṣmeṣveva vidhīyate //
LiPur, 1, 89, 26.2 yathā dvipa ivāraṇye manuṣyāṇāṃ vidhīyate //
LiPur, 1, 90, 7.1 ekaikātikrame teṣāṃ prāyaścittaṃ vidhīyate /
LiPur, 1, 90, 18.2 divā skannasya viprasya prāyaścittaṃ vidhīyate //
LiPur, 1, 90, 21.2 ekaikātikramātteṣāṃ prāyaścittaṃ vidhīyate //
LiPur, 1, 92, 177.1 śatadroṇasamaṃ puṇyam āḍhake'pi vidhīyate /
LiPur, 1, 98, 47.1 vijitātmā vidheyātmā bhūtavāhanasārathiḥ /
LiPur, 1, 99, 8.2 brahmāṇaṃ vidadhe devamagre putraṃ caturmukham //
LiPur, 1, 101, 34.2 brūhi yanme vidhātavyaṃ tamāha surapūjitaḥ //
LiPur, 1, 103, 42.1 asya devasya rudrasya mūrtibhir vihitaṃ jagat /
LiPur, 2, 1, 32.1 kāṣṭhaśaṅkubhir anyonyaṃ śrotrāṇi vidadhurdvijāḥ /
LiPur, 2, 13, 32.1 aṣṭamūrtermaheśasya sa eva vihito bhavet /
LiPur, 2, 13, 33.1 aṣṭamūrtermaheśasya vihitā sā bhavedvibhoḥ /
LiPur, 2, 13, 36.2 anugrahaṇamanyeṣāṃ vidhātavyaṃ tvayāṅginām //
LiPur, 2, 18, 32.2 brahmāṇaṃ vidadhe yo 'sau putramagre sanātanam //
LiPur, 2, 19, 31.1 somādivṛndaṃ ca yathākrameṇa sampūjya mantrairvihitakrameṇa /
LiPur, 2, 20, 44.1 ṣaḍardhaśuddhir vihitā jñānayogena yoginām /
LiPur, 2, 21, 53.2 teṣāṃ pūrṇāhutirvipra īśānena vidhīyate //
LiPur, 2, 21, 54.2 aghoreṇa ca mantreṇa prāyaścittaṃ vidhīyate //
LiPur, 2, 22, 47.2 āvāhane ca sānnidhyamanenaiva vidhīyate //
LiPur, 2, 22, 50.2 tāṃbūlavartidīpādyaṃ bāṣkalena vidhīyate //
LiPur, 2, 22, 51.2 pūrvasyāṃ paścime caiva ṣaṭprakāraṃ vidhīyate //
LiPur, 2, 24, 14.1 āsanaṃ parikalpyaivaṃ sarvopacārasahitaṃ bahiryogopacāreṇāntaḥkaraṇaṃ kṛtvā nābhau vahnikuṇḍe pūrvavadāsanaṃ parikalpya sadāśivaṃ dhyātvā binduto 'mṛtadhārāṃ śivamaṇḍale nipatitāṃ dhyātvā lalāṭe maheśvaraṃ dīpaśikhākāraṃ dhyātvā ātmaśuddhiritthaṃ prāṇāpānau saṃyamya suṣumṇayā vāyuṃ vyavasthāpya ṣaṣṭhena tālumudrāṃ kṛtvā digbandhaṃ kṛtvā ṣaṣṭhena sthānaśuddhir vastrādipūtāntararghyapātrādiṣu praṇavena tattvatrayaṃ vinyasya tadupari binduṃ dhyātvā vipūrya dravyāṇi ca vidhāya amṛtaplāvanaṃ kṛtvā pādyapātrādiṣu teṣāmarghyavadāsanaṃ parikalpya saṃhitayābhimantryādyenābhyarcya dvitīyenāmṛtīkṛtvā tṛtīyena viśodhya caturthenāvaguṇṭhya pañcamenāvalokya ṣaṣṭhena rakṣāṃvidhāya caturthena kuśapuñjenārghyāṃbhasābhyukṣya ātmānamapi dravyāṇi punar arghyāṃbhasābhyukṣya sapuṣpeṇa sarvadravyāṇi pṛthakpṛthak śodhayet //
LiPur, 2, 24, 14.1 āsanaṃ parikalpyaivaṃ sarvopacārasahitaṃ bahiryogopacāreṇāntaḥkaraṇaṃ kṛtvā nābhau vahnikuṇḍe pūrvavadāsanaṃ parikalpya sadāśivaṃ dhyātvā binduto 'mṛtadhārāṃ śivamaṇḍale nipatitāṃ dhyātvā lalāṭe maheśvaraṃ dīpaśikhākāraṃ dhyātvā ātmaśuddhiritthaṃ prāṇāpānau saṃyamya suṣumṇayā vāyuṃ vyavasthāpya ṣaṣṭhena tālumudrāṃ kṛtvā digbandhaṃ kṛtvā ṣaṣṭhena sthānaśuddhir vastrādipūtāntararghyapātrādiṣu praṇavena tattvatrayaṃ vinyasya tadupari binduṃ dhyātvā vipūrya dravyāṇi ca vidhāya amṛtaplāvanaṃ kṛtvā pādyapātrādiṣu teṣāmarghyavadāsanaṃ parikalpya saṃhitayābhimantryādyenābhyarcya dvitīyenāmṛtīkṛtvā tṛtīyena viśodhya caturthenāvaguṇṭhya pañcamenāvalokya ṣaṣṭhena rakṣāṃvidhāya caturthena kuśapuñjenārghyāṃbhasābhyukṣya ātmānamapi dravyāṇi punar arghyāṃbhasābhyukṣya sapuṣpeṇa sarvadravyāṇi pṛthakpṛthak śodhayet //
LiPur, 2, 24, 18.1 pṛthakpṛthaṅmūlenārghyaṃ dhūpaṃ dattvācamanīyaṃ ca teṣāmapi dhenumudrāṃ ca darśayitvā kavacenāvaguṇṭhyāstreṇa rakṣāṃ ca vidhāya dravyaśuddhiṃ kuryāt //
LiPur, 2, 25, 12.1 aindre caindrāgramāvāhya yāmya evaṃ vidhīyate /
LiPur, 2, 25, 81.1 dhenumudrāṃ darśayitvā turīyeṇāvaguṇṭhya ṣaṣṭhena rakṣāṃ vidhāya sruksruvasaṃskāraḥ pūrvamevoktaḥ //
LiPur, 2, 27, 42.1 vartitaṃ tu tadardhena nābhistasya vidhīyate /
LiPur, 2, 28, 35.1 jihvāmekāṃ tulāmadhye toraṇaṃ tu vidhīyate /
LiPur, 2, 28, 41.1 sārdhatritālavistāraḥ kalaśasya vidhīyate /
LiPur, 2, 29, 2.1 adhaḥ pātraṃ sahasreṇa hiraṇyena vidhīyate /
LiPur, 2, 31, 1.3 dravyamātropasaṃyukte kāle madhyaṃ vidhīyate //
LiPur, 2, 45, 10.1 upalipya vidhānena cālipyāgniṃ vidhāya ca /
LiPur, 2, 47, 24.1 pradhānaṃ kuṇḍamīśānyāṃ caturasraṃ vidhīyate /
LiPur, 2, 47, 45.2 itareṣāṃ tadardhaṃ syāttadardhaṃ vā vidhīyate //
LiPur, 2, 48, 3.2 aṃbāyā yonikuṇḍaṃ syādvardhanyekā vidhīyate //
LiPur, 2, 48, 4.1 śaktīnāṃ sarvakāryeṣu yonikuṇḍaṃ vidhīyate /
LiPur, 2, 48, 41.1 kuṇḍamaṇḍapanirmāṇaṃ śayanaṃ ca vidhīyate /
Matsyapurāṇa
MPur, 1, 2.1 pātālādutpatiṣṇor makaravasatayo yasya pucchābhighātād ūrdhvaṃ brahmāṇḍakhaṇḍavyatikaravihitavyatyayenāpatanti /
MPur, 7, 34.1 vidhāsyāmi tato garbhamindraśatruniṣūdanam /
MPur, 7, 36.2 tvayā yatno vidhātavyo hy asmingarbhe varānane //
MPur, 16, 36.2 vidhāya lekhā yatnena nirvāpeṣvavanejanam //
MPur, 18, 2.1 daśāhaṃ śāvamāśaucaṃ brāhmaṇeṣu vidhīyate /
MPur, 18, 3.1 śūdreṣu māsamāśaucaṃ sapiṇḍeṣu vidhīyate /
MPur, 18, 4.2 tathāsthisaṃcayād ūrdhvamaṅgasparśo vidhīyate //
MPur, 18, 10.1 ekaṃ pavitrameko 'rgha ekaḥ piṇḍo vidhīyate /
MPur, 24, 45.2 rājyalābhāya me yatnaṃ vidhatsva dhiṣaṇādhipa //
MPur, 30, 12.3 vidhinā vihitaṃ jñātvā mā vicitraṃ manaḥ kṛthāḥ //
MPur, 38, 9.2 dhātā yathā māṃ vidadhāti loke dhruvaṃ tathāhaṃ bhaviteti matvā //
MPur, 39, 12.2 anyadvapurvidadhātīha garbha utāhosvitsvena kāmena yāti /
MPur, 44, 4.3 kīdṛśaṃ bhojanaṃ dadmi hutvā tu vidadhāmyaham //
MPur, 52, 15.1 pañcaite vihitā yajñāḥ pañcasūnāpanuttaye /
MPur, 55, 24.1 tasyāṃ vidhāya tatpadmamalaṃkṛtya guṇānvitam /
MPur, 55, 29.2 prakāśanīyaṃ vratamindumauleryaścāpi nindāmadhikāṃ vidhatte //
MPur, 72, 45.3 śṛṇoti yaścainam ananyacetās tasyāpi siddhiṃ bhagavānvidhatte //
MPur, 73, 3.1 vidhāya rājataṃ śukraṃ śucimuktāphalānvitam /
MPur, 78, 2.2 tilapātre ca sauvarṇe vidhāya kamalaṃ śubham //
MPur, 83, 25.1 mākṣīkabhadrasarasātha vanena tadvadraupyeṇa bhāsvaravatā ca yutaṃ vidhāya /
MPur, 83, 26.1 pūrveṇa hastamitamatra vidhāya kuṇḍaṃ kāryastilairyavaghṛtena samitkuśaiśca /
MPur, 83, 27.2 kṣemaṃ vidhatsva kuru śāntimanuttamāṃ naḥ sampūjitaḥ paramabhaktimatā mayā hi //
MPur, 86, 3.1 dhānyaparvatavatsarvaṃ vidadhyānmunipuṃgava /
MPur, 93, 91.3 yasmāt tasmāt susampūrṇaṃ śāntikuṇḍaṃ vidhīyate //
MPur, 98, 2.3 saṃkrāntivāsare prātastilaiḥ snānaṃ vidhīyate //
MPur, 98, 12.2 paiṣṭīmaśaktaḥ pratimāṃ vidhāya sauvarṇasūryeṇa samaṃ pradadyāt /
MPur, 102, 1.3 tasmānmanoviśuddhyarthaṃ snānamādau vidhīyate //
MPur, 119, 24.2 tṛptiṃ vidhatte paramāṃ śarīre ca mahatsukham //
MPur, 122, 63.1 prajāpatimupādāya prajābhyo vidadhatsvayam /
MPur, 122, 98.1 prajāpatimupādāya prasanno vidadhatsvayam /
MPur, 124, 43.1 mauhūrtikī gatirhyeṣā sūryasya tu vidhīyate /
MPur, 124, 47.1 ahorātrātpataṃgasya gatireṣā vidhīyate /
MPur, 124, 68.2 viṣkambho maṇḍalasyaiva tiryaksa tu vidhīyate //
MPur, 124, 78.1 dakṣiṇaprakrame vāpi divā śīghraṃ vidhīyate /
MPur, 124, 78.2 gatiḥ sūryasya vai naktaṃ mandā cāpi vidhīyate //
MPur, 124, 93.1 śaradvasantayormadhyaṃ viṣuvaṃ tu vidhīyate /
MPur, 128, 63.1 candrataḥ ṣoḍaśo bhāgo bhārgavasya vidhīyate /
MPur, 129, 23.1 tasmāddurgavidhānaṃ hi kṣaṇādapi vidhīyatām /
MPur, 129, 30.1 devaistathā vidhātavyaṃ mayā mativicāraṇam /
MPur, 130, 7.1 kārṣṇāyasamayaṃ yattu mayena vihitaṃ puram /
MPur, 130, 9.1 suvarṇādhikṛtaṃ yacca mayena vihitaṃ puram /
MPur, 131, 6.2 tasya tasya mayastatra māyayā vidadhāti saḥ //
MPur, 133, 47.2 īdṛśo rathasampattyā yantā śīghraṃ vidhīyatām //
MPur, 137, 33.1 vihitaparabalābhighātabhūtaṃ vraja jaladhestu yataḥ purāṇi tasthuḥ /
MPur, 142, 52.1 brāhmaṇaiśca vidhīyante kṣatriyāḥ kṣatriyairviśaḥ /
MPur, 143, 15.1 eṣa yajño mahānindraḥ svayambhuvihitaḥ purā /
MPur, 145, 30.1 dharmajñairvihito dharmaḥ śrautasmārto dvijātibhiḥ /
MPur, 145, 51.1 śrutismṛtibhyāṃ vihito dharmo varṇāśramātmakaḥ /
MPur, 145, 57.1 pratimanvantaraṃ caiva śrutiranyā vidhīyate /
MPur, 148, 77.1 teṣāṃ sāmādi naivāsti daṇḍa eva vidhīyatām /
MPur, 150, 164.2 yojayāmāsa bāṇaṃ hi brahmāstravihitena tu //
MPur, 154, 32.1 sacarācaranirmathane kimiti kitavastu kṛto vihito bhavatā /
MPur, 154, 33.1 api tuṣṭikṛtaḥ śrutakāmaphalā vihitā dvijanāyaka devagaṇāḥ /
MPur, 154, 36.2 surarāja sa tasya bhayena gataṃ vyadadhādaśarīra ito'pi vṛthā //
MPur, 154, 67.2 vighnastvayā vidhātavyo yathā tābhyāṃ tathā śṛṇu //
MPur, 154, 118.2 śīghraṃ tadudyamaḥ sarvairasmatpakṣairvidhīyatām //
MPur, 154, 169.2 lakṣaṇaṃ hastapādādau vihitairlakṣaṇaiḥ kila //
MPur, 154, 194.2 tathā vidheyaṃ vidhivattvayā śailendrasattama /
MPur, 154, 378.1 ato niḥsaṃśayaṃ kāyaṃ śaṃkaro'pi vidhāsyati /
MPur, 154, 416.2 putrīvākyādyadatrāsti vidheyaṃ tadvidhīyatām //
MPur, 154, 416.2 putrīvākyādyadatrāsti vidheyaṃ tadvidhīyatām //
MPur, 156, 5.1 atastute pravakṣyāmi yadvidheyaṃ tadā dhiyā /
MPur, 157, 1.3 vihitāvasaraḥ strīṇāṃ śaṃkarasya rahovidhau //
MPur, 158, 45.1 tatastāṃ kṛttikā ūcurvidhāsyāmo'sya vai vayam /
MPur, 161, 41.1 antaḥsalilasaṃyuktāṃ vihitāṃ viśvakarmaṇā /
MPur, 163, 97.1 yattvayā vihitaṃ deva nārasiṃhamidaṃ vapuḥ /
MPur, 165, 7.2 yatra satyaṃ ca sattvaṃ ca tretādharmo vidhīyate //
MPur, 170, 12.2 kaḥ sraṣṭā kaśca te goptā kena nāmnā vidhīyase //
MPur, 175, 57.2 vidhāsyatīha bhagavānvīryatulyaṃ mahaujasaḥ //
Nāradasmṛti
NāSmṛ, 2, 1, 52.1 āpatsv anantarā vṛttir brāhmaṇasya vidhīyate /
NāSmṛ, 2, 5, 37.1 varṇānāṃ prātilomyena dāsatvaṃ na vidhīyate /
NāSmṛ, 2, 12, 2.1 strīpuṃsayos tu saṃbandhād varaṇaṃ prāg vidhīyate /
NāSmṛ, 2, 12, 40.2 saha dharmaṃ carety uktvā prājāpatyo vidhīyate //
NāSmṛ, 2, 12, 74.2 śiśnasyotkartanaṃ daṇḍo nānyas tatra vidhīyate //
NāSmṛ, 2, 12, 97.2 pañcasv āpatsu nārīṇāṃ patir anyo vidhīyate //
NāSmṛ, 2, 18, 5.2 upāyaiḥ śāstravihitaiś caturbhiḥ prakṛtais tathā //
NāSmṛ, 2, 18, 9.2 tad apy anyāyavihitaṃ punar nyāye niveśayet //
NāSmṛ, 2, 18, 45.2 baliḥ sa tasya vihitaḥ prajāpālanavetanam //
NāSmṛ, 2, 19, 50.1 brāhmaṇasyāparādhe tu caturṣv aṅko vidhīyate /
NāSmṛ, 2, 20, 18.1 vidadhyāt taptalohasya pañcāśatpalam saṃmitam /
NāSmṛ, 2, 20, 42.2 saśūkasyāvyasaninaḥ kośapānaṃ vidhīyate //
Nāṭyaśāstra
NāṭŚ, 2, 33.2 tribhāgacchinnayā rajjvā rāṣṭrakopo vidhīyate //
NāṭŚ, 2, 87.1 sudhākarma bahistasya vidhātavyaṃ prayatnataḥ /
NāṭŚ, 4, 94.2 ūrdhvajānuṃ vidhāyātha tasyopari latāṃ nyaset //
NāṭŚ, 4, 103.1 vidhātavyau karau tattu jñeyaṃ vṛścikakuṭṭitam /
NāṭŚ, 4, 122.2 sūcīviddhaṃ vidhāyātha trikaṃ tu vinivartayet //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 51.0 pratītāpratītābhiḥ saṃjñābhiḥ vedādivihitābhivyatirekeṇa ca vyākhyāsyāmaḥ //
PABh zu PāśupSūtra, 1, 1, 56.0 sthūlopāyapūrvakatvāt sūkṣmavidheyādhigamasya pūrvāśramaniyamapratiṣedhārtham atyāśramayamaniyamaprasiddhyarthaṃ ca vidhiḥ prathamaṃ vyākhyāyate //
PABh zu PāśupSūtra, 1, 9, 135.0 vidhivihitatvāt //
PABh zu PāśupSūtra, 1, 27, 5.0 vaśyāḥ vidheyāḥ //
PABh zu PāśupSūtra, 5, 34, 42.0 arjitānām apyeṣām avaśyam evodyatāyudhena rakṣā vidhātavyā //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 112.0 yathāvihitavidhiyogānuṣṭhāne satatam evodyamo 'pramādaḥ //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 150.0 vihitānuṣṭhāna eva saṃtoṣaḥ prītiḥ //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 18.0 parameśvaraniyogābhisaṃdhinā bhasmasnānādikriyāṇāṃ yathāvihitakaraṇaṃ yāgaḥ //
Suśrutasaṃhitā
Su, Sū., 5, 37.1 ata ūrdhvaṃ doṣakālabalādīnavekṣya kaṣāyālepanabandhāhārācārān vidadhyāt //
Su, Sū., 18, 18.1 tatra kośam aṅguṣṭhāṅguliparvasu vidadhyāt dāma saṃbādhe 'ṅge sandhikūrcakabhrūstanāntaratalakarṇeṣu svastikam anuvellitaṃ tu śākhāsu grīvāmeḍhrayoḥ pratolīṃ vṛtte 'ṅge maṇḍalam aṅguṣṭhāṅgulimeḍhrāgreṣu sthagikāṃ yamalavraṇayor yamakaṃ hanuśaṅkhagaṇḍeṣu khaṭvām apāṅgayoścīnaṃ pṛṣṭhodaroraḥsu vibandhaṃ mūrdhani vitānaṃ cibukanāsauṣṭhāṃsabastiṣu gophaṇāṃ jatruṇa ūrdhvaṃ pañcāṅgīmiti yo vā yasmin śarīrapradeśe suniviṣṭo bhavati taṃ tasmin vidadhyāt //
Su, Sū., 18, 18.1 tatra kośam aṅguṣṭhāṅguliparvasu vidadhyāt dāma saṃbādhe 'ṅge sandhikūrcakabhrūstanāntaratalakarṇeṣu svastikam anuvellitaṃ tu śākhāsu grīvāmeḍhrayoḥ pratolīṃ vṛtte 'ṅge maṇḍalam aṅguṣṭhāṅgulimeḍhrāgreṣu sthagikāṃ yamalavraṇayor yamakaṃ hanuśaṅkhagaṇḍeṣu khaṭvām apāṅgayoścīnaṃ pṛṣṭhodaroraḥsu vibandhaṃ mūrdhani vitānaṃ cibukanāsauṣṭhāṃsabastiṣu gophaṇāṃ jatruṇa ūrdhvaṃ pañcāṅgīmiti yo vā yasmin śarīrapradeśe suniviṣṭo bhavati taṃ tasmin vidadhyāt //
Su, Sū., 21, 5.1 tatra vā gatigandhanayor iti dhātuḥ tapa saṃtāpe śliṣa āliṅgane eteṣāṃ kṛdvihitaiḥ pratyayair vātaḥ pittaṃ śleṣmeti ca rūpāṇi bhavanti //
Su, Sū., 27, 22.1 bāhurajjulatāpāśaiḥ kaṇṭhapīḍanādvāyuḥ prakupitaḥ śleṣmāṇaṃ kopayitvā sroto niruṇaddhi lālāsrāvaṃ phenāgamanaṃ saṃjñānāśaṃ cāpādayati tamabhyajya saṃsvedya śirovirecanaṃ tasmai tīkṣṇaṃ dadyādrasaṃ ca vātaghnaṃ vidadhyād iti //
Su, Sū., 36, 11.2 vyavasthito na kālo 'sti tatra sarvo vidhīyate //
Su, Sū., 37, 20.2 rasakriyā vidhātavyā śodhanī śodhaneṣu ca //
Su, Sū., 37, 29.2 rasakriyāṃ ropaṇārthe vidadhīta yathākramam //
Su, Sū., 39, 10.1 tatra sarvāṇyevauṣadhāni vyādhyagnipuruṣabalānyabhisamīkṣya vidadhyāt /
Su, Sū., 39, 10.4 tasmāt samam eva vidadhyāt //
Su, Sū., 43, 9.1 kṛtavedhanaphalapippalīnāṃ vamanadravyakaṣāyaparipītānāṃ bahuśaścūrṇamutpalādiṣu dattamāghrātaṃ vāmayati tattvanavabaddhadoṣeṣu yavāgūm ā kaṇṭhāt pītavatsu ca vidadhyāt /
Su, Sū., 44, 14.2 vairecane 'nyair api vaidalaiḥ syādevaṃ vidadhyādvamanauṣadhaiś ca //
Su, Sū., 44, 59.2 bhakṣyarūpasadharmatvādāḍhyeṣveva vidhīyate //
Su, Sū., 44, 90.2 bhakṣyānnalehyeṣu ca teṣu teṣu virecanānyagramatirvidadhyāt //
Su, Sū., 46, 321.2 lavaṇaṃ kaṭukaṃ chedi vihitaṃ kaṭu cocyate //
Su, Sū., 46, 470.1 teṣu tatkālavihitamaparāhṇe praśasyate /
Su, Sū., 46, 478.2 yadyat svādutaraṃ tattadvidadhyāduttarottaram //
Su, Sū., 46, 532.2 sa bhūmipālāya vidhātumauṣadhaṃ mahātmanāṃ cārhati sūrisattamaḥ //
Su, Nid., 10, 9.2 abhyantaraṃ praviśati pravidārya tasya sthānāni pūrvavihitāni tataḥ sa pūyaḥ //
Su, Śār., 2, 23.2 tathāpyatra vidhātavyaṃ vidhānaṃ naṣṭaraktavat //
Su, Śār., 8, 8.11 evaṃ yantropāyānanyāṃśca sirotthāpanahetūn buddhyāvekṣya śarīravaśena vyādhivaśena ca vidadhyāt //
Su, Śār., 10, 3.1 garbhiṇī prathamadivasāt prabhṛti nityaṃ prahṛṣṭā śucyalaṃkṛtā śuklavasanā śāntimaṅgaladevatābrāhmaṇaguruparā ca bhavet malinavikṛtahīnagātrāṇi na spṛśet durgandhadurdarśanāni pariharet udvejanīyāśca kathāḥ śuṣkaṃ paryuṣitaṃ kuthitaṃ klinnaṃ cānnaṃ nopabhuñjīta bahirniṣkramaṇaṃ śūnyāgāracaityaśmaśānavṛkṣāśrayān krodhamayaśaskarāṃśca bhāvānuccair bhāṣyādikaṃ ca pariharedyāni ca garbhaṃ vyāpādayanti na cābhīkṣṇaṃ tailābhyaṅgotsādanādīni niṣeveta na cāyāsayeccharīraṃ pūrvoktāni ca pariharet śayanāsanaṃ mṛdvāstaraṇaṃ nātyuccamapāśrayopetamasaṃbādhaṃ ca vidadhyāt hṛdyaṃ dravamadhuraprāyaṃ snigdhaṃ dīpanīyasaṃskṛtaṃ ca bhojanaṃ bhojayet sāmānyametad ā prasavāt //
Su, Śār., 10, 5.1 navame māsi sūtikāgāramenāṃ praveśayet praśastatithyādau tatrāriṣṭaṃ brāhmaṇakṣatriyavaiśyaśūdrāṇāṃ śvetaraktapītakṛṣṇeṣu bhūmipradeśeṣu bilvanyagrodhatindukabhallātakanirmitaṃ sarvāgāraṃ yathāsaṅkhyaṃ tanmayaparyaṅkam upaliptabhittiṃ suvibhaktaparicchadaṃ prāgdvāraṃ dakṣiṇadvāraṃ vāṣṭahastāyataṃ caturhastavistṛtaṃ rakṣāmaṅgalasampannaṃ vidheyam //
Su, Śār., 10, 30.2 athāsyāḥ kṣīrajananārthaṃ saumanasyamutpādya yavagodhūmaśāliṣaṣṭikamāṃsarasasurāsauvīrakapiṇyākalaśunamatsyakaśerukaśṛṅgāṭakabisavidārikandamadhukaśatāvarīnalikālābūkālaśākaprabhṛtīni vidadhyāt //
Su, Śār., 10, 37.1 teṣu ca yathābhihitaṃ mṛdvacchedanīyam auṣadhaṃ mātrayā kṣīrapasya kṣīrasarpiṣā dhātryāśca vidadhyāt kṣīrānnād asyātmani dhātryāśca annādasya kaṣāyādīnātmanyeva na dhātryāḥ //
Su, Śār., 10, 38.1 tatra māsād ūrdhvaṃ kṣīrapāyāṅguliparvadvayagrahaṇasaṃmitām auṣadhamātrāṃ vidadhyāt kolāsthisaṃmitāṃ kalkamātrāṃ kṣīrānnādāya kolasaṃmitām annādāyeti //
Su, Śār., 10, 67.1 atha garbhiṇīṃ vyādhyutpattāvatyaye chardayenmadhurāmlenānnopahitenānulomayecca saṃśamanīyaṃ ca mṛdu vidadhyād annapānayoḥ aśnīyācca madhuraprāyaṃ garbhāviruddhaṃ ca garbhāviruddhāśca yathāyogaṃ vidadhīta mṛduprāyāḥ //
Su, Śār., 10, 67.1 atha garbhiṇīṃ vyādhyutpattāvatyaye chardayenmadhurāmlenānnopahitenānulomayecca saṃśamanīyaṃ ca mṛdu vidadhyād annapānayoḥ aśnīyācca madhuraprāyaṃ garbhāviruddhaṃ ca garbhāviruddhāśca yathāyogaṃ vidadhīta mṛduprāyāḥ //
Su, Cik., 1, 31.1 yathāsvamauṣadhaiḥ siddhaṃ snehapānaṃ vidhīyate /
Su, Cik., 1, 74.1 cūrṇaṃ vidadhyānmatimān prāksthānokto vidhiryathā /
Su, Cik., 1, 85.1 mṛdvī kriyā vidhātavyā śoṇitaṃ cāpi mokṣayet /
Su, Cik., 1, 109.2 adhaḥkāye viśeṣeṇa tatra vastirvidhīyate //
Su, Cik., 1, 111.2 rohaty api ca niḥśaṅkastasmād bandho vidhīyate //
Su, Cik., 1, 125.2 śirovirecanaṃ teṣu vidadhyātkuśalo bhiṣak //
Su, Cik., 1, 130.2 sadyovraṇeṣvāyateṣu kṣaudrasarpirvidhīyate //
Su, Cik., 1, 131.2 nivṛttahastoddharaṇā yantraṃ teṣu vidhīyate //
Su, Cik., 2, 24.2 snehapānaṃ hitaṃ tatra tatseko vihitastathā //
Su, Cik., 2, 26.1 vātaghnauṣadhasiddhaiśca snehair bastirvidhīyate /
Su, Cik., 2, 47.2 snehapānādṛte cāpi payaḥpānaṃ vidhīyate //
Su, Cik., 3, 13.1 pariṣekaṃ pradehaṃ ca vidadhyācchītam eva ca /
Su, Cik., 3, 42.2 utpalasya ca nālena kṣīrapānaṃ vidhīyate //
Su, Cik., 5, 18.2 tatra prāgeva snehābhyaktaṃ svinnaśarīramavapīḍanena tīkṣṇenopakrameta śiraḥśuddhyartham anantaraṃ vidārigandhādikvāthamāṃsarasakṣīradadhipakvaṃ sarpiracchaṃ pāyayet tathā hi nātimātraṃ vāyuḥ prasarati tato bhadradārvādivātaghnagaṇam āhṛtya sayavakolakulatthaṃ sānūpaudakamāṃsaṃ pañcavargamekataḥ prakvāthya tamādāya kaṣāyam amlakṣīraiḥ sahonmiśrya ca sarpistailavasāmajjabhiḥ saha vipacenmadhurakapratīvāpaṃ tadetattraivṛtam apatānakināṃ pariṣekāvagāhābhyaṅgapānabhojanānuvāsananasyeṣu vidadhyāt yathoktaiś ca svedavidhānaiḥ svedayet balīyasi vāte sukhoṣṇatuṣabusakarīṣapūrṇe kūpe nidadhyād ā mukhāt taptāyāṃ vā rathakāracullyāṃ taptāyāṃ vā śilāyāṃ surāpariṣiktāyāṃ palāśadalacchannāyāṃ śāyayet kṛśarāveśavārapāyasair vā svedayet /
Su, Cik., 7, 33.1 tataḥ savye pārśve sevanīṃ yavamātreṇa muktvāvacārayecchastram aśmarīpramāṇaṃ dakṣiṇato vā kriyāsaukaryahetor ityeke yathā sā na bhidyate cūrṇyate vā tathā prayateta cūrṇam alpam apyavasthitaṃ hi punaḥ parivṛddhim eti tasmāt samastām agravakreṇādadīta strīṇāṃ tu bastipārśvagato garbhāśayaḥ saṃnikṛṣṭas tasmāt tāsām utsaṅgavacchastraṃ pātayet ato 'nyathā khalvāsāṃ mūtrasrāvī vraṇo bhavet puruṣasya vā mūtraprasekakṣaṇanān mūtrakṣaraṇam aśmarīvraṇād ṛte bhinnabastir ekadhāpi na bhavati dvidhā bhinnabastir āśmariko na sidhyati aśmarīvraṇanimittam ekadhābhinnabastir jīvati kriyābhyāsācchāstravihitacchedānniḥsyandaparivṛddhatvācca śalyasyeti /
Su, Cik., 7, 33.2 uddhṛtaśalyaṃ tūṣṇodakadroṇyām avagāhya svedayet tathā hi bastirasṛjā na pūryate pūrṇe vā kṣīravṛkṣakaṣāyaṃ puṣpanetreṇa vidadhyāt //
Su, Cik., 9, 7.2 meṣaśṛṅgīśvadaṃṣṭrāśārṅgeṣṭāguḍūcīdvipañcamūlīsiddhaṃ tailaṃ ghṛtaṃ vā vātakuṣṭhināṃ pānābhyaṅgayor vidadhyād dhavāśvakarṇakakubhapalāśapicumardaparpaṭakamadhukarodhrasamaṅgāsiddhaṃ sarpiḥ pittakuṣṭhināṃ priyālaśālāragvadhanimbasaptaparṇacitrakamaricavacākuṣṭhasiddhaṃ śleṣmakuṣṭhināṃ bhallātakābhayāviḍaṅgasiddhaṃ vā sarveṣāṃ tuvarakatailaṃ bhallātakatailaṃ veti //
Su, Cik., 9, 22.1 etadyadā cikkaṇatām upaiti tadā samastaṃ guṭikā vidadhyāt /
Su, Cik., 10, 3.2 kṛśatvamicchatsu ca medureṣu yogānimānagryamatirvidadhyāt //
Su, Cik., 10, 7.1 āsavānato vakṣyāmaḥ palāśabhasmaparisrutasyoṣṇodakasya śītībhūtasya trayo bhāgā dvau phāṇitasyaikadhyam ariṣṭakalpena vidadhyāt evaṃ tilādīnāṃ kṣāreṣu sālasārādau nyagrodhādāvāragvadhādau mūtreṣu cāsavān vidadhyāt //
Su, Cik., 10, 7.1 āsavānato vakṣyāmaḥ palāśabhasmaparisrutasyoṣṇodakasya śītībhūtasya trayo bhāgā dvau phāṇitasyaikadhyam ariṣṭakalpena vidadhyāt evaṃ tilādīnāṃ kṣāreṣu sālasārādau nyagrodhādāvāragvadhādau mūtreṣu cāsavān vidadhyāt //
Su, Cik., 10, 8.2 evaṃ surāḥ sālasārādau nyagrodhādāvāragvadhādau ca vidadhyāt //
Su, Cik., 10, 12.4 evaṃ nyagrodhādāvārevatādiṣu ca vidadhyāt //
Su, Cik., 14, 12.1 madanaphalamajjakuṭajajīmūtakekṣvākudhāmārgavatrivṛttrikaṭukasarṣapalavaṇāni mahāvṛkṣakṣīramūtrayor anyatareṇa piṣṭvāṅguṣṭhamātrāṃ vartiṃ kṛtvodariṇa ānāhe tailalavaṇābhyaktagudasyaikāṃ dve tisro vā pāyau nidadhyāt eṣānāhavartikriyā vātamūtrapurīṣodāvartādhmānānāheṣu vidheyā //
Su, Cik., 15, 9.1 auṣadhāni ca vidadhyādyathoktāni /
Su, Cik., 17, 3.2 sādhyeṣu tatpathyagaṇair vidadhyādghṛtāni sekāṃś ca tathopadehān //
Su, Cik., 17, 6.2 vastrāntarāḥ pittakṛte visarpe lepā vidheyāḥ saghṛtāḥ suśītāḥ //
Su, Cik., 17, 14.2 gomūtrapiṣṭo vihitaḥ pradeho hanyādvisarpaṃ kaphajaṃ sa śīghram //
Su, Cik., 17, 28.1 sugandhikāmocarasāhipuṣpaṃ rodhraṃ vidadhyād api dhātakīṃ ca /
Su, Cik., 17, 34.1 yā dvivraṇīye 'bhihitāstu vartyastāḥ sarvanāḍīṣu bhiṣagvidadhyāt /
Su, Cik., 17, 39.1 duṣṭavraṇe yadvihitaṃ ca tailaṃ tat sarvanāḍīṣu bhiṣagvidadhyāt /
Su, Cik., 17, 39.1 duṣṭavraṇe yadvihitaṃ ca tailaṃ tat sarvanāḍīṣu bhiṣagvidadhyāt /
Su, Cik., 17, 40.1 eṣveva mūtrasahiteṣu vidhāya tailaṃ tat sādhitaṃ gatimapohati saptarātrāt /
Su, Cik., 17, 45.2 rogaṃ stanotthitamavekṣya bhiṣagvidadhyādyadvidradhāvabhihitaṃ bahuśo vidhānam //
Su, Cik., 17, 47.1 pakve tu dugdhahāriṇīḥ parihṛtya nāḍīḥ kṛṣṇaṃ ca cūcukayugaṃ vidadhīta śastram /
Su, Cik., 18, 3.1 granthiṣvathāmeṣu bhiṣagvidadhyācchophakriyāṃ vistaraśo vidhijñaḥ /
Su, Cik., 18, 4.1 tailaṃ pibet sarpiratho dvayaṃ vā dattvā vasāṃ vā trivṛtaṃ vidadhyāt /
Su, Cik., 18, 5.2 gojī ca piṣṭā saha tālapatryā granthau vidheyo 'nilaje pralepaḥ //
Su, Cik., 18, 14.2 dahet sthite cāsṛji siddhakarmā sadyaḥkṣatoktaṃ ca vidhiṃ vidadhyāt //
Su, Cik., 18, 20.1 tailaṃ vidadhyād dvikarañjaguñjāvaṃśāvalekheṅgudamūtrasiddham /
Su, Cik., 18, 24.1 granthīn amarmaprabhavān apakvān uddhṛtya cāgniṃ vidadhīta paścāt /
Su, Cik., 18, 25.2 vidārya matsyāṇḍanibhāni vaidyo niṣkṛṣya jālānyanalaṃ vidadhyāt //
Su, Cik., 18, 31.1 svedaṃ vidadhyāt kuśalastu nāḍyā śṛṅgeṇa raktaṃ bahuśo harecca /
Su, Cik., 18, 37.2 lepaṃ vidadhyāt kṛmayo yathātra mūrchanti muñcantyatha makṣikāśca //
Su, Cik., 18, 38.1 alpāvaśiṣṭe kṛmibhakṣite ca likhettato 'gniṃ vidadhīta paścāt /
Su, Cik., 18, 39.1 kṣārāgniśastrāṇyasakṛdvidadhyāt prāṇān ahiṃsan bhiṣagapramattaḥ /
Su, Cik., 18, 40.1 śuddhe ca tailaṃ vidadhīta bhārgīviḍaṅgapāṭhātriphalāvipakvam /
Su, Cik., 18, 42.1 vraṇaṃ pratigrāhya madhupragāḍhaiḥ karañjatailaṃ vidadhīta śuddhe /
Su, Cik., 18, 50.2 pākakramo vāpi sadā vidheyo vaidyena pākaṃ gatayoḥ kathaṃcit //
Su, Cik., 21, 10.1 avamanthe gate pākaṃ bhinne tailaṃ vidhīyate /
Su, Cik., 21, 14.1 rasakriyā vidhātavyā likhite śataponake /
Su, Cik., 22, 4.1 vidadhyādoṣṭhakope tu sālvaṇaṃ copanāhane /
Su, Cik., 22, 5.2 yaṣṭīmadhukacūrṇaṃ tu vidadhyāt pratisāraṇam //
Su, Cik., 22, 8.2 kṣaudrayuktaṃ vidhātavyametacca pratisāraṇam //
Su, Cik., 22, 76.2 vidadhyāt kavalān vīkṣya doṣaṃ tailaghṛtair api //
Su, Cik., 25, 35.1 pakvaṃ ca lauhe 'bhinave nidhāya nasyaṃ vidadhyāt pariśuddhakāyaḥ /
Su, Cik., 31, 35.2 kṛtau vātyalpasarpiṣkau vilepī vā vidhīyate //
Su, Cik., 32, 17.1 yeṣāṃ nasyaṃ vidhātavyaṃ bastiścaiva hi dehinām /
Su, Cik., 33, 7.1 athāparedyuḥ pūrvāhṇe sādhāraṇe kāle vamanadravyakaṣāyakalkacūrṇasnehānāmanyatamasya mātrāṃ pāyayitvā vāmayedyathāyogaṃ koṣṭhaviśeṣamavekṣya asātmyabībhatsadurgandhadurdarśanāni ca vamanāni vidadhyāt ato viparītāni virecanāni tatra sukumāraṃ kṛśaṃ bālaṃ vṛddhaṃ bhīruṃ vā vamanasādhyeṣu vikāreṣu kṣīradadhitakrayavāgūnāmanyatamamākaṇṭhaṃ pāyayet pītauṣadhaṃ ca pāṇibhir agnitaptaiḥ pratāpyamānaṃ muhūrtamupekṣeta tasya ca svedaprādurbhāveṇa śithilatāmāpannaṃ svebhyaḥ sthānebhyaḥ pracalitaṃ kukṣimanusṛtaṃ jānīyāt tataḥ pravṛttahṛllāsaṃ jñātvā jānumātrāsanopaviṣṭamāptair lalāṭe pṛṣṭhe pārśvayoḥ kaṇṭhe ca pāṇibhiḥ suparigṛhītam aṅgulīgandharvahastotpalanālānām anyatamena kaṇṭhamabhispṛśantaṃ vāmayettāvadyāvat samyagvāntaliṅgānīti //
Su, Cik., 34, 13.1 virecanātiyoge ca sacandrakaṃ salilamadhaḥ sravati tato māṃsadhāvanaprakāśam uttarakālaṃ jīvaśoṇitaṃ ca tato gudaniḥsaraṇaṃ vepathurvamanātiyogopadravāścāsya bhavanti tam api niḥsrutaśoṇitavidhānenopacaret niḥsarpitagudasya gudamabhyajya parisvedyāntaḥ pīḍayet kṣudrarogacikitsitaṃ vā vīkṣeta vepathau vātavyādhividhānaṃ kurvīta jihvāniḥsaraṇādiṣūktaḥ pratīkāro 'tipravṛtte vā jīvaśoṇite kāśmarīphalabadarīdūrvośīraiḥ śṛtena payasā ghṛtamaṇḍāñjanayuktena suśītenāsthāpayet nyagrodhādikaṣāyekṣurasaghṛtaśoṇitasaṃsṛṣṭaiścainaṃ bastibhir upācaret śoṇitaṣṭhīvane raktapittaraktātīsārakriyāścāsya vidadhyāt nyagrodhādiṃ cāsya vidadhyāt pānabhojaneṣu //
Su, Cik., 34, 13.1 virecanātiyoge ca sacandrakaṃ salilamadhaḥ sravati tato māṃsadhāvanaprakāśam uttarakālaṃ jīvaśoṇitaṃ ca tato gudaniḥsaraṇaṃ vepathurvamanātiyogopadravāścāsya bhavanti tam api niḥsrutaśoṇitavidhānenopacaret niḥsarpitagudasya gudamabhyajya parisvedyāntaḥ pīḍayet kṣudrarogacikitsitaṃ vā vīkṣeta vepathau vātavyādhividhānaṃ kurvīta jihvāniḥsaraṇādiṣūktaḥ pratīkāro 'tipravṛtte vā jīvaśoṇite kāśmarīphalabadarīdūrvośīraiḥ śṛtena payasā ghṛtamaṇḍāñjanayuktena suśītenāsthāpayet nyagrodhādikaṣāyekṣurasaghṛtaśoṇitasaṃsṛṣṭaiścainaṃ bastibhir upācaret śoṇitaṣṭhīvane raktapittaraktātīsārakriyāścāsya vidadhyāt nyagrodhādiṃ cāsya vidadhyāt pānabhojaneṣu //
Su, Cik., 34, 19.1 yastūrdhvamadho vā bheṣajavegaṃ pravṛttamajñatvādvinihanti tasyopasaraṇaṃ hṛdi kurvanti doṣāḥ tatra pradhānamarmasantāpādvedanābhir atyarthaṃ pīḍyamāno dantān kiṭakiṭāyate udgatākṣo jihvāṃ khādati pratāmyatyacetāśca bhavati taṃ parivarjayanti mūrkhāḥ tamabhyajya dhānyasvedena svedayet yaṣṭimadhukasiddhena ca tailenānuvāsayet śirovirecanaṃ cāsmai tīkṣṇaṃ vidadhyāt tato yaṣṭimadhukamiśreṇa taṇḍulāmbunā chardayet yathādoṣocchrāyeṇa cainaṃ bastibhir upācaret //
Su, Cik., 34, 20.1 yastūrdhvamadho vā pravṛttadoṣaḥ śītāgāramudakamanilamanyadvā seveta tasya doṣāḥ srotaḥsvavalīyamānā ghānībhāvam āpannā vātamūtraśakṛdgrahamāpādya vibadhyante tasyāṭopo dāho jvaro vedanāśca tīvrā bhavanti tamāśu vāmayitvā prāptakālāṃ kriyāṃ kurvīta adhobhāge tvadhobhāgadoṣaharadravyaṃ saindhavāmlamūtrasaṃsṛṣṭaṃ virecanāya pāyayet āsthāpanamanuvāsanaṃ ca yathādoṣaṃ vidadhyāt yathādoṣamāhārakramaṃ ca ubhayatobhāge tūpadravaviśeṣān yathāsvaṃ pratikurvīta //
Su, Cik., 35, 7.1 tatra sāṃvatsarikāṣṭadviraṣṭavarṣāṇāṃ ṣaḍaṣṭadaśāṅgulapramāṇāni kaniṣṭhikānāmikāmadhyamāṅgulipariṇāhānyagre 'dhyardhāṅguladvyaṅgulārdhatṛtīyāṅgulasaṃniviṣṭakarṇikāni kaṅkaśyenabarhiṇapakṣanāḍītulyapraveśāni mudgamāṣakalāyamātrasrotāṃsi vidadhyānnetrāṇi /
Su, Cik., 35, 7.2 teṣu cāsthāpanadravyapramāṇamāturahastasaṃmitena prasṛtena saṃmitau prasṛtau dvau catvāro 'ṣṭau ca vidheyāḥ //
Su, Cik., 35, 9.2 āsthāpanadravyapramāṇaṃ tu vihitaṃ dvādaśaprasṛtāḥ /
Su, Cik., 35, 11.1 vraṇanetram aṣṭāṅgulaṃ mudgavāhisroto vraṇamavekṣya yathāsvaṃ snehakaṣāye vidadhīta //
Su, Cik., 35, 18.5 yathāpramāṇaguṇavihitaḥ snehabastivikalpo 'nuvāsanaḥ pādāvakṛṣṭaḥ /
Su, Cik., 35, 20.2 tasmād viśuddhadehasya snehabastirvidhīyate //
Su, Cik., 36, 5.3 ṛju netraṃ vidheyaṃ syāttatra samyagvijānatā //
Su, Cik., 37, 6.1 snehavastirvidheyastu nāviśuddhasya dehinaḥ /
Su, Cik., 37, 9.2 paktvā bastau vidhātavyaṃ mūḍhavātānulomanam //
Su, Cik., 37, 71.1 vidheyā bastayasteṣāmantarā tu nirūhaṇam /
Su, Cik., 37, 99.2 snehabastāvanāyāte nānyaḥ sneho vidhīyate //
Su, Cik., 37, 102.2 pañcaviṃśādadho mātrāṃ vidadhyādbuddhikalpitām //
Su, Cik., 37, 105.2 vidheyaṃ cāṅgulaṃ tāsāṃ vidhivadvakṣyate yathā //
Su, Cik., 37, 111.2 śanaiḥ śanair ghṛtābhyaktaṃ vidadhyādaṅgulāni ṣaṭ //
Su, Cik., 38, 13.2 yathāgnidoṣaṃ mātreyaṃ bhojanasya vidhīyate //
Su, Cik., 38, 17.1 annopastambhite koṣṭhe snehabastirvidhīyate /
Su, Cik., 38, 28.2 nirūheṣu yathālābhameṣa vargo vidhīyate //
Su, Cik., 38, 78.2 vidheyā bastayaḥ pitte sasarpiṣkāḥ saśarkarāḥ //
Su, Cik., 38, 88.2 samasteṣvathavā samyagvidheyāḥ snehabastayaḥ //
Su, Cik., 38, 104.2 bastireṣa vidhātavyaḥ saśatāhvaḥ sasaindhavaḥ //
Su, Cik., 38, 117.2 mṛdukoṣṭhāśca ye teṣāṃ vidheyā mādhutailikāḥ //
Su, Cik., 40, 22.1 tatra yaḥ snehanārthaṃ śūnyaśirasāṃ grīvāskandhorasāṃ ca balajananārthaṃ dṛṣṭiprasādajananārthaṃ vā sneho vidhīyate tasmin vaiśeṣiko nasyaśabdaḥ /
Su, Cik., 40, 44.1 avapīḍastu śirovirecanavad abhiṣyaṇṇasarpadaṣṭavisaṃjñebhyo dadyācchirovirecanadravyāṇām anyatamam avapiṣyāvapīḍya ca śarkarekṣurasakṣīraghṛtamāṃsarasānām anyatamaṃ kṣīṇānāṃ śoṇitapitte ca vidadhyāt //
Su, Cik., 40, 57.2 śleṣmasthānāvirodhitvātteṣu tailaṃ vidhīyate //
Su, Ka., 1, 16.1 tasya cājñāvidheyāḥ syurvividhāḥ parikarmiṇaḥ /
Su, Ka., 1, 76.1 samīkṣyopadravāṃstasya vidadhīta cikitsitam /
Su, Ka., 1, 77.1 pānālepananasyeṣu vidadhītāñjaneṣu ca /
Su, Ka., 3, 15.1 pittena yuktaḥ kapilānvayena vādyapralepo vihitaḥ praśastaḥ /
Su, Utt., 1, 24.2 vidadhyānnetrajā rogā balavantaḥ syuranyathā //
Su, Utt., 11, 6.1 svedaṃ vidadhyāt athavānulepaṃ barhiṣṭhaśuṇṭhīsurakāṣṭhakuṣṭhaiḥ /
Su, Utt., 11, 10.1 piṣṭvāñjanārthe kaphajeṣu dhīmān vartīrvidadhyānnayanāmayeṣu /
Su, Utt., 11, 12.1 tatkṣāravatsaindhavatuttharocanaṃ pakvaṃ vidadhyādatha lohanāḍyām /
Su, Utt., 12, 23.1 dvāvimau vihitau yogāvañjane 'rjunanāśanau /
Su, Utt., 12, 47.1 snehādibhiḥ samyagapāsya doṣāṃstṛptiṃ vidhāyātha yathāsvameva /
Su, Utt., 12, 49.1 patraṃ phalaṃ cāmalakasya paktvā kriyāṃ vidadhyādathavāñjanārthe /
Su, Utt., 14, 11.1 sarveṣveteṣu vihitaṃ vidhānaṃ snehapūrvakam /
Su, Utt., 16, 5.2 dattvā ca sarpirmadhunāvaśeṣaṃ kuryādvidhānaṃ vihitaṃ vraṇe yat //
Su, Utt., 17, 32.1 samīraje tailayutāṃ kaphātmake madhupragāḍhāṃ vidadhīta yuktitaḥ /
Su, Utt., 17, 34.2 jalodbhavānūpajamāṃsasaṃskṛtād ghṛtaṃ vidheyaṃ payaso yadutthitam //
Su, Utt., 17, 66.1 snehādyairupapannasya vyadho bhūyo vidhīyate /
Su, Utt., 17, 99.2 dṛṣṭisthairyārtham etattu vidadhyādañjane hitam //
Su, Utt., 18, 42.1 tasmāt pariharan doṣān vidadhyāttau sukhāvahau /
Su, Utt., 18, 61.1 teṣāṃ tulyaguṇānyeva vidadhyādbhājanānyapi /
Su, Utt., 19, 8.1 netre vilambini vidhirvihitaḥ purastāducchiṅghanaṃ śirasi vāryavasecanaṃ ca /
Su, Utt., 19, 10.2 kṣaudrāyutaiśca kaṭubhiḥ pratisārayettu mātuḥ śiśorabhihitaṃ ca vidhiṃ vidadhyāt //
Su, Utt., 21, 9.1 aśvatthapatrakhallaṃ vā vidhāya bahupatrakam /
Su, Utt., 24, 35.2 tailaṃ vipakvaṃ nasyārthe vidadhyāccātra buddhimān //
Su, Utt., 26, 11.1 vidadhyāttraivṛtaṃ dhīmān balātailamathāpi vā /
Su, Utt., 26, 30.2 sūryāvarte vidhātavyaṃ nasyakarmādibheṣajam //
Su, Utt., 26, 37.2 āhāraśca vidhātavyo vātapittavināśanaḥ //
Su, Utt., 38, 29.2 pratidoṣaṃ vidadhyācca surāriṣṭāsavān bhiṣak //
Su, Utt., 38, 30.2 kṣīramāṃsarasaprāyam āhāraṃ vidadhīta ca //
Su, Utt., 39, 98.2 mṛdu pracchardanaṃ tadvatkaphajeṣu vidhīyate //
Su, Utt., 39, 182.1 antardāhe vidhātavyamebhiścānyaiśca śītalaiḥ /
Su, Utt., 39, 273.1 kṣāratailena vābhyaṅgaḥ saśuktena vidhīyate /
Su, Utt., 40, 45.2 prayojyā viṃśatiryogāḥ ślokārdhavihitāstvime //
Su, Utt., 40, 58.1 tīkṣṇoṣṇavarjyamenaṃ tu vidadhyātpittaje bhiṣak /
Su, Utt., 40, 143.1 bastiṃ vidadhyādbhiṣagapramattaḥ pravāhikāmūtrapurīṣasaṅge /
Su, Utt., 40, 166.1 karmadoṣakṣayakṛtā teṣāṃ siddhirvidhīyate /
Su, Utt., 41, 52.1 prasthe ghṛtasya dviguṇaṃ ca dadyāt kṣaudraṃ tato manthahataṃ vidadhyāt /
Su, Utt., 41, 55.1 plīhodaroktaṃ vihitaṃ ca sarpistrīṇyeva cānyāni hitāni cātra /
Su, Utt., 42, 60.1 kṛtvā pāyau vidhātavyā vartayo maricottarāḥ /
Su, Utt., 43, 19.2 balātailair vidadhyācca bastiṃ bastiviśāradaḥ //
Su, Utt., 44, 17.2 sarpirmadhubhyāṃ vidadhīta vāpi śāstrapradeśābhihitāṃśca yogān //
Su, Utt., 45, 14.1 laṅghitasya tataḥ peyāṃ vidadhyāt svalpataṇḍulām /
Su, Utt., 45, 17.2 rasāśca pārāvataśaṅkhakūrmajāstathā yavāgvo vihitā ghṛtottarāḥ //
Su, Utt., 45, 19.2 bhiṣagvidadhyāccaturaḥ samākṣikān hitāya lehānasṛjaḥ praśāntaye //
Su, Utt., 45, 43.1 evaṃvidhā uttarabastayaśca mūtrāśayasthe rudhire vidheyāḥ /
Su, Utt., 48, 16.2 vilobhanaṃ cātra hitaṃ vidheyaṃ syāddāḍimāmrātakamātuluṅgaiḥ //
Su, Utt., 52, 23.1 vidhāya vartīśca payo 'nupānaṃ dhūmaṃ pibedvātabalāsakāsī /
Su, Utt., 52, 26.1 yat plīhni sarpirvihitaṃ ṣaḍaṅgaṃ tadvātakāsaṃ jayati prasahya /
Su, Utt., 52, 47.3 śatāvarīnāgabalāvipakvaṃ ghṛtaṃ vidheyaṃ ca hitāya kāsinām //
Su, Utt., 54, 37.1 indraluptavidhiścāpi vidheyo romabhojiṣu /
Su, Utt., 55, 19.2 vāyoḥ kriyā vidhātavyāḥ svamārgapratipattaye //
Su, Utt., 58, 28.1 vidadhyānmatimāṃstatra vidhiṃ cāśmarināśanam /
Su, Utt., 60, 33.2 asurāya yathākālaṃ vidadhyāccatvarādiṣu //
Su, Utt., 60, 41.1 nasyābhyañjanasekeṣu vidadhyādyogatattvavit /
Su, Utt., 60, 52.1 avapīḍe 'ñjane caiva vidadhyād guṭikīkṛtam /
Su, Utt., 60, 52.2 vidadhīta parīṣeke kvathitaṃ cūrṇitaṃ tathā //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 2.2, 2.1 yady api śrutismṛtivihito dharmas tathāpi miśrībhāvād aviśuddhiyukta iti /
SKBh zu SāṃKār, 23.2, 1.28 prākāmyaṃ prakāmato yad evecchati tad eva vidadhāti /
SKBh zu SāṃKār, 67.2, 1.12 jñānaṃ tvanāgatakarma dahati vartamānaśarīreṇa ca yat karoti tad apīti vihitānuṣṭhānakaraṇād iti /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 2.2, 3.9 ānuśraviko hi vedavihitatvānmātrayā duḥkhāpaghātakatvācca praśasyaḥ /
Sūryaśataka
SūryaŚ, 1, 6.2 gharmāṃśor yasya vo'ntardviguṇaghanaghṛṇānighnanirvighnavṛtter dattārghāḥ siddhasaṃghair vidadhatu ghṛṇayaḥ śīghramaṃhovighātam //
SūryaŚ, 1, 8.1 udgāḍhenāruṇimnā vidadhati bahulaṃ ye'ruṇasyāruṇatvaṃ mūrdhodbhūtau khalīnakṣatarudhiraruco ye rathāśvānaneṣu /
SūryaŚ, 1, 10.1 bandhadhvaṃsaikahetuṃ śirasi natirasābaddhasaṃdhyāñjalīnāṃ lokānāṃ ye prabodhaṃ vidadhati vipulāmbhojakhaṇḍāśayeva /
Tantrākhyāyikā
TAkhy, 2, 299.1 nāsya sthāpanād ṛte dāne bhojane vā kiṃcid vihitam //
Vaikhānasadharmasūtra
VaikhDhS, 1, 1.4 pūrveṣāṃ trayāṇāṃ niṣekādyāḥ saṃskārā vidhīyante /
VaikhDhS, 1, 9.8 brāhmaṇānāṃ cāturāśramyaṃ kṣatriyāṇāṃ trayāśramyaṃ vaiśyānāṃ dvyāśramyaṃ vihitaṃ tatphalaṃ hi sakāmaṃ niṣkāmaṃ ceti dvividhaṃ bhavati /
VaikhDhS, 1, 9.10 niṣkāmaṃ nāma kiṃcid anabhikāṅkṣya yathāvihitānuṣṭhānam iti /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 10, 21.1, 4.2 ānandayati sa vṛttiṃ candrānando vyadhādetām //
Viṣṇupurāṇa
ViPur, 1, 1, 16.2 rākṣasā nāparādhyante pitus te vihitaṃ tathā //
ViPur, 1, 9, 36.2 praṇatārtiharaṃ viṣṇuṃ sa vaḥ śreyo vidhāsyati //
ViPur, 2, 3, 5.2 na khalvanyatra martyānāṃ karma bhūmau vidhīyate //
ViPur, 3, 13, 1.2 sacailasya pituḥ snānaṃ jāte putre vidhīyate /
ViPur, 3, 18, 39.2 akurvanvihitaṃ karma śaktaḥ patati taddine //
ViPur, 4, 20, 18.1 kiṃ mayātra vidheyam iti //
ViPur, 5, 34, 9.2 jñātastvadvākyasadbhāvo yatkāryaṃ tadvidhīyatām //
ViPur, 6, 1, 40.1 aśāstravihitaṃ ghoraṃ tapyamāneṣu vai tapaḥ /
ViPur, 6, 6, 14.2 prāyaścittaṃ sa papraccha kim atreti vidhīyate //
ViPur, 6, 6, 33.2 prāyaścittam aśeṣeṇa yad vai tatra vidhīyate //
Viṣṇusmṛti
ViSmṛ, 1, 36.1 tair eva śuklatāṃ candre vidadhānam ivāniśam /
ViSmṛ, 6, 4.1 akṛtām api vatsarātikrameṇa yathāvihitam //
ViSmṛ, 6, 41.1 darśane pratyaye dāne prātibhāvyaṃ vidhīyate /
ViSmṛ, 27, 28.1 yadyasya vihitaṃ carma yat sūtraṃ yā ca mekhalā /
ViSmṛ, 51, 66.2 nāvedavihitāṃ hiṃsām āpady api samācaret //
ViSmṛ, 51, 67.1 yā vedavihitā hiṃsā niyatāsmiṃś carācare /
ViSmṛ, 67, 43.2 yajñaśiṣṭāśanaṃ hyetat satām annaṃ vidhīyate //
Yājñavalkyasmṛti
YāSmṛ, 1, 72.1 vyabhicārād ṛtau śuddhir garbhe tyāgo vidhīyate /
YāSmṛ, 2, 53.1 darśane pratyaye dāne prātibhāvyaṃ vidhīyate /
YāSmṛ, 2, 165.1 pāladoṣavināśe tu pāle daṇḍo vidhīyate /
YāSmṛ, 2, 250.2 vikrīṇatāṃ vā vihito daṇḍa uttamasāhasaḥ //
YāSmṛ, 3, 29.2 āpadyapi hi kaṣṭāyāṃ sadyaḥ śaucaṃ vidhīyate //
YāSmṛ, 3, 122.2 ṛgyajuḥsāmavihitaṃ sauraṃ dhāmopanīyate //
YāSmṛ, 3, 219.1 vihitasyānanuṣṭhānān ninditasya ca sevanāt /
Śatakatraya
ŚTr, 1, 11.2 vyādhir bheṣajasaṅgrahaiś ca vividhair mantraprayogair viṣaṃ sarvasyauṣadham asti śāstravihitaṃ mūrkhasya nāstyauṣadham //
ŚTr, 1, 61.1 mṛgamīnasajjanānāṃ tṛṇajalasantoṣavihitavṛttīnām /
ŚTr, 1, 74.2 nābhyarthito jaladharo 'pi jalaṃ dadāti santaḥ svayaṃ parahite vihitābhiyogāḥ //
ŚTr, 2, 59.2 bhramāveśād aṅge kam api vidadhad bhaṅgam asakṛt smarāpasmāro 'yaṃ bhramayati dṛśaṃ ghūrṇayati ca //
ŚTr, 2, 76.1 sanmārge tāvad āste prabhavati ca naras tāvad evendriyāṇāṃ lajjāṃ tāvad vidhatte vinayam api samālambate tāvad eva /
ŚTr, 3, 9.1 vivekavyākośe vidadhati same śāmyati tṛṣā pariṣvaṅge tuṅge prasaratitarāṃ sā pariṇatā /
ŚTr, 3, 13.2 vrajantaḥ svātantryād atulaparitāpāya manasaḥ svayaṃ tyaktā hy ete śamasukham anantaṃ vidadhati //
ŚTr, 3, 60.2 tadaṃśasyāpy aṃśe tadavayaleśe 'pi patayo viṣāde kartavye vidadhati jaḍāḥ pratyuta mudam //
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 22.2 dinakaraparitāpakṣīṇatoyāḥ samantādvidadhati bhayamuccair vīkṣyamāṇā vanāntāḥ //
ṚtuS, Dvitīyaḥ sargaḥ, 24.2 hasitamiva vidhatte sūcibhiḥ ketakīnāṃ navasalilaniṣekacchinnatāpo vanāntaḥ //
ṚtuS, Caturthaḥ sargaḥ, 18.2 saṃhṛṣyamāṇapulakorupayodharāntā abhyañjanaṃ vidadhati pramadāḥ suśobhāḥ //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 27.1, 11.1 rasena vīryeṇa guṇaiśca karma dravyaṃ vipākena ca yad vidadhyāt /
Bhāgavatapurāṇa
BhāgPur, 1, 1, 18.2 īlā vidadhataḥ svairam īśvarasyātmamāyayā //
BhāgPur, 1, 4, 19.2 vyadadhādyajñasaṃtatyai vedam ekaṃ caturvidham //
BhāgPur, 1, 6, 26.2 ahaṃ ca tasmai mahatāṃ mahīyase śīrṣṇāvanāmaṃ vidadhe 'nukampitaḥ //
BhāgPur, 1, 7, 24.2 vidhatse svena vīryeṇa śreyo dharmādilakṣaṇam //
BhāgPur, 1, 8, 13.2 sudarśanena svāstreṇa svānāṃ rakṣāṃ vyadhādvibhuḥ //
BhāgPur, 1, 9, 26.1 puruṣasvabhāvavihitān yathāvarṇaṃ yathāśramam /
BhāgPur, 1, 11, 35.2 vidhāya vairaṃ śvasano yathānalaṃ mitho vadhenoparato nirāyudhaḥ //
BhāgPur, 1, 14, 18.2 na jvalatyagnirājyena kālo 'yaṃ kiṃ vidhāsyati //
BhāgPur, 2, 4, 1.3 upadhārya matiṃ kṛṣṇe auttareyaḥ satīṃ vyadhāt //
BhāgPur, 2, 7, 20.2 duṣṭeṣu rājasu damaṃ vyadadhāt svakīrtiṃ satye tripṛṣṭha uśatīṃ prathayaṃścaritraiḥ //
BhāgPur, 2, 7, 37.1 devadviṣāṃ nigamavartmani niṣṭhitānāṃ pūrbhirmayena vihitābhir adṛśyatūrbhiḥ /
BhāgPur, 2, 7, 37.2 lokān ghnatāṃ mativimoham atipralobhaṃ veṣaṃ vidhāya bahu bhāṣyata aupadharmyam //
BhāgPur, 2, 7, 49.1 sa śreyasām api vibhurbhagavān yato 'sya bhāvasvabhāvavihitasya sataḥ prasiddhiḥ /
BhāgPur, 2, 9, 38.1 antarhitendriyārthāya haraye vihitāñjaliḥ /
BhāgPur, 3, 1, 26.2 āsāta urvyāḥ kuśalaṃ vidhāya kṛtakṣaṇau kuśalaṃ śūragehe //
BhāgPur, 3, 5, 5.2 yathā sasarjāgra idaṃ nirīhaḥ saṃsthāpya vṛttiṃ jagato vidhatte //
BhāgPur, 3, 5, 7.1 krīḍan vidhatte dvijagosurāṇāṃ kṣemāya karmāṇy avatārabhedaiḥ /
BhāgPur, 3, 5, 9.1 yena prajānām uta ātmakarmarūpābhidhānāṃ ca bhidāṃ vyadhatta /
BhāgPur, 3, 7, 14.1 aśeṣasaṃkleśaśamaṃ vidhatte guṇānuvādaśravaṇaṃ murāreḥ /
BhāgPur, 3, 11, 21.2 tam evāhur yugaṃ tajjñā yatra dharmo vidhīyate //
BhāgPur, 3, 12, 37.3 śāstram ijyāṃ stutistomaṃ prāyaścittaṃ vyadhāt kramāt //
BhāgPur, 3, 13, 8.1 tad vidhehi namas tubhyaṃ karmasv īḍyātmaśaktiṣu /
BhāgPur, 3, 13, 15.2 asyā uddharaṇe yatno deva devyā vidhīyatām //
BhāgPur, 3, 13, 17.3 yasyāhaṃ hṛdayād āsaṃ sa īśo vidadhātu me //
BhāgPur, 3, 13, 46.2 yad yogamāyāguṇayogamohitaṃ viśvaṃ samastaṃ bhagavan vidhehi śam //
BhāgPur, 3, 13, 50.2 ananyadṛṣṭyā bhajatāṃ guhāśayaḥ svayaṃ vidhatte svagatiṃ paraḥ parām //
BhāgPur, 3, 14, 17.1 eṣa te 'haṃ vidhāsyāmi priyaṃ bhīru yad icchasi /
BhāgPur, 3, 15, 9.1 sa tvaṃ vidhatsva śaṃ bhūmaṃs tamasā luptakarmaṇām /
BhāgPur, 3, 16, 25.1 yaṃ vānayor damam adhīśa bhavān vidhatte vṛttiṃ nu vā tad anumanmahi nirvyalīkam /
BhāgPur, 3, 16, 37.2 kṣemaṃ vidhāsyati sa no bhagavāṃs tryadhīśas tatrāsmadīyavimṛśena kiyān ihārthaḥ //
BhāgPur, 3, 18, 28.1 diṣṭyā tvāṃ vihitaṃ mṛtyum ayam āsāditaḥ svayam /
BhāgPur, 3, 23, 47.2 nodhā vidhāya rūpaṃ svaṃ sarvasaṃkalpavid vibhuḥ //
BhāgPur, 3, 23, 55.1 saṅgo yaḥ saṃsṛter hetur asatsu vihito 'dhiyā /
BhāgPur, 3, 25, 3.1 yad yad vidhatte bhagavān svacchandātmātmamāyayā /
BhāgPur, 3, 28, 36.2 hetutvam apy asati kartari duḥkhayor yat svātman vidhatta upalabdhaparātmakāṣṭhaḥ //
BhāgPur, 3, 29, 26.2 tasya bhinnadṛśo mṛtyur vidadhe bhayam ulbaṇam //
BhāgPur, 3, 33, 3.1 sa eva viśvasya bhavān vidhatte guṇapravāheṇa vibhaktavīryaḥ /
BhāgPur, 4, 3, 22.1 pratyudgamapraśrayaṇābhivādanaṃ vidhīyate sādhu mithaḥ sumadhyame /
BhāgPur, 4, 3, 23.2 sattve ca tasmin bhagavān vāsudevo hy adhokṣajo me namasā vidhīyate //
BhāgPur, 4, 7, 8.1 vidhāya kārtsnyena ca tad yad āha bhagavān bhavaḥ /
BhāgPur, 4, 8, 33.1 yasya yad daivavihitaṃ sa tena sukhaduḥkhayoḥ /
BhāgPur, 4, 8, 81.3 vidhehi tan no vṛjinād vimokṣaṃ prāptā vayaṃ tvāṃ śaraṇaṃ śaraṇyam //
BhāgPur, 4, 18, 16.2 vidhāyādūduhankṣīramayaḥpātre surāsavam //
BhāgPur, 4, 18, 22.2 vidhāya vatsaṃ duduhurbilapātre viṣaṃ payaḥ //
BhāgPur, 4, 20, 13.2 mayopakᄆptākhilalokasaṃyuto vidhatsva vīrākhilalokarakṣaṇam //
BhāgPur, 4, 20, 24.2 mahattamāntarhṛdayānmukhacyuto vidhatsva karṇāyutameṣa me varaḥ //
BhāgPur, 4, 23, 22.1 vidhāya kṛtyaṃ hradinījalāplutā dattvodakaṃ bharturudārakarmaṇaḥ /
BhāgPur, 8, 6, 14.1 sa tvaṃ vidhatsvākhilalokapālā vayaṃ yadarthāstava pādamūlam /
BhāgPur, 8, 6, 15.2 kiṃ vā vidāmeśa pṛthagvibhātā vidhatsva śaṃ no dvijadevamantram //
BhāgPur, 8, 6, 19.1 yāta dānavadaiteyaistāvat sandhirvidhīyatām /
BhāgPur, 8, 7, 38.1 āsāṃ prāṇaparīpsūnāṃ vidheyamabhayaṃ hi me /
BhāgPur, 10, 1, 21.2 gāṃ pauruṣīṃ me śṛṇutāmarāḥ punarvidhīyatāmāśu tathaiva mā ciram //
BhāgPur, 10, 1, 60.2 aṣṭamādyuvayorgarbhānmṛtyurme vihitaḥ kila //
BhāgPur, 11, 1, 4.2 antaḥ kaliṃ yadukulasya vidhāya veṇustambasya vahnim iva śāntim upaimi dhāma //
BhāgPur, 11, 3, 44.2 karmamokṣāya karmāṇi vidhatte hy agadaṃ yathā //
BhāgPur, 11, 5, 13.1 yad ghrāṇabhakṣo vihitaḥ surāyās tathā paśor ālabhanaṃ na hiṃsā /
BhāgPur, 11, 7, 11.2 guṇabuddhyā ca vihitaṃ na karoti yathārbhakaḥ //
BhāgPur, 11, 9, 28.2 tais tair atuṣṭahṛdayaḥ puruṣaṃ vidhāya brahmāvalokadhiṣaṇaṃ mudam āpa devaḥ //
BhāgPur, 11, 21, 3.1 śuddhyaśuddhī vidhīyete samāneṣv api vastuṣu /
BhāgPur, 11, 21, 7.2 guṇadoṣau vidhīyete niyamārthaṃ hi karmaṇām //
BhāgPur, 11, 21, 42.1 kiṃ vidhatte kim ācaṣṭe kim anūdya vikalpayet /
BhāgPur, 11, 21, 43.1 māṃ vidhatte 'bhidhatte māṃ vikalpyāpohyate tv aham /
Bhāratamañjarī
BhāMañj, 1, 28.2 parīkṣya śiṣyānvidadhe jñānanirdhūtasaṃśayān //
BhāMañj, 1, 88.2 vihitā śāpaśāntirme tenaiva rurudarśanāt //
BhāMañj, 1, 110.2 śvetaḥ surahayaḥ putrāḥ kṛṣṇavālo vidhīyatām //
BhāMañj, 1, 112.2 śeṣairbhujaṃgairasite vihite 'tha turaṅgame //
BhāMañj, 1, 173.2 mantrarakṣauṣadhivrātair vidadhe guptimātmanaḥ //
BhāMañj, 1, 196.1 astīko 'yaṃ nṛpaṃ prāpya svastipūrvāṃ stutiṃ vyadhāt /
BhāMañj, 1, 207.2 yo matsyanāmā vidadhe matsyadeśaṃ mahīpatiḥ //
BhāMañj, 1, 210.2 vidhāya dikṣu nīhāraṃ bheje tāṃ hariṇekṣaṇām //
BhāMañj, 1, 396.1 jātānasmāñjale kṣiptvā vimuktiṃ ca vidhatsva naḥ /
BhāMañj, 1, 428.2 devavratābhidhāno 'bhūdyo devairvihitavrataḥ //
BhāMañj, 1, 489.1 so 'bravītsātmanaivātmā purā vihitamaśnute /
BhāMañj, 1, 542.1 kupito vidadhe strīṇāmekabhartṛvratāṃ sthitim /
BhāMañj, 1, 555.2 vajrasaṃhananairgātrairvidadhe dalaśaḥ śilām //
BhāMañj, 1, 629.2 sa sutābhyadhikāṃ prītiṃ vidadhe nityamarjune //
BhāMañj, 1, 632.1 abhyāsasādhyaṃ nikhilaṃ matvā saṃtamase vyadhāt /
BhāMañj, 1, 644.2 vidhāya śiṣyānavadadbhavadbhirdṛśyate 'tra kim //
BhāMañj, 1, 668.1 atha taddarśanānandapulakāṅkurito vyadhāt /
BhāMañj, 1, 678.2 hemāsane kṛtoṣṇīṣamabhiṣicya nṛpaṃ vyadhāt //
BhāMañj, 1, 721.2 mama śaṅkāspadaṃ tāta lakṣmīrakṣā vidhīyatām //
BhāMañj, 1, 747.1 sasāramiva durlakṣyaṃ bilaṃ supihitaṃ vyadhāt /
BhāMañj, 1, 819.2 samayo vihito dhātrā mamāyaṃ nyāyataḥ prabho /
BhāMañj, 1, 826.2 idaṃ no vihitaṃ dhātrā tatra tvaṃ kiṃ kariṣyasi //
BhāMañj, 1, 838.1 tato viditavṛttāntaṃ vidhāya pṛthuvikramam /
BhāMañj, 1, 869.2 atharvasaṃhitāyājī vidadhe vidhivaddhutam //
BhāMañj, 1, 940.2 nijaṃ purohitaṃ dhyātvā bhāskarārādhanaṃ vyadhāt //
BhāMañj, 1, 951.2 vipriyaṃ kālavihitaṃ sehe gambhīrasāgaraḥ //
BhāMañj, 1, 985.2 vinaṣṭaśāpaṃ vidadhe saṃtyaktaṃ tena rakṣasā //
BhāMañj, 1, 1037.2 kṛṣṇāṃ ca tatpaṇaprāpyāṃ dṛṣṭvā yuktaṃ vidhīyatām //
BhāMañj, 1, 1077.2 brāhmaṇānāṃ na vihito rājayogyaḥ svayaṃvaraḥ //
BhāMañj, 1, 1094.2 sarveṣāmeva naḥ kṛṣṇetyūcurvihitasaṃvidaḥ //
BhāMañj, 1, 1164.1 matimadbhiḥ prayatnena yathāvadvihitā api /
BhāMañj, 1, 1204.2 āśībhirvidadhe dhanyāṃ draupadīṃ nantumāgatām //
BhāMañj, 1, 1230.1 tato vidhāya dalaśaḥ sāyakairdasyumaṇḍalam /
BhāMañj, 1, 1265.1 kaściduddhṛtya vo vīraḥ śāpaśāntiṃ vidhāsyati /
BhāMañj, 1, 1326.1 sa copasṛtya śanakaiḥ svastivādaṃ vidhāya ca /
BhāMañj, 5, 15.2 yāti paścādvidhāyāśu tamaḥ kaśmalakajjalaiḥ //
BhāMañj, 5, 26.2 yācñāvihitasāmnā śrīśchinnahastasya kaṅkaṇaḥ //
BhāMañj, 5, 80.2 tāmeva vidadhe tūrṇaṃ nahuṣeṇaitya saṃvidam //
BhāMañj, 5, 174.1 vidhātṛvihitaṃ nāma ko 'tivartitumīśvaraḥ /
BhāMañj, 5, 205.2 kṛṣṇākopapratikṛtaṃ dhṛṣṭadyumno vidhāsyati //
BhāMañj, 5, 327.2 vyadhātpādanakhadyotaiḥ punaḥ svargāpagāmiva //
BhāMañj, 5, 333.1 śoṇairnayanakoṇāṃśunivahairvidadhe muhuḥ /
BhāMañj, 5, 392.3 paśyatveṣa surādhīśaṃ so 'sya śreyo vidhāsyati //
BhāMañj, 5, 490.1 asminvidhātṛvihite kṣatrakṣetrakṣaye yudhi /
BhāMañj, 5, 537.2 ityuktvā vidadhe dhīmānkṛṣṇasyānumate nṛpaḥ //
BhāMañj, 5, 608.2 anuśāsya vidhāsyāmi dakṣiṇaṃ tvatsamīhite //
BhāMañj, 5, 670.2 agresaraṃ tripathagātanayaṃ vidhāya yuddhāṅgaṇaṃ viviśurāśu vimuktadhāma //
BhāMañj, 6, 11.2 vidhāya divyanayanaṃ punaḥ kṣitipamabhyadhāt //
BhāMañj, 6, 28.2 vidadhe pāṇḍuputrāṇāṃ yathā vijayasaṃśayam //
BhāMañj, 6, 82.2 ayatnāttvāṃ vidhāsyanti svātmanyakhiladarśinam //
BhāMañj, 6, 88.1 tadeva vihitaṃ kiṃcitpuṃsāṃ sukṛtaduṣkṛtam /
BhāMañj, 6, 113.1 bhrūmadhye vihitaprāṇā brahmarandhravibhedinaḥ /
BhāMañj, 6, 144.1 pārtheneti hariḥ pṛṣṭo vihitānugraho 'vadat /
BhāMañj, 6, 221.1 athodite sahasrāṃśau vihite pāṇḍunandanaiḥ /
BhāMañj, 6, 235.2 vidhāya virathaṃ bhīmaṃ śaineyāśvānapothayat //
BhāMañj, 6, 286.2 māhendramastraṃ vidadhe sarvalokakṣayakṣamam //
BhāMañj, 6, 297.1 chinnavarmadhvajarathānsa vidhāya mahārathān /
BhāMañj, 6, 316.1 avahāraṃ susainyānāṃ vidadhe dhīmatāṃ varaḥ /
BhāMañj, 6, 341.2 vimohaṃ vidadhe teṣāṃ mohanāstreṇa pārṣataḥ //
BhāMañj, 6, 348.1 anyedyurmaṇḍalavyūhe bhīṣmeṇa vihite svayam /
BhāMañj, 6, 359.1 mādrīsutau tataḥ śalyaṃ vidhāya virathaṃ śaraiḥ /
BhāMañj, 6, 360.2 vigāhya kauravānīkaṃ vidadhe vimukhaṃ śaraiḥ //
BhāMañj, 6, 367.2 droṇasya ca samudbhrāntapatākaṃ vidadhe ratham //
BhāMañj, 6, 388.2 śirobhirbhūmipālānāṃ durgamāṃ vasudhāṃ vyadhāt //
BhāMañj, 6, 391.2 vidadhe mattavetālanandane dinasaṃkṣaye //
BhāMañj, 6, 407.2 vihite sarvatobhadre vyūhe vyūhāgravartinā //
BhāMañj, 6, 412.1 draupadeyaiḥ puraḥ prāptaiḥ sa vidhāya raṇaṃ kṣaṇam /
BhāMañj, 6, 413.1 śaranirdāritenātha vihitāṃ tena rakṣasā /
BhāMañj, 6, 415.2 vāyavyāstreṇa vidadhe jagatāṃ kṣobhavibhramam //
BhāMañj, 6, 423.2 raṇalakṣmyāḥ sa vidadhe kelipadmākarāniva //
BhāMañj, 6, 458.1 ākrīḍamiva kālasya vidhāya kadanaṃ raṇe /
BhāMañj, 6, 486.2 dhāraṇaṃ lambamānasya śiraso me vidhīyatām //
BhāMañj, 6, 490.2 samānīteṣu bhūpālairvyadhānmeghāstramarjunaḥ //
BhāMañj, 7, 15.2 viśrāvya nijasenāsu tūryanādotsavaṃ vyadhāt //
BhāMañj, 7, 22.2 śalyaṃ ca virathaṃ vīro vidadhe balināṃ varam //
BhāMañj, 7, 29.2 praviśya bāṇairvidadhe viprakīrṇāṃ sahasradhā //
BhāMañj, 7, 34.2 vidadhe raktataṭinīmāvartahṛtakuñjarām //
BhāMañj, 7, 54.2 vidhūya tacchiraḥpuñjairadṛśyāṃ vidadhe mahīm //
BhāMañj, 7, 55.2 trigartakadanaṃ pārtho ghoramāyodhanaṃ vyadhāt //
BhāMañj, 7, 66.2 vidadhe rudhirāvartaiḥ kṛtāntodyānavāhinīm //
BhāMañj, 7, 72.2 divyayantreṇa vihitau babhaturdharmajanmanaḥ //
BhāMañj, 7, 86.2 gajavājirathān piṃṣan vasākardaminīṃ vyadhāt //
BhāMañj, 7, 106.2 āpucchagāminā pārtho nārācenākulaṃ vyadhāt //
BhāMañj, 7, 159.2 tānbāṇavarṣiṇo vīrānvidhāya vimukhāñśaraiḥ //
BhāMañj, 7, 179.1 gāndharvāstreṇa sahasā vidadhe kīrtiśeṣatām /
BhāMañj, 7, 190.1 vidhāya virathaṃ śalyaṃ śarajālairamohayat /
BhāMañj, 7, 191.1 sūryabhāsaṃ ca hatvaitāngāndhārāṇāṃ kṣayaṃ vyadhāt /
BhāMañj, 7, 196.2 vidhīyatāmatra nītirdurjayo 'yamupekṣitaḥ //
BhāMañj, 7, 227.1 kaccinna droṇavihitaṃ cakravyūhaṃ mamātmajaḥ /
BhāMañj, 7, 240.1 ācaranti niṣiddhaṃ ye vihitaṃ ca tyajanti ye /
BhāMañj, 7, 269.1 tato vyūhaṃ vyadhāddroṇaḥ pṛthucakrapariṣkṛtam /
BhāMañj, 7, 289.1 vidhāya vimukhaṃ bhojaṃ prayāntaṃ savyasācinam /
BhāMañj, 7, 290.2 rathaṃ hatvāsya vidadhe pārthaḥ sarvāyudhakṣayam //
BhāMañj, 7, 303.2 śarairnipātya vidadhe ghorāṃ raktataraṅgiṇīm //
BhāMañj, 7, 345.1 ityuktvāstraṃ mahaddivyaṃ kavacocchittaye vyadhāt /
BhāMañj, 7, 352.2 bālātapāruṇānīva vapūṃṣi rudhirairvyadhāt //
BhāMañj, 7, 361.2 vidhāya chinnamūrdhānaṃ kabandhaṃ vidadhe kṣaṇam //
BhāMañj, 7, 361.2 vidhāya chinnamūrdhānaṃ kabandhaṃ vidadhe kṣaṇam //
BhāMañj, 7, 367.2 ākṛṣyālambusaṃ vegānniṣpiṣya vidadhe vyasum //
BhāMañj, 7, 521.1 ityuktvā vāmahastena śaraśayyāṃ vidhāya saḥ /
BhāMañj, 7, 537.1 tānvidhāya śaraistūrṇaṃ dhvastavarmarathadhvajān /
BhāMañj, 7, 548.2 droṇaṃ kṛpaṃ ca vidadhe śarairjiṣṇuḥ parāṅmukham //
BhāMañj, 7, 550.2 punaḥ pratijñāṃ karṇasya vṛṣasenavadhe vyadhāt //
BhāMañj, 7, 570.1 vidhāya vimukhaṃ karṇaṃ bhīmo duryodhanānujam /
BhāMañj, 7, 654.2 sā bhasmasānmahāghoṣā rathamādhirathervyadhāt //
BhāMañj, 7, 721.2 tasmādyuktimupāśritya jaye nītirvidhīyatām //
BhāMañj, 7, 741.1 śrutvā sa vaiśasaṃ ghoraṃ chadmanā vihitaṃ gurau /
BhāMañj, 7, 796.1 tato 'vahāre sainyānāṃ vihite kurupāṇḍavaiḥ /
BhāMañj, 7, 804.1 ityāgrahāt paramam āgrahamindrasūnoḥ prītyā vidhāya munimaulimaṇau prayāte /
BhāMañj, 8, 5.1 vidhāya makaravyūhaṃ sthito vairikuleṣu saḥ /
BhāMañj, 8, 38.1 arjunādadhikaḥ kṛṣṇaḥ sārathirvihitaḥ paraiḥ /
BhāMañj, 8, 61.1 vidhatte locanapathaṃ mama yastūrṇamarjunam /
BhāMañj, 8, 108.2 vidadhe vipulairbāṇairbhīmaḥ pretapurāśrayān //
BhāMañj, 8, 114.2 karṇaḥ pāṇḍavasainyeṣu kālalīlāyitaṃ vyadhāt //
BhāMañj, 8, 117.2 anyāṃśca bhūmipānhatvā pāñcālakadanaṃ vyadhāt //
BhāMañj, 8, 139.2 trayodaśa samāste te saṃkalpā vihitāstvayi //
BhāMañj, 8, 201.2 kṣaṇādabhinavāṃ maurvīṃ vidadhe ca dhanaṃjayaḥ //
BhāMañj, 8, 209.2 brahmāstraṃ karṇavihitaṃ brāhmeṇa vijayo 'vadhīt //
BhāMañj, 9, 27.2 muhūrtādvidadhe śalyastānadṛśyānpatatribhiḥ //
BhāMañj, 9, 33.2 chittvāyudhāni sarvāṇi tilaśo vidadhe ratham //
BhāMañj, 9, 46.2 hatvā śeṣānaho madrānamadrāṃ pṛthivīṃ vyadhāt //
BhāMañj, 9, 58.2 hatvā saṃśaptakānīkaṃ niḥśeṣaṃ viśikhairvyadhāt //
BhāMañj, 10, 65.2 vidadhe saṃbhramāvṛttahemābharaṇavibhramam //
BhāMañj, 10, 78.2 ūrubhaṅgamato bhīmo vidadhātvasya māyayā //
BhāMañj, 10, 79.2 eṣa lokabhayaṃ bhīme vidhāya gadayā śramam //
BhāMañj, 10, 108.2 niḥśeṣaśatrunidhane pratijñāṃ niḥśvasanvyadhāt //
BhāMañj, 11, 52.2 kālarātryāḥ sa vidadhe vinodaṃ kandukairiva //
BhāMañj, 11, 55.2 droṇaputro 'pi khaḍgena kruddhastaṃ vidadhe dvidhā //
BhāMañj, 11, 65.1 aṅge vidhāya dayitāṃ sa gadāṃ sadaiva bhuktāṃ ciraṃ vasumatīmavagūhya dorbhyām /
BhāMañj, 11, 101.1 ityādi saṃjayamukhā nṛpamugramohabhagnaṃ svayaṃ vihitadurnayadṛṣṭapāram /
BhāMañj, 12, 57.2 rādheyasyaiṣa vidadhe yudhi tejovadhaṃ yayā //
BhāMañj, 12, 90.1 sa yathāvidhi bandhūnāṃ vidhāya svocitāṃ kriyām /
BhāMañj, 13, 15.2 vipraveṣaṃ vidhāyāśu jāmadagnyāśramaṃ yayau //
BhāMañj, 13, 113.2 śakto hyāyuṣi maryādāṃ yaḥ kālavihitāṃ bhavet //
BhāMañj, 13, 186.2 vihitāvihitodīrṇaḥ sūkṣmo 'yaṃ dharmasaṃkaraḥ //
BhāMañj, 13, 186.2 vihitāvihitodīrṇaḥ sūkṣmo 'yaṃ dharmasaṃkaraḥ //
BhāMañj, 13, 206.1 tato vidhāya bandhūnāṃ rājā śrāddhaṃ yathāvidhi /
BhāMañj, 13, 214.2 vimalaṃ dhyānamālambya vismayaṃ vidadhāsi naḥ //
BhāMañj, 13, 291.1 teneyaṃ vihitā rājñāṃ sthitaye daṇḍadhāratā /
BhāMañj, 13, 293.2 cāturāśramyavihitā siddhirvighnairna hanyate //
BhāMañj, 13, 489.2 yathā vananivṛtteṣu sā māsmāsu vidhāsyati //
BhāMañj, 13, 538.1 śrutvaitanmadhuraṃ hṛṣṭo mārjāraḥ suhṛdaṃ vyadhāt /
BhāMañj, 13, 557.2 svaputraṃ rājaputraṃ ca bālye 'pi balinau vyadhāt //
BhāMañj, 13, 564.2 sa vismṛtātmā sahasā yāti kālavidheyatām //
BhāMañj, 13, 606.2 yuṣmābhireva vihito bhakṣyābhakṣyeṣu nirṇayaḥ //
BhāMañj, 13, 612.2 śvamāṃse vihitā buddhistasmāttrāyeta jīvitam //
BhāMañj, 13, 619.2 pūjāṃ vidhatsva śītārtaḥ śaraṇaṃ hyeṣa vāñchati //
BhāMañj, 13, 624.2 viraktaḥ kānanaṃ prāyād vihitānaśanavrataḥ //
BhāMañj, 13, 755.2 asaṃprāpteṣvanudvegaṃ vidhatte niścalasthitiḥ //
BhāMañj, 13, 761.2 śocandaridramātmānaṃ niścayaṃ nidhane vyadhāt //
BhāMañj, 13, 774.1 iti buddhyā surapatirvītaśokaṃ vidhāya tam /
BhāMañj, 13, 829.1 hatvā madhumukhāndaityānvidadhe śāśvatīṃ sthitim /
BhāMañj, 13, 902.2 śrūyante vihitāste te kiṃ vṛthā śakra mādyasi //
BhāMañj, 13, 916.1 aśaucocchiṣṭasūdaiśca vihitaṃ bhakṣayanti te /
BhāMañj, 13, 1081.2 sarvatra vihitā nāma muktirnirlepacetasām //
BhāMañj, 13, 1180.2 dvidhā vyadhādalagnāṅgastato devāḥ svayaṃ yayuḥ //
BhāMañj, 13, 1190.2 sametyāśvāsya vidadhe vītaśokaṃ śivaḥ svayam //
BhāMañj, 13, 1216.1 āmantrya pannagaṃ vipro vidhāya cyavanaṃ gurum /
BhāMañj, 13, 1307.1 brahmarṣiśca bhavānmahyamupadeśaṃ vyadhātsakṛt /
BhāMañj, 13, 1321.2 nivedya nijavṛttāntaṃ rājye putraśataṃ vyadhāt //
BhāMañj, 13, 1327.2 bhedena rājaputrāṇāṃ vidadhe kalahodayam //
BhāMañj, 13, 1417.2 vihitācārahīnānāṃ nirayo nilayo 'kṣayaḥ //
BhāMañj, 13, 1446.2 yāte bhṛgurvītahavyaṃ satyavāgbrāhmaṇaṃ vyadhāt //
BhāMañj, 13, 1467.2 tataḥ surārthito dhātā kṛtyāsargādvyadhātstriyaḥ //
BhāMañj, 13, 1520.2 muninā vihitairmohaṃ dampatī tau na jagmatuḥ //
BhāMañj, 13, 1578.2 varṣāsu vihitaṃ śrāddhaṃ pāyase na sasarpiṣā //
BhāMañj, 13, 1604.2 tadā kruddhāstu daṇḍena vidadhustāṃ ca bhasmasāt //
BhāMañj, 14, 27.2 taduktaṃ vidadhe sarvaṃ gatvā vārāṇasīṃ svayam //
BhāMañj, 14, 107.1 saṃnidhiṃ te vidhāsyāmi sarvataḥ smaraṇānmune /
BhāMañj, 14, 179.2 kriyāmahīnāṃ vidadhe svayaṃ satyavatīsutaḥ //
BhāMañj, 15, 11.2 vidhāyāśrutavatsarvamabhūtsaṃnyāsalālasaḥ //
BhāMañj, 15, 62.2 vanaṃ prajvalitaṃ dṛṣṭvā samādhiṃ vidadhe param //
BhāMañj, 17, 5.2 śrāddhaṃ vidhāya bandhubhyaḥ puṇyāmiṣṭiṃ ca naiṣṭhikīm //
BhāMañj, 19, 24.2 ahaṃ vṛttiṃ vidhāsyāmi prajānāṃ tvatsutā satī //
Commentary on Amaraughaśāsana
AmarŚās (Komm.) zu AmarŚās, 7.1, 1.0 protkṣiptaṃ vṛṣaṇasya golakayugaṃ madhye dhvajaṃ proddhvajaṃ nityordhve bata śaṅkhasāraṇavidhau vaktraṃ vidheyaṃ nijam //
AmarŚās (Komm.) zu AmarŚās, 10.1, 4.0 śrīmanmadhyapathāntato vidadhatī kampādi kopānvitā tasyaivāśrayayāyino 'pi śaśino dattā sudhā saṃmatā //
Dhanvantarinighaṇṭu
DhanvNigh, 6, 3.1 vīryaṃ vidhatte harate ca rogān karoti saukhyaṃ prabalendriyatvam /
DhanvNigh, 6, 12.1 hantyāyur uccaiḥ kurute'titāpaṃ mūrcchāṃ vidhatte harate ca śukram /
DhanvNigh, 6, 36.2 dehasya nāśaṃ vidadhāti nūnaṃ kuṣṭhādidoṣāñjanayennarāṇām //
DhanvNigh, 6, 49.1 rujāṃ samūhaṃ harate narāṇāṃ balaṃ surūpaṃ vidadhāti yuktyā /
DhanvNigh, 6, 51.1 pīḍāṃ vidhatte vividhāṃ narāṇāṃ kuṣṭhaṃ kṣayaṃ pāṇḍugadaṃ ca duṣṭam /
Garuḍapurāṇa
GarPur, 1, 4, 37.2 prājāpatyaṃ gṛhasthānāṃ yathāvihitakāriṇām //
GarPur, 1, 11, 13.2 netraṃ netre vidhātavyam astraṃ ca karayordvayoḥ //
GarPur, 1, 41, 2.2 na tithirna ca nakṣatraṃ nopavāso vidhīyate //
GarPur, 1, 47, 3.2 garbhavistāravistīrṇaḥ śukāṅghriśca vidhīyate //
GarPur, 1, 47, 8.2 śikharārdhasya cairdhena vidheyāstu pradakṣiṇāḥ //
GarPur, 1, 47, 33.1 yatra tatra vidhātavyaṃ saṃsthānaṃ maṇḍapasya tu /
GarPur, 1, 48, 46.1 yāḥ phalinīti mantreṇa phalasnānaṃ vidhīyate /
GarPur, 1, 48, 54.1 svaśāstravihitaiḥ prāptair yuvaṃvastreti vastrakam /
GarPur, 1, 48, 56.2 svaśāstravihito mantro nyāsastasmiṃstathoditaḥ //
GarPur, 1, 48, 59.2 svaśāstravihitairmantrair vedoktairvātha vā guruḥ //
GarPur, 1, 48, 68.1 sādhāraṇena mantreṇa svasūtravihitena vā /
GarPur, 1, 48, 75.1 svaśāstravihitairmantraiḥ praṇavenātha homayet /
GarPur, 1, 48, 85.1 svaśāstravihitairvāpi gāyattryā vātha te dvijāḥ /
GarPur, 1, 50, 8.1 aśaktāvaśiraskaṃ tu snānamasya vidhīyate /
GarPur, 1, 68, 26.1 na ca mārgavibhāgamātravṛttyā viduṣā vajraparigraho vidheyaḥ /
GarPur, 1, 68, 40.2 svamūlyācchataśo bhāgo vajrasya na vidhīyate //
GarPur, 1, 69, 13.1 rakṣāvidhānaṃ sumahadvidhāya harmyopariṣṭhaṃ kriyate yadā tat /
GarPur, 1, 71, 15.1 yacca manasaḥ prasādaṃ vidadhāti nirīkṣyamatimātram /
GarPur, 1, 76, 3.1 hemādipratibaddhāḥ śuddhamapi śraddhayā vidhatte yaḥ /
GarPur, 1, 78, 2.2 nānāprakāravihitaṃ rudhirākṣaratnamuddhṛtya tasya khalu sarvasamānameva //
GarPur, 1, 81, 25.2 teṣāṃ vidhīyate tīrthagamanaṃ tatphalaṃ ca yat //
GarPur, 1, 83, 67.2 sthānaṃ dehaparityāge gayāyāṃ tu vidhīyate //
GarPur, 1, 84, 1.3 vidhāya kārpaṭīviṣaṃ grāmasyāpi pradakṣiṇam //
GarPur, 1, 88, 21.1 vihitākaraṇānartho na sadbhiḥ kriyate tu yaḥ /
GarPur, 1, 88, 22.2 vihitākaraṇodbhūtaiḥ pāpaistvamapi dahyase //
GarPur, 1, 105, 1.1 vihitasyānanuṣṭhānānninditasya ca sevanāt /
GarPur, 1, 106, 20.2 āpadyapi ca kaṣṭāyāṃ sadyaḥ śaucaṃ vidhīyate //
GarPur, 1, 107, 21.2 pūrvasaṃkalpitādanyavarjanaṃ ca vidhīyate //
GarPur, 1, 107, 30.1 pañcasvāpatsu nārīṇāṃ patiranyo vidhīyate /
GarPur, 1, 108, 16.1 sa bhṛtyo yo vidheyastu tadbījaṃ yatprarohati /
GarPur, 1, 112, 4.2 rūpavānsuprasannaśca kośādhyakṣo vidhīyate //
GarPur, 1, 112, 5.2 balābalaparijñātā senādhyakṣo vidhīyate //
GarPur, 1, 112, 8.2 krūro yathoktavādī ca eṣa dūto vidhīyate //
GarPur, 1, 112, 9.2 śauryavīryaguṇopeto dharmādhyakṣo vidhīyate //
GarPur, 1, 112, 11.2 āyuḥśīlaguṇopeto vaidya eva vidhīyate //
GarPur, 1, 113, 19.1 ātmanā vihitaṃ duḥkhamātmanā vihitaṃ sukham /
GarPur, 1, 113, 19.1 ātmanā vihitaṃ duḥkhamātmanā vihitaṃ sukham /
GarPur, 1, 113, 29.2 svāmivatprākkṛtaṃ karma vidadhāti tadanyathā //
GarPur, 1, 114, 69.2 niṣkṛtirvihitā sadbhiḥ kṛtaghne nāsti niṣkṛtiḥ //
GarPur, 1, 115, 40.1 vācā vihitasārthena loko na ca sukhāyate /
GarPur, 1, 147, 21.2 tvaci koṣṭhe ca vā dāhaṃ vidadhāti puro 'nu vā //
GarPur, 1, 149, 3.1 śuṣkakarṇāsyakaṇṭhatvaṃ tatrādhovihito 'nilaḥ /
GarPur, 1, 161, 16.1 vāyuścātra sarukśabdaṃ vidhatte sarvathā gatim /
GarPur, 1, 168, 43.2 vidheyaṃ svedanaṃ tatra pānīyaṃ lavaṇodakam //
Gītagovinda
GītGov, 1, 5.1 pralayapayodhijale dhṛtavān asi vedam vihitavahitracaritram akhedam /
GītGov, 1, 31.1 vasante vāsantīkusumasukumāraiḥ avayavaiḥ bhramantīm kāntāre bahuvihitakṛṣṇānusaraṇām /
GītGov, 2, 3.1 rāse harim iha vihitavilāsam smarati manaḥ mama kṛtaparihāsam //
GītGov, 2, 5.1 rāse harim iha vihitavilāsam smarati manaḥ mama kṛtaparihāsam //
GītGov, 2, 7.1 rāse harim iha vihitavilāsam smarati manaḥ mama kṛtaparihāsam //
GītGov, 2, 9.1 rāse harim iha vihitavilāsam smarati manaḥ mama kṛtaparihāsam //
GītGov, 2, 11.1 rāse harim iha vihitavilāsam smarati manaḥ mama kṛtaparihāsam //
GītGov, 2, 13.1 rāse harim iha vihitavilāsam smarati manaḥ mama kṛtaparihāsam //
GītGov, 2, 15.1 rāse harim iha vihitavilāsam smarati manaḥ mama kṛtaparihāsam //
GītGov, 2, 17.1 rāse harim iha vihitavilāsam smarati manaḥ mama kṛtaparihāsam //
GītGov, 3, 13.1 dṛśyase purataḥ gatāgatam eva me vidadhāsi /
GītGov, 4, 27.2 kalayati vihitahutāśavikalpam //
GītGov, 4, 31.2 virahavihitamaraṇā iva nikāmam //
GītGov, 6, 6.1 vihitaviśadabisakisalayavalayā /
GītGov, 6, 18.2 tava kitava vidhāya amandakandarpacintām rasajaladhinimagnā dhyānalagnā mṛgākṣī //
GītGov, 7, 2.1 prasarati śaśadharabimbe vihitavilambe ca mādhave vidhurā /
GītGov, 7, 71.2 kṣaṇam jagatprāṇa vidhāya mādhavaṃ puraḥ mama prāṇaharaḥ bhaviṣyasi //
GītGov, 7, 73.1 bādhām vidhehi malayānila pañcabāṇa prāṇān gṛhāṇa na gṛham punaḥ āśrayiṣye /
GītGov, 10, 18.2 viśati vitanoḥ anyaḥ dhanyaḥ na kaḥ api mamāntaram stanabharaparīrambhārambhe vidhehi vidheyatām //
GītGov, 10, 18.2 viśati vitanoḥ anyaḥ dhanyaḥ na kaḥ api mamāntaram stanabharaparīrambhārambhe vidhehi vidheyatām //
GītGov, 10, 19.1 mugdhe vidhehi mayi nirdayadantadaṃśadoḥvallibandhanibiḍastanapīḍanāni /
GītGov, 11, 4.2 mukharitamaṇimañjīram upaihi vidhehi marālavikāram //
GītGov, 11, 36.1 vihitapadmāvatīsukhasamāje /
GītGov, 12, 28.2 vihitakalaṅkakalam kamalānana viśramitaśramaśīkare //
Gṛhastharatnākara
GṛRĀ, Āsuralakṣaṇa, 16.2 krītā dravyeṇa yā nārī na sā patnī vidhīyate /
GṛRĀ, Āsuralakṣaṇa, 29.2 gamanāgamane caiva sarvaṃ śulko vidhīyate //
Hitopadeśa
Hitop, 1, 6.6 kiṃtu asmin ātmasaṃdehe pravṛttir na vidheyā /
Hitop, 1, 61.3 tasya pūjā vidhātavyā sarvasyābhyāgato guruḥ //
Hitop, 1, 89.3 śatruṇā saṃdhir na vidheyam /
Hitop, 1, 103.2 ity uktvā hiraṇyako maitryaṃ vidhāya bhojanaviśeṣair vāyasaṃ saṃtoṣya vivaraṃ praviṣṭaḥ /
Hitop, 1, 112.4 tato mantharo dūrād eva laghupatanakam avalokya utthāya yathocitam ātithyaṃ vidhāya mūṣikasyāpy atithisatkāraṃ cakāra /
Hitop, 1, 112.7 tasya pūjā vidhātavyā sarvatrābhyāgato guruḥ //
Hitop, 1, 115.1 vāyaso 'vadatsakhe manthara saviśeṣapūjām asami vidhehi yato 'yaṃ puṇyakarmaṇāṃ dhurīṇaḥ kāruṇyaratnākaro hiraṇyakanāmā mūṣikarājaḥ /
Hitop, 1, 172.3 mayūrāś citritā yena sa te vṛttiṃ vidhāsyati //
Hitop, 1, 192.5 sakhe śṛgāla kim adhunā vidheyam mahāpaṅke patito 'haṃ mriye /
Hitop, 2, 15.3 tasmād vismayam utsṛjya sādhye siddhir vidhīyatām //
Hitop, 2, 85.14 na jāne kruddhaḥ svāmī kiṃ vidhāsyati /
Hitop, 2, 85.16 pṛthak śayyā ca nārīṇām aśastravihito vadhaḥ //
Hitop, 3, 17.11 naivaṃ vārāntaraṃ vidhāsyate /
Hitop, 3, 18.2 arthasyotpādakaṃ caiva vidadhyān mantriṇaṃ nṛpaḥ //
Hitop, 3, 60.16 svasamīpāt paribhūtās tad yathāyaṃ naśyati tathā vidheyam /
Hitop, 3, 77.1 śaileṣu durgamārgeṣu vidheyaṃ nṛparakṣaṇam /
Hitop, 3, 109.2 malayādhityakāyāṃ cec citravarṇas tad adhunā kiṃ vidheyam mantrī vadati deva āgatapraṇidhimukhān mayā śrutaṃ yat mahāmantriṇo gṛdhrasyopadeśe citravarṇenānādaraḥ kṛtaḥ tato 'sau mūḍho jetuṃ śakyaḥ /
Hitop, 4, 11.8 kūrma āha yathāhaṃ bhavadbhyāṃ sahākāśavartmanā yāmi tathā vidhīyatām /
Hitop, 4, 13.1 atha praṇidhir uvāca ito durgadāhaṃ vidhāya yadā yato meghavarṇas tadā citravarṇena prasāditenoktam ayaṃ meghavarṇo 'tra karpūradvīparājye'bhiṣicyatām /
Hitop, 4, 96.3 duḥkhārtasya pratīkāre sukhasaṃjñā vidhīyate //
Hitop, 4, 105.2 sahasā vidadhīta na kriyām avivekaḥ paramāpadāṃ padam /
Hitop, 4, 141.1 ataḥ satyābhidhānadivyapuraḥsaram anayor bhūpālayoḥ kāñcanābhidhānaḥ sandhir vidhīyatām /
Hitop, 4, 143.2 urvīm uddāmasasyāṃ janayatu visṛjan vāsavo vṛṣṭim iṣṭām iṣṭais traiviṣṭapānāṃ vidadhatu vidhivat prīṇanaṃ vipramukhyāḥ /
Kathāsaritsāgara
KSS, 1, 1, 11.1 aucityānvayarakṣā ca yathāśakti vidhīyate /
KSS, 1, 1, 45.1 tacchrutvā pratipede 'sya vihitānunayo haraḥ /
KSS, 1, 2, 22.2 itīha dhanadenāsya śāpānto vihitastadā //
KSS, 1, 2, 50.2 upāgatau svas tatpatnīṃ vihitātithyasatkriyām //
KSS, 1, 4, 26.2 haste hiraṇyaguptasya vidhāya vaṇijo nijam //
KSS, 1, 4, 39.2 saṃketakaṃ triyāmāyāṃ tṛtīye prahare vyadhāt //
KSS, 1, 4, 48.1 talliptāścelakhaṇḍāśca catvāro vihitāstayā /
KSS, 1, 4, 103.1 praviśya svastikāraṃ ca vidhāya gurudakṣiṇām /
KSS, 1, 5, 82.2 mā bhaiṣīrmama mittraṃ tvamityuktvā nirbhayaṃ vyadhāt //
KSS, 1, 6, 68.1 vihitasvastikāraṃ māmupaviṣṭamathāsane /
KSS, 1, 6, 75.1 sa divyamidamudyānaṃ sadevabhavanaṃ vyadhāt /
KSS, 1, 6, 100.1 putrajanmāvadhiṃ tasyāḥ śāpāntaṃ munayo vyadhuḥ /
KSS, 1, 6, 167.1 yo 'gre cāramukhena ṣaṇmukhavaraprāptiṃ samākarṇayat saṃtuṣyātmasamaṃ śriyā narapatistaṃ siṃhaguptaṃ vyadhāt /
KSS, 1, 8, 18.2 viviktaramyabhūbhāgamagnikuṇḍaṃ vyadhātpuraḥ //
KSS, 1, 8, 38.2 tadvidhāya nagare nirantarāṃ khyātimatra bhuvanatraye gatā //
KSS, 2, 2, 70.2 bruvantīṃ dayayā so 'tha sahaprasthāyinīṃ vyadhāt //
KSS, 2, 2, 146.2 gāndharvavidhinā guptaṃ bhāryāṃ vyadhita sundarīm //
KSS, 2, 3, 54.2 ācchidya rājñāṃ gehebhyaḥ parivāraṃ vyadhān mama //
KSS, 2, 4, 59.2 adarśanaṃ yuktibalād vyadhād yaugandharāyaṇaḥ //
KSS, 2, 4, 158.2 iti rūpaṇikā prātas tasthau maunaṃ vidhāya sā //
KSS, 2, 4, 190.2 prakaṭaḥ so 'stu tasyeha paṭṭabandho vidhīyate //
KSS, 2, 5, 5.1 evaṃ hyasya pratīkāro dṛptasya vihito bhavet /
KSS, 2, 5, 12.1 vatsarājo 'pi tatsarvaṃ kartavyaṃ hṛdaye vyadhāt /
KSS, 2, 5, 78.1 sāpi devasmitā tadvattena sārdhaṃ vyadhādvratam /
KSS, 2, 5, 196.2 tallajjāsadanaṃ vidhāya vidadhe vatseśvare bhartari prākprauḍhapraṇayāvabaddhamapi tadbhaktyekatānaṃ manaḥ //
KSS, 2, 5, 196.2 tallajjāsadanaṃ vidhāya vidadhe vatseśvare bhartari prākprauḍhapraṇayāvabaddhamapi tadbhaktyekatānaṃ manaḥ //
KSS, 2, 6, 6.2 sa cāsyāḥ svasurudvāhaṃ yathāvidhi vidhāsyati //
KSS, 3, 1, 13.2 kiṃ mayā vihitaḥ śatroḥ praṇāma iti cintayan //
KSS, 3, 1, 98.2 mithyā rājā mṛta iti pravādaṃ sarvato vyadhuḥ //
KSS, 3, 1, 105.2 saṃmantrya ca samaṃ tena samyaksarvaṃ vidhīyatām //
KSS, 3, 1, 112.1 sarvam etat suvihitaṃ devīṃ dagdhām avetya tu /
KSS, 3, 1, 118.2 gopālako rumaṇvāṃśca tato mantramiti vyadhuḥ //
KSS, 3, 2, 69.2 vasantakoktirityasyāḥ sakhīva vidadhe dhṛtim //
KSS, 3, 3, 171.2 vidhāsyannudyogaṃ tvaritamatha saṃmantrya sacivaiḥ sa cakre kauśāmbīṃ prati gamanabuddhiṃ narapatiḥ //
KSS, 3, 4, 29.2 putrasya caraṇocchedo vihitaḥ kāraṇaṃ vinā //
KSS, 3, 4, 63.2 gaṅgopakaṇṭhe vāsaśca vihito hastināpure //
KSS, 3, 4, 127.2 tanmaṭhāśrayibhirvipraiḥ samaṃ sādhāraṇānvyadhāt //
KSS, 3, 4, 190.1 tataśca nṛpaterbhaktiḥ kā mayā vihitā bhavet /
KSS, 3, 4, 245.2 so 'yaṃ vidūṣakaḥ prāpta iti kolāhalaṃ vyadhuḥ //
KSS, 3, 5, 12.1 utsavavyagrapaure ca vihite vratapāraṇe /
KSS, 3, 5, 82.1 vidadhe viṣakanyāś ca sainye paṇyavilāsinīḥ /
KSS, 3, 6, 123.2 avasthā vihitā svāmin balātkārābhilāṣiṇā //
KSS, 3, 6, 228.2 saṃbhāvya bhāvi bahudhānyaphalaṃ jano 'pi tasyāṃ puri pratigṛhaṃ vihitotsavo 'bhūt //
KSS, 4, 1, 3.1 vidhāya sarumaṇvatke bhāraṃ yaugandharāyaṇe /
KSS, 4, 1, 55.2 vidhātum icchan nṛpatir matimān ityacintayat //
KSS, 4, 1, 142.2 sarāṣṭraś cāpi vidadhe śaṃkarārādhanavratam //
KSS, 4, 1, 146.1 utthāya coṣasi tataḥ prakṛtīr vidhāya tatsvapnakīrtanasudhārasatarpitās tāḥ /
KSS, 4, 1, 146.2 devī ca sā narapatiś ca sabandhubhṛtyau baddhotsavau vidadhatur vratapāraṇāni //
KSS, 4, 2, 23.2 jīmūtavāhanaṃ taṃ ca nāmnā sa vidadhe pitā //
KSS, 4, 2, 132.2 praśaṃsañśabarādhīśasauhārdaṃ cotsavaṃ vyadhāt //
KSS, 5, 1, 4.2 naravāhanadattasya vidhātavyā kadācana //
KSS, 5, 1, 84.1 ekadā dvau ca tāvevaṃ mantraṃ vidadhatur mithaḥ /
KSS, 5, 2, 62.2 prātaḥ kaṃcid upāyaṃ te vidhāsyāmīṣṭasiddhaye //
KSS, 5, 2, 240.2 dadarśa rākṣasīṃ śvaśrūṃ vihitasvāgatādarām //
KSS, 5, 3, 156.2 svapnalabdhāmbikādeśair bhrātṛbhir vihitepsitām //
KSS, 5, 3, 205.2 vidhāya rajanau pūjāṃ paramānnaṃ nivedya ca //
KSS, 5, 3, 214.1 raṇitābharaṇairaṅgair vihitasvāgatairiva /
KSS, 5, 3, 281.2 api ca kṛtinam enaṃ śaktivegaṃ svanāmnā vyadhita samucitena sveṣu vidyādhareṣu //
KSS, 5, 3, 282.2 yuṣmāsu yo 'tra naravāhanadattanāmā bhāvī vibhuḥ sa tava tasya natiṃ vidadhyāḥ //
KSS, 6, 1, 154.1 tatra protkhātakhaḍgeṣu vṛddhavyāghreṣu ca vyadhāt /
KSS, 6, 1, 202.2 kasyāśvasiti ceto hi vihitasvairasāhasam //
KSS, 6, 1, 209.1 ityaihikena ca purāvihitena cāpi svenaiva karmavibhavena śubhāśubhena /
Kādambarīsvīkaraṇasūtramañjarī
KādSvīS, 1, 4.1 prayojyaprādhānyakartṛtvābhāve ratitantraṃ vidhātum aśakyatvāt //
KādSvīS, 1, 21.1 taditareṣām etacchākhe pravṛttir na vidhīyate //
Kālikāpurāṇa
KālPur, 53, 1.3 catuṣkoṇaṃ vidhāyāśu dvārapadmavivarjitam //
Kṛṣiparāśara
KṛṣiPar, 1, 61.1 śuklāṣāḍhyāṃ navamyāmudayagiritaṭī nirmalatvaṃ prayāti svīyaṃ kāyaṃ vidhatte kharatanukiraṇo maṇḍalākārayogam /
Mahācīnatantra
Mahācīnatantra, 7, 17.1 tavābhilaṣitaṃ sarvam sa vidhāsyati gamyatām /
Mātṛkābhedatantra
MBhT, 3, 19.2 sarvakuṇḍasya deveśi vipraḥ kartā vidhīyate //
MBhT, 6, 27.1 śakter yathā vidheyaṃ syād yuvatyāḥ parameśvari /
MBhT, 13, 11.2 brahmagranthiṃ vidhāyetthaṃ nāgapāśam athāpi vā //
Mṛgendratantra
MṛgT, Vidyāpāda, 1, 5.1 ta ūcur nanv ayaṃ dharmaś codanāvihito mune /
MṛgT, Vidyāpāda, 1, 6.2 sāṃnidhyakaraṇe 'py asmin vihitaḥ kālpiko vidhiḥ //
MṛgT, Vidyāpāda, 1, 23.2 vidhatte vimalaṃ jñānaṃ pañcasroto 'bhilakṣitam //
MṛgT, Vidyāpāda, 3, 13.3 sadyo mūrtīryogināṃ vā vidhatte sadyomūrtiḥ kṛtyaśaighryān na mūrteḥ //
MṛgT, Vidyāpāda, 10, 2.1 vidhatte dehasiddhyarthaṃ yat sākṣād yat padāntarāt /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 24.2, 1.0 mantroddhāraprakaraṇābhidhāsyamānajñānamadhyavartino vācakavrātasya mantragaṇasya ye vācyā anantādayo 'ṣṭau vidyeśās tāṃs tathā māyīyasyāśuddhasyādhvanas tatkālam anāvirbhāvāc chuddhavidyābhuvane kṛtasthitīn saptakoṭisaṃkhyātān mantrān parameśvaro vidhatta iti pūrveṇa sambandhaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 24.2, 2.0 kālasāmānye 'pi prathamalakārasya spaṣṭatvāt sṛṣṭikāle vyadhād ity arthaḥ pratisargakālaṃ vā tathā karotīti vartamānataiva //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 25.2, 1.0 māyāyām adhikāriṇo māyādhikāriṇas teṣām uparitanaśuddhādhvavartividyeśvarasamānadhāmnām aṣṭādaśādhikaṃ śataṃ vidhatta iti pūrveṇaiva sambandhaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 13.3, 3.0 yadvā yogināṃ tattatsamādhibhājāṃ sadyastatkṣaṇaṃ mūrtīrvidhatte proktavanmantramayasvamūrtisadṛśīṃ tanuṃ sampādayatīti acirāt svaramatābhivyañjakatvāt sadyomūrtitvaṃ na tu śīghrasaṃjātasvadehatvād ityarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 20.2, 1.0 avyaktādvyaktaṃ guṇatattvaṃ vyaktāntaraṃ tatkāryaṃ buddhiḥ tasyāḥ sakāśādahaṅkāraḥ cita ātmanaḥ saṃrambhavṛttyantaḥkaraṇamupapadyate yadvyāpārācchārīrāḥ śarīrāntaścarāḥ pañca vāyavaśceṣṭante svaṃ svaṃ vyāpāraṃ vidadhati //
Narmamālā
KṣNarm, 1, 60.1 iti bruvāṇamasakṛtkarṇe vihitasaṃvidam /
KṣNarm, 1, 130.2 khala..sya gṛhaṃ gatvā vidadhe bhūrjayojanam //
KṣNarm, 2, 13.3 pratyāsattyā paricaye kintu yatno vidhīyatām //
KṣNarm, 2, 32.1 sā samīhitamasmākamacireṇa vidhāsyati /
KṣNarm, 2, 39.2 upādhyāyo 'pi dīnāragaṇanāṃ vidadhaddhiyā //
KṣNarm, 2, 75.1 yā .. vidhatte yatnena bhiṣagārtopajīvakaḥ /
KṣNarm, 3, 85.2 kṛtavadvidadhe sarvaṃ śiṣyairanyairnimantritaḥ //
KṣNarm, 3, 91.2 tāvadrājabhaye ghore nītirasmin vidhīyatām //
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 18.1, 4.0 annagrahaṇenaitānupalakṣayannetallakṣayati niyatadravaprabhāveṇātmaśaktyanurūpaṃ hetucikitsābhyāṃ tvātmaśiṣyeṣu ityuktam ityarthaḥ vyādhivihitaṃ pariṇāmahetutvam //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 14.1, 2.0 yadyapi vaiśyasya kṛṣiḥ pūrvādhyāye vihitā tathāpyatra itikartavyatāvidhānāya punarupanyāsaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 14.1, 3.0 tathā kuryāt ityatideśena brāhmaṇasya kṛṣau vihitetikartavyatā sarvāpyatra vihitā bhavati //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 14.1, 3.0 tathā kuryāt ityatideśena brāhmaṇasya kṛṣau vihitetikartavyatā sarvāpyatra vihitā bhavati //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 82.2 jāte putre pituḥ snānaṃ sacailaṃ tu vidhīyate //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 85.2 prāṅ nābhivardhanāt puṃso jātakarma vidhīyate /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 90.3 chinne nāle tataḥ paścāt sūtakaṃ tu vidhīyate //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 163.3 tataḥ saṃvatsare pūrṇe cūḍākarma vidhīyate /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 392.2 keśāntaḥ ṣoḍaśe varṣe brāhmaṇasya vidhīyate /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 645.0 tatra paitṛkasya haviṣo 'dhastāt samantrakaṃ samiddhāraṇaṃ vidhāya tadvākyaśeṣeṇa samidho haviruparidhāraṇaṃ daive karmaṇi yat śrutaṃ tat kimarthavādaḥ uta vidhirayam iti saṃśayaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 666.3 yo yatra vihito dharmastaṃ dharmaṃ na vicālayet //
Rasahṛdayatantra
RHT, 1, 8.2 sāpi ca sakalamahītalatulanaphalā bhūtalaṃ ca suvidheyam //
RHT, 1, 9.1 bhūtalavidheyatāyāḥ phalamarthāste ca vividhabhogaphalāḥ /
RHT, 1, 33.2 divyā tanurvidheyā haragaurīsṛṣṭisaṃyogāt //
RHT, 5, 9.1 vihitārdhāṃgulanimnā sphuṭavikaṭakaṭorikā mukhādhārā /
RHT, 5, 10.1 vihitacchidratritayā śastā caturaṃgulordhvachidreṣu /
RHT, 5, 34.2 svedavidhānaṃ ca puṭaṃ yantraṃ vā vihitarasakarma //
RHT, 7, 6.1 tacchuṣyamāṇaṃ hi sabāṣpabudbudān yadā vidhatte kṣaṇabhaṅgurān bahūn /
Rasamañjarī
RMañj, 2, 30.2 saṃmardya gāḍhaṃ sakalaṃ subhāṇḍe tāṃ kajjalīṃ kācakṛte vidadhyāt //
RMañj, 3, 59.2 mahiṣīmalasammiśraṃ vidhāyāsyātha golakam //
RMañj, 5, 21.2 vidhāya piṣṭiṃ sūtena rajatasyātha melayet //
RMañj, 6, 60.1 vidhāya sudṛḍhaṃ mudrāṃ pacedyāmacatuṣṭayam /
RMañj, 6, 85.1 vidadhyātkāṃsyapātreṇa jīvayedrogiṇaṃ bhiṣak /
RMañj, 6, 110.1 vidhāya śayyāṃ tatrasthaṃ lepayeccandanair muhuḥ /
Rasaprakāśasudhākara
RPSudh, 1, 151.1 raṃjanaṃ lohatāmrābhyāṃ rasakena vidhīyate /
RPSudh, 3, 61.1 rasena sārdhaṃ hi kumārikāyā mūṣāṃ vidadhyādravigharmaśoṣitām /
RPSudh, 5, 78.2 rājñāṃ sadaiva rakṣārthaṃ vidhātavyā sumudrikā //
RPSudh, 5, 109.2 udake ca vilīyeta tacchuddhaṃ ca vidhīyate //
RPSudh, 7, 39.2 vaikrāṃtabhasmātra tathāṣṭabhāgakaṃ ṣaḍeva bhāgā hi balervidheyāḥ //
RPSudh, 7, 60.1 golamasya ca vidhāya nikṣipedratnajātiṣu varāṇi peṣayet /
RPSudh, 7, 62.1 dinatrayaṃ svedanakaṃ vidheyamāhṛtya tasmādvaragolakaṃ hi /
RPSudh, 8, 11.1 golamasya ca vidhāya saṃpuṭe pācayecca puṭapākayogataḥ /
RPSudh, 8, 16.1 dattvā caikāṃ jātasadyojvarāya chinnāṅgāyāḥ kvāthapānaṃ vidheyam /
RPSudh, 8, 17.1 śuddhaḥ sūto gaṃdhako vatsanābhaḥ pratyekaṃ vai śāṇamātrā vidheyā /
RPSudh, 8, 34.2 dhūrtasyaivaṃ bījakānīha śuddhānyevaṃ kṛtvā tacca cūrṇaṃ vidheyam //
RPSudh, 10, 32.1 adhobhāge vidhātavyā dehalī dhamanāya vai /
RPSudh, 11, 35.2 suvihitaphaṇibhāgairhemagarbheṇa baddho bhujagajitarasendro vedhayellakṣavedhī //
RPSudh, 11, 52.1 paścādvidheyā guṭikāḥ sūkṣmāścaivāḍhakīsamāḥ /
RPSudh, 11, 139.2 vartiṃ vidhāya matimān kārpāsāsthiṣu svedayet //
RPSudh, 12, 4.1 sūkṣmacūrṇaṃ vidhāyātha pūrvapiṣṭe nidhāpayet /
RPSudh, 12, 10.2 tvakpatrakailāḥ saha kesareṇa palapramāṇā hi tato vidadhyāt //
RPSudh, 12, 12.1 śṛṅgāṭakasyāpi palaṃ vidheyaṃ vārāhikandaśca palapramāṇaḥ /
RPSudh, 12, 15.1 sitā pradeyā daśapālikātra pākaṃ vidadhyādapi cāgniyogāt /
RPSudh, 13, 10.2 etaiḥ samānamahiphenamanena cābhraṃ śvetaṃ nidhāya madhunā vaṭakān vidadhyāt //
Rasaratnasamuccaya
RRS, 1, 24.1 vidhāya rasaliṅgaṃ yo bhaktiyuktaḥ samarcayet /
RRS, 1, 38.1 bhūtalavidheyatāyāḥ phalamarthāste ca vividhabhogaphalāḥ /
RRS, 1, 60.2 divyā tanurvidheyā haragaurīsṛṣṭisaṃyogāt //
RRS, 2, 33.1 golānvidhāya saṃśoṣya gharme bhūyo 'pi pūrvavat /
RRS, 2, 37.1 paṭṭacūrṇaṃ vidhāyātha goghṛtena pariplutam /
RRS, 2, 86.1 vidhāya golaṃ lavaṇākhyayantre paceddinārdhaṃ mṛduvahninā ca /
RRS, 2, 118.2 naitasya māraṇaṃ sattvapātanaṃ vihitaṃ budhaiḥ //
RRS, 2, 131.2 mudrikeyaṃ vidhātavyā dṛṣṭapratyayakārikā //
RRS, 3, 80.2 sthālyāṃ kṣiptvā vidadhyācca tv amlena chidrayoginā //
RRS, 4, 51.1 komalaṃ vihitaṃ rūkṣaṃ nirbhāraṃ raktagandhi ca /
RRS, 4, 65.2 golaṃ vidhāya tanmadhye prakṣipettadanantaram //
RRS, 5, 64.1 vidhāya kajjalīṃ ślakṣṇāṃ bhinnakajjalasannibhām /
RRS, 5, 113.1 puṭe puṭe vidhātavyaṃ peṣaṇaṃ dṛḍhavattaram /
RRS, 5, 167.1 tataḥ kṣipetkaraṇḍāntarvidhāya paṭagālitam /
RRS, 9, 52.1 vidhāya vartulaṃ gartaṃ mallamatra nidhāya ca /
RRS, 9, 67.1 vidhāyāṣṭāṅgulaṃ pātraṃ lauhamaṣṭāṅgulocchrayam /
RRS, 10, 9.2 kiṭṭārdhabhāgaṃ parikhaṇḍya vajramūṣāṃ vidadhyātkhalu sattvapāte //
RRS, 10, 11.1 tayā yā vihitā mūṣā yogamūṣeti kathyate /
RRS, 10, 35.1 dehalyadho vidhātavyaṃ dhamanāya yathocitam /
RRS, 10, 45.1 mūṣāmṛdbhir vidhātavyam aratnipramitaṃ dṛḍham /
RRS, 10, 46.1 koṣṭhī siddharasādīnāṃ vidhānāya vidhīyate /
RRS, 10, 60.2 vahninā vihite pāke tadbhāṇḍapuṭamucyate //
RRS, 12, 33.2 sūtena hiṅgulabhuvā sikatākhyayantre golaṃ vidhāya parivṛttakapālamadhye //
RRS, 12, 112.2 bhūdhātrīvijayāsaritpatiphalaṃ jvālāmukhīmārkavaiḥ pratyekaṃ vidadhīta niścalamatiḥ sapta kramād bhāvanāḥ //
RRS, 12, 113.1 pittairatho pañca vidhāya pañcabhiḥ karañjapattrāmṛtadhūpanaṃ tataḥ /
RRS, 12, 113.2 dattvārdrakasya svarasena taṇḍulākṛtiṃ vidadhyādguṭikāṃ bhiṣagvaraḥ //
RRS, 13, 47.2 āmāśayodbhavam imaṃ vidadhāty urasthaḥ śvāsaṃ ca vakragamano hi śarīrabhājām //
RRS, 14, 84.1 vidhāya kajjalīṃ ślakṣṇāṃ kṣiptvā tāṃ lohapātrake /
RRS, 14, 87.1 svataḥ śītaṃ samāhṛtya paṭacūrṇaṃ vidhāya ca /
RRS, 14, 90.2 jīrṇe tālādike cūrṇe paṭacūrṇaṃ vidhīyatām //
RRS, 15, 16.2 paṭacūrṇaṃ vidhāyātha tāmramabhraṃ paladvayam //
RRS, 16, 19.1 piṣṭaviśvābdakalkena vidhāya khalu cakrikām /
RRS, 16, 23.2 nihanti sadyo vihitāmapāke dvitriprayogeṇa rasottamo'yam //
RRS, 16, 147.1 tāmraṃ pāradagaṃdhakau trikaṭukaṃ tīkṣṇaṃ ca sauvarcalaṃ khalle mardya dṛḍhaṃ vidhāya sikatākumbhe'ṣṭayāmaṃ tataḥ /
RRS, 22, 19.1 vidhāya parpaṭīṃ yatnātparicūrṇya prayatnataḥ /
RRS, 22, 23.2 tridinaṃ mardayitvātha vidadhyātkajjalīṃ śubhām //
Rasaratnākara
RRĀ, R.kh., 1, 30.2 tasmāddoṣaviśuddhyarthaṃ rasaśuddhirvidhīyate //
RRĀ, R.kh., 5, 13.2 piṇḍe'thavādhāya ca vajravallyāḥ puṭatrayaṃ tasya rase vidadhyāt //
RRĀ, R.kh., 10, 61.1 prathamaṃ vahnikharparikāyāṃ manāgbhṛṣṭvā vakṣyamāṇamantreṇa nirviṣaṃ vidhāya gṛhṇīyāditi /
RRĀ, R.kh., 10, 81.0 daśamūlakvāthe uṣṇe pūte gugguluṃ parikṣipyāloḍya ca vastrapūtaṃ vidhāya caṇḍātape viśoṣya ghṛtaṃ dattvā piṇḍitavyam //
RRĀ, Ras.kh., 1, 3.2 tasmāt sarvaprayatnena tasmin yatno vidhīyatām //
RRĀ, Ras.kh., 8, 170.2 sparśanādatra sarveṣāṃ vedhayuktir vidhīyate //
RRĀ, V.kh., 6, 34.1 vidhāya lepakalkena tato mūṣāṃ nirudhya ca /
RRĀ, V.kh., 10, 79.2 tīvrānalo nāma biḍo vihito hemajāraṇe //
Rasendracintāmaṇi
RCint, 2, 8.0 hastaikamātrapramāṇavasudhāntarnikhātāṃ prāgvatkācaghaṭīṃ nāticipiṭamukhīṃ nātyuccamukhīṃ maṣībhājanaprāyāṃ kharparacakrikayā kācacakrikayā vā niruddhavadanavivarāṃ mṛṇmayīṃ vā ghaṭīṃ vidhāya karīṣairupari puṭo deya ityanyadyantram //
RCint, 2, 15.2 rasaguṇabalibhir vidhāya piṣṭiṃ racaya nirantarambubhiḥ kumāryāḥ //
RCint, 3, 44.1 mardanaṃ vandanaṃ caiva grāsaḥ pūjā vidhīyate /
RCint, 3, 85.2 dolāpāko vidhātavyo dolāyantramidaṃ smṛtam //
RCint, 3, 176.1 samarpitaḥ saindhavakhaṇḍakoṭare vidhāya piṣṭiṃ sikatākhyayantre /
RCint, 6, 29.1 vidhāya piṣṭiṃ sūtena rajatasyātha melayet /
RCint, 7, 93.2 bhṛṣṭaiścakrīṃ vidhāyātha pātyaṃ sattvaṃ prayatnataḥ //
RCint, 8, 119.2 sarvatraiva vidheyas tattatkathitasyauṣadhasyohaḥ //
RCint, 8, 142.1 prati puṭanaṃ tatpiṃṣyāt sthālīpākaṃ vidhāya tathaiva tat /
RCint, 8, 183.2 vihitaniṣiddhād anyanmadhyamakoṭisthitaṃ vidyāt //
RCint, 8, 196.1 dugdhaṃ khaṇḍaṃ vānupānaṃ vidadhyāt sājyaṃ bhojyaṃ gauḍyam amlena yuktam /
RCint, 8, 244.1 elājātīphalākhyaṃ kṣititalavidhinā śuddhagandhāśmakolaṃ kolārddhaṃ pāradasya pratipadavihitaṃ piṣṭamekatra miśram /
Rasendracūḍāmaṇi
RCūM, 4, 5.1 śāstreṣu vihitā śuddhirbrahmahatyākṛtāmapi /
RCūM, 4, 64.2 nirudhya vajramūṣāyāṃ saṃdhibandhaṃ vidhāya ca //
RCūM, 5, 47.2 vidhāya vartulaṃ gartaṃ mallamatra nidhāya ca //
RCūM, 5, 79.1 vidhāyāṣṭāṅgulaṃ pātraṃ lauhamaṣṭāṅgulocchrayam /
RCūM, 5, 103.2 kiṭṭārdhabhāgaṃ parikhaṇḍya vajramūṣāṃ vidadhyātkhalu sattvapāte //
RCūM, 5, 105.1 tayā yā vihitā mūṣā yogamūṣeti kathyate /
RCūM, 5, 130.1 dehalyadho vidhātavyaṃ dhamanāya yathocitam /
RCūM, 5, 141.1 kūpīmṛdbhir vidhātavyam aratnipramitaṃ dṛḍham /
RCūM, 5, 142.2 koṣṭhī tadvadrasādīnāṃ vidhānāya vidhīyate //
RCūM, 5, 158.2 vahninā vihite pāke tadbhāṇḍapuṭamucyate //
RCūM, 5, 164.1 yaḥ somadevairvihitaṃ prakīrṇamadhyāyam enaṃ prakaroti pāṭhe /
RCūM, 8, 27.2 rasabandhe vadhe śuddhau vihitaḥ śambhunā svayam //
RCūM, 10, 22.2 paṭacūrṇaṃ vidhāyātha goghṛtena pariplutam //
RCūM, 10, 43.1 golānvidhāya saṃśoṣya dhamed bhūyo'pi pūrvavat /
RCūM, 10, 81.1 mudrikeyaṃ vidhātavyā dṛṣṭapratyayakārikā /
RCūM, 10, 110.1 naitasya māraṇaṃ sattvapātanaṃ vihitaṃ budhaiḥ /
RCūM, 10, 140.1 vidhāya golaṃ lavaṇākhyayantre paceddinārdhaṃ mṛduvahninā ca /
RCūM, 12, 46.1 komalaṃ vihitaṃ varṇaṃ nirbhāraṃ raktagandhi ca /
RCūM, 12, 59.2 golaṃ vidhāya tanmadhye prakṣipettadanantaram //
RCūM, 13, 3.2 tulyagandhāśmasūtābhyāṃ vihitāṃ kajjalīṃ śubhām //
RCūM, 13, 23.1 vihitāṃ kajjalīṃ samyak drāvayitvā yathā purā /
RCūM, 13, 43.2 vidhāya golakaṃ ramyaṃ chāyāśuṣkaṃ samācaret //
RCūM, 13, 62.2 paṭacūrṇaṃ vidhāyātha kṣipedantaḥkaraṇḍake //
RCūM, 14, 12.2 svarṇakāryaṃ na tena syāttasmāt śuddhir vidhīyate /
RCūM, 14, 67.2 vidhāya kajjalīṃ ślakṣṇāṃ bhinnakajjalasannibhām //
RCūM, 14, 104.2 puṭe puṭe vidhātavyaṃ peṣaṇaṃ dṛḍhavattaram //
RCūM, 14, 142.2 tataḥ kṣipetkaraṇḍāntarvidhāya paṭagālitam //
RCūM, 14, 216.2 goṇyāṃ nikṣipya nistvañci vidhāya tadanantaram //
RCūM, 16, 41.2 vidadhati varakalpaṃ sindhukandarpatulyaṃ daśaśatamitavarṣaprāptadīrghāyuṣaṃ ca //
RCūM, 16, 85.2 suvarṇasya ca bījāni vidhāya parijārayet //
RCūM, 16, 87.1 tattatkṣārāmlakasvedair yatnato vihitaścaret /
Rasendrasārasaṃgraha
RSS, 1, 12.1 tasmādrasasya saṃśuddhiṃ vidadhyādbhiṣajāṃ varaḥ /
RSS, 1, 19.1 sutaptakhalle nijamantrayuktāṃ vidhāya rakṣāṃ sthirasārabuddhiḥ /
RSS, 1, 109.1 prātareva purato virecanaṃ taddinopavasanaṃ vidhāya ca /
RSS, 1, 180.2 vidhāya kavacīyantraṃ vālukābhiḥ prapūrayet //
RSS, 1, 310.1 militvā vā vidhātavyaṃ sthālīpāke phalādanu /
RSS, 1, 310.2 yathādoṣauṣadhenāpi sthālīpāko vidhīyate //
Rasādhyāya
RAdhy, 1, 32.1 kārṣṇyaṃ tyājayituṃ sūtād vidheyo loṣṭajīkakaḥ /
RAdhy, 1, 60.1 kāryā cāsyordhvabhāge 'pi kuṇḍalī vihitā parā /
RAdhy, 1, 291.2 vidhīyante sukhenaiva hīrāś cānnapathā budhaiḥ //
RAdhy, 1, 308.2 cūrṇaṃ vidhāya teṣāṃ ca prakṣipetkumpake sudhīḥ //
RAdhy, 1, 391.1 saptadhā saptabhiḥ kuṃpaiḥ kāryaḥ prāgvihito vidhiḥ /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 89.2, 2.0 tasya madhyāt kīye chidraṃ ca vidhāya sveditaṃ rasaṃ tatra kṣiptvopari caṇakakṣāro deyastata upari svalpo nimbukarasaḥ kṣepyaḥ //
RAdhyṬ zu RAdhy, 249.2, 3.0 tataḥ karpaṭamṛttikayā sarvapārśveṣu niśchidraṃ vidhāya sattvapātanāya īdṛśas tumbanalīnāmā yantraḥ kartavyaḥ tataḥ koṭhīmadhye babbūlakhadiram āmbalīprabhṛtīnāṃ līhālakaiḥ pūrayitvā yantraṃ ca tatra kṣiptvā punaḥ punar dhmātvā saṃdaṃśair adhomukhīṃ yantranalīṃ dhṛtvā yāvanmātro raso madhyād galitvādhomūṣāyāṃ sameti tat khāparasattvaṃ kathyate //
RAdhyṬ zu RAdhy, 308.2, 3.0 etān caturo'pi samabhāgena melayitvā jalena sampiṣya rābasadṛśān kṛtvā tataḥ puṣpāvalyā bahūni puṣpāṇi nisāhāyāṃ vartayitvā piṇḍaṃ ca kṛtvā tanmadhye hīrakān kṣiptvā golākārapiṇḍaṃ ca vidhāya vajramūṣāmadhye taṃ golakaṃ kṣiptvāgnivarṇaṃ ca dhmātvā pūrvakṛtarābamadhye punaḥ punaḥ kṣiptvā mūṣāṃ vidhmāpayet //
RAdhyṬ zu RAdhy, 357.2, 1.0 iha prathamaṃ varttulākārāṃ mūṣāṃ kṛtvopari gostanākāraṃ nālaṃ ca kṛtvā vajramūṣā vidheyā //
RAdhyṬ zu RAdhy, 478.2, 4.0 eteṣāṃ dvipañcāśadadhikaśatadvayasya madhyādekasya kasyacid guṭikauṣadhasyāñjanasya vā pāradasya vā prārambhe ādau tathāphalaprānte'khaṇḍaṃ tapo vidheyam //
Rasārṇava
RArṇ, 1, 27.1 na garbhaḥ sampradāyārthe raso garbho vidhīyate /
RArṇ, 2, 77.2 kuṇḍaṃ vidhāya deveśi yonicakraṃ samekhalam //
RArṇ, 2, 83.2 evaṃvihitadīkṣastu sādhakaḥ suranāyike //
RArṇ, 2, 123.2 rasaśāntirvidhātavyā rasakṣobhaṃ na kārayet //
RArṇ, 2, 130.2 paścātkarma vidhātavyamātmanaḥ śubhamicchatām //
RArṇ, 4, 58.2 bakagalasamamānaṃ vaṅkanālaṃ vidheyaṃ śuṣiranalinikā syānmṛnmayī dīrghavṛttā //
RArṇ, 11, 4.2 mardanaṃ vandanaṃ tasya grāsaḥ pūjā vidhīyate //
RArṇ, 11, 123.1 pādāṃśena tu mūṣāyā grāsaḥ sūte vidhīyate /
RArṇ, 16, 13.1 vidhāya khoṭaṃ yat kiṃcit mṛtakotthāpite rase /
RArṇ, 18, 143.2 rasāyane sujīrṇe tu tena sarvaṃ vidhīyate //
RArṇ, 18, 216.1 sutaptaṃ ca vidhātavyaṃ nirdhūmaṃ ca yadā bhavet /
Rājamārtaṇḍa
RājMār zu YS, 3, 42.1, 2.0 tasya ākāśena avakāśadāyakena yaḥ sambandhaḥ tatra saṃyamaṃ vidhāya laghuni tūlādau yā samāpattis tanmayībhāvalakṣaṇā tāṃ vidhāya prāptātyantalaghubhāvo yogī prathamaṃ yathāruci jale saṃcaran krameṇorṇanābhajantujālena saṃcaramāṇa ādityaraśmibhiś ca viharan yatheṣṭamākāśe gacchati //
RājMār zu YS, 3, 42.1, 2.0 tasya ākāśena avakāśadāyakena yaḥ sambandhaḥ tatra saṃyamaṃ vidhāya laghuni tūlādau yā samāpattis tanmayībhāvalakṣaṇā tāṃ vidhāya prāptātyantalaghubhāvo yogī prathamaṃ yathāruci jale saṃcaran krameṇorṇanābhajantujālena saṃcaramāṇa ādityaraśmibhiś ca viharan yatheṣṭamākāśe gacchati //
RājMār zu YS, 3, 44.1, 7.0 tadyathā prathamaṃ sthūlarūpe saṃyamaṃ vidhāya tadanu sūkṣmarūpe ityevaṃ krameṇa tasya kṛtasaṃyamasya saṃkalpānuvidhāyinyo vatsānusāriṇya iva gāvo bhūtaprakṛtayo bhavanti //
Rājanighaṇṭu
RājNigh, Gr., 8.2 prastāvavīryarasayogavaśād amuṣya buddhyā vimṛśya bhiṣajāṃ ca dhṛtir vidheyā //
RājNigh, Parp., 144.2 vargaṃ vidhāya mukhamaṇḍanam enam uccair uccāṭanāya ca rujāṃ prabhuras tu vaidyaḥ kṣudhaṃ rānti janasyoccais tasmāt kṣudrāḥ prakīrtitāḥ /
RājNigh, Mūl., 111.2 śophaghnaḥ syād bandhakārī rasasya drāg evāsau dehasiddhiṃ vidhatte //
RājNigh, Mūl., 201.2 vṛṣyaṃ dāhaśramaviśamanaṃ mūtraśuddhiṃ vidhatte pittonmādāpaharakaphadaṃ kharbujaṃ vīryakāri //
RājNigh, Āmr, 27.2 vidhatte viṣṭambhaṃ śamayati ca śoṣaṃ vitanute śramātīsārārttiśvasitakaphakāsapraśamanam //
RājNigh, Āmr, 107.2 dāhādhmānabhramādīn apanayati parā tarpaṇī pakvaśuṣkā drākṣā sukṣīṇavīryān api madanakalākelidakṣān vidhatte //
RājNigh, Āmr, 244.1 āmaṃ pūgaṃ kaṣāyaṃ mukhamalaśamanaṃ kaṇṭhaśuddhiṃ vidhatte raktāmaśleṣmapittapraśamanam udarādhmānahāraṃ saraṃ ca /
RājNigh, 13, 11.2 prajñāvīryabalasmṛtisvarakaraṃ kāntiṃ vidhatte tanoḥ saṃdhatte duritakṣayaṃ śriyam idaṃ dhatte nṝṇāṃ dhāraṇāt //
RājNigh, Pānīyādivarga, 42.2 saṃtāpaṃ śamayanti śaṃ vidadhate śaiśiryavāsantajās tṛṣṇādāhavamiśramārtiśamadā grīṣme yathā sadguṇāḥ //
RājNigh, Pānīyādivarga, 96.1 vṛṣyo raktāsrapittaśramaśamanapaṭuḥ śītalaḥ śleṣmado 'lpaḥ snigdho hṛdyaś ca rucyo racayati ca mudaṃ sūtraśuddhiṃ vidhatte /
RājNigh, Pānīyādivarga, 132.1 pakvaṃ doṣatrayaghnaṃ madhu vividharujājāḍyajihvāmayādidhvaṃsaṃ dhatte ca rucyaṃ balamatidhṛtidaṃ vīryavṛddhiṃ vidhatte /
RājNigh, Kṣīrādivarga, 10.2 kāntiprajñābuddhimedhāṅgapuṣṭiṃ dhatte spaṣṭaṃ vīryavṛddhiṃ vidhatte //
RājNigh, Śālyādivarga, 26.2 puṣṭiṃ datte śramaśamanakṛd vīryavṛddhiṃ vidhatte rucyo 'tyantaṃ janayati mudaṃ vātakṛnmecako 'nyaḥ //
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 9.0 tasmājjīvanmuktiṃ samīhamānena yoginā prathamaṃ divyatanurvidheyā haragaurīsṛṣṭisaṃyogajanitatvaṃ ca rasasya harajatvenābhrakasya gaurīsambhavatvena tattadātmakatvamuktam //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 1.2, 9.0 iti navadhā dravyamuktvā tallakṣaṇaṃ vyadhīta //
SarvSund zu AHS, Utt., 39, 41.3, 11.0 medhādīṃśca vidadhyāt vidhinā rasāyanoktenopayukto 'yam //
SarvSund zu AHS, Utt., 39, 93.2, 2.0 tena ca tailenābhyaktaśarīro bhojanaṃ pūrvoktaṃ mudgarasānnaṃ vidadhyāt //
SarvSund zu AHS, Utt., 39, 94.2, 1.0 tad eva tuvarāsthitailaṃ khadiram antareṇa ghṛtamadhuyutaṃ pakṣaṃ pītaṃ san māṃsarasāhāraṃ naraṃ dviśatāyuṣam vidhatte //
SarvSund zu AHS, Utt., 39, 106.2, 1.0 amūni pūrvoktāni rasāyanāni lohalepanāni kṣīrāñjalibhyāṃ dugdhapalāṣṭakena upayuktāni pūrvoktaguṇātiśayam āyuḥprakarṣaṃ ca tato dviguṇaṃ vidadhati //
Skandapurāṇa
SkPur, 3, 9.1 brahmaṃ ca yo vidadhe putramagre jñānaṃ ca yaḥ prahiṇoti sma tasmai /
SkPur, 11, 26.2 pāṭalena tathaikena vidadhātyekapāṭalā //
SkPur, 12, 41.3 sa āhāro mama purā vihito lokakartṛbhiḥ //
SkPur, 12, 42.2 brahmaṇā vihito nūnaṃ nainaṃ mokṣye kathaṃcana //
SkPur, 13, 61.2 udvāhaṃ tu yathā yādṛktadvidhatsva pitāmaha //
SkPur, 15, 37.1 tathā tannātra saṃdeho vihitaṃ yadyathā mayā /
Smaradīpikā
Smaradīpikā, 1, 2.2 vidadhāti varastrīṇāṃ mānagranthivimocanam //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 7.2, 6.0 evam abhidadhānasyāyam āśayaḥ yadayaṃ śaṃkarātmā svasvabhāvo 'tidurghaṭakariṇaḥ svātantryād yugapadeva saṃvittisāraṃ ca karaṇeśvarīcakraṃ jaḍābhāsarūpaṃ ca karaṇavargam ekatayaiva nirbhāsayan pravṛttisthitisaṃhṛtīḥ kārayati yena bhagavatyaḥ karaṇeśvaryo yathā tattadbhāvasṛṣṭyādi vidadhati tathā karaṇavargo jaḍo 'pi tatkārīva lakṣyate //
SpandaKārNir zu SpandaKār, 1, 22.2, 3.0 tathāhi samanantaravihitadāruṇopaghātaśatrudarśanān marmasparśitattadvacanākarṇanād vā prathamam evonmiṣatsaṃjihīrṣādevatābalād antarmukhībhavadraśmicakro 'tikruddhaḥ ciraprārthitaprāṇeśīvadanendudarśanād eva tatkṣaṇam evonmajjatpūrṇābhilāṣadevatāvaśavikāsitānudhāvatsamastakaraṇacakraḥ prahṛṣṭo vā balavadātatāyibalena sarvato valitatvāt kāndiśīkaḥ kiṃ karomīti mṛśan vikalpayan saṃśayadhārādhirohātmani pade 'nupraviṣṭaḥ kṣīṇasakalālambanavikasatsaṃśayasaṃvinnirālambanīkṛtavṛttiprasaro vā mattavāraṇādyanubadhyamāno dhāvan śarīranirapekṣam eva svātmapravaṇīkṛtetaravṛttiprasaradudyogadevīpreraṇayātitvaritapalāyanakriyāviṣṭo vā evam anyāsv apy evamprāyāsu siṃhājagarādyavalokanajanitamahātrāsādyavasthāsu yad vṛttikṣayātmakaṃ padaṃ gacched adhitiṣṭhet spandatattvaviviktaye satatam udyukto yo yogijanas tasya tatra vṛttikṣayātmake pade 'vasthāviśeṣe spandaḥ pratiṣṭhitaḥ spandatattvam abhimukhībhūtameva tiṣṭhati //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 2.2, 1.0 te bhāskarasya karā vo yuṣmākaṃ kalyāṇaṃ kriyāsur vidheyāsuḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 2.2, 2.0 ye kamalavanodghāṭanaṃ kurvate padmakhaṇḍānāmunmīlanaṃ vidadhate //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 6.2, 1.0 gharmāṃśorādityasya ghṛṇayo mayūkhā vo yuṣmākamaṃhovighātaṃ pāpāpanodaṃ vidadhatu kurvantu //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 8.2, 2.0 ye'ruṇasya sāratheraruṇatvaṃ lohitatvaṃ bahulaṃ ghanaṃ vidadhati kurvanti //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 10.2, 5.0 ye lokānāṃ prajānāṃ prabodhaṃ tattvajñānaṃ vidadhati kurvanti //
Tantrasāra
TantraS, Trayodaśam āhnikam, 45.0 tatra sarvopakaraṇapūrṇaṃ yāgagṛhaṃ vidhāya bhagavatīṃ mālinīṃ mātṛkāṃ vā smṛtvā tadvarṇatejaḥpuñjabharitaṃ gṛhītaṃ bhāvayan puṣpāñjaliṃ kṣipet //
Tantrāloka
TĀ, 4, 107.1 vihitaṃ sarvamevātra pratiṣiddhamathāpi vā /
TĀ, 4, 108.2 kiṃtvetadatra deveśi niyamena vidhīyate //
TĀ, 4, 117.2 itthaṃ ca vihitasnānas tarpitānantadevataḥ //
TĀ, 4, 217.1 nāsminvidhīyate kiṃcinna cāpi pratiṣidhyate /
TĀ, 4, 217.2 vihitaṃ sarvamevātra pratiṣiddhamathāpi ca //
TĀ, 4, 218.1 kiṃ tvetadatra deveśi niyamena vidhīyate /
TĀ, 4, 231.1 apavādena kartavyaḥ sāmānyavihite vidhau /
TĀ, 4, 231.2 śuddhyaśuddhī ca sāmānyavihite tattvabodhini //
TĀ, 4, 271.1 nāsminvidhīyate taddhi sākṣānnaupayikaṃ śive /
TĀ, 7, 3.1 vidadhatparasaṃvittāvupāya iti varṇitam /
TĀ, 8, 28.2 śāstraviruddhācaraṇāt kṛṣṇaṃ ye karma vidadhate //
TĀ, 26, 31.1 śuddhiṃ vidhāya mantrāṇāṃ yathāsthānaṃ niveśanam /
TĀ, 26, 39.1 arghapātraṃ purā yadvadvidhāya sveṣṭamantrataḥ /
Toḍalatantra
ToḍalT, Caturthaḥ paṭalaḥ, 4.2 bhūmyāsanaṃ ca saṃśodhya vastre granthiṃ vidhāya ca //
ToḍalT, Pañcamaḥ paṭalaḥ, 16.1 anena manunā devi jīvanyāso vidhīyate /
ToḍalT, Pañcamaḥ paṭalaḥ, 38.2 evaṃ pūjāṃ vidhāyādau tataścānyaṃ prapūjayet //
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 39.1 vihitaṃ ca mahāpuṇyaṃ yaduktaṃ śāstravedibhiḥ /
Vetālapañcaviṃśatikā
VetPV, Intro, 2.2 ārabhya vighnavihitā viramanti madhyāḥ //
VetPV, Intro, 4.2 kecit kathāṃ rasasphītām ataḥ sarvaṃ vidhīyate //
VetPV, Intro, 28.2 araṇye nirjane sthāne tatra mantro vidhīyate //
Ānandakanda
ĀK, 1, 2, 110.1 kumbhakena hṛdambhoje samphullaṃ vidadhāti hi /
ĀK, 1, 2, 112.2 astreṇa liṅgaṃ samprokṣya liṅgaśuddhiṃ vidhāya ca //
ĀK, 1, 2, 114.1 pīṭhe sindūrarajasā vidadhyāccaturaśrakam /
ĀK, 1, 2, 262.1 nyāsaṃ mūlena saṃkalpya prāṇāyāmaṃ vidhāya ca /
ĀK, 1, 4, 56.2 evaṃ nirodhanaṃ karma vidadhyātsaptadhā priye //
ĀK, 1, 4, 132.1 dvaṃdvitaṃ vajrabījaṃ ca cāraṇāyāṃ vidhīyate /
ĀK, 1, 4, 237.1 saptadhaivaṃ milatyeva punarevaṃ vidhīyate /
ĀK, 1, 4, 385.1 mardanaṃ candanaṃ tasya grāsaḥ pūjā vidhīyate /
ĀK, 1, 5, 31.2 pādāṃśena tu mūṣāyāṃ grāsaḥ sūte vidhīyate //
ĀK, 1, 6, 50.2 sahasrāyuḥpradaḥ sūto brahmatvaṃ vidadhāti saḥ //
ĀK, 1, 6, 52.1 koṭyāyuṣyapradaḥ sūtaḥ śivatvaṃ vidadhāti ca /
ĀK, 1, 7, 120.2 evaṃ vidadhyātsaptāhaṃ tasminkṣepyaṃ ca hiṅgulam //
ĀK, 1, 15, 4.2 brahmavṛkṣasya bījāni vidadhyān nistuṣāṇi ca //
ĀK, 1, 15, 289.1 tadgarte vihitaṃ kṛtvā ṣaṇmāsātkanakaṃ bhavet /
ĀK, 1, 15, 418.1 niṣkaniṣkapramāṇena vidadhyādvaṭikāḥ sudhīḥ /
ĀK, 1, 15, 468.1 vidhāya laḍḍukānprātarbhakṣayed goghṛtāplutān /
ĀK, 1, 15, 479.1 yasya yasya ca rogasya vihitaṃ yadyadauṣadham /
ĀK, 1, 16, 5.2 yoginībhairavīprītyai mahāpūjāṃ vidhāya ca //
ĀK, 1, 16, 31.2 yogābhyāsavidhau ratasya sulabhā siddhiṃ vidhattetarām aṃhaḥ saṃtatisaṃhṛtiṃ kalayate strīṇām apatyapradaḥ //
ĀK, 1, 17, 63.2 tailābhyaṅgaṃ tataḥ kuryādvihitaṃ pathyamācaret //
ĀK, 1, 17, 68.2 prapīte salile stabdhe cikitsātra vidhīyate //
ĀK, 1, 17, 69.2 mūtramocanakṛllepaṃ vidadhyājjalamuktaye //
ĀK, 1, 19, 58.1 dantakāṣṭhādikaṃ sarvaṃ vidadhyātparameśvari /
ĀK, 1, 21, 7.2 yāmyadvāraṃ tṛtīye tu pratyagdvāraṃ vidhīyate //
ĀK, 1, 22, 10.2 vidhāya tilakaṃ paśyetsarvavaśyo bhaveddhruvam //
ĀK, 1, 23, 181.2 pūrvavadgandhapiṣṭiṃ ca vidhāyādau vicakṣaṇaḥ //
ĀK, 1, 23, 528.1 vidhāya koṭaraṃ tatra kṣiptvā tenaiva ḍolayet /
ĀK, 1, 25, 62.2 nirudhya vajramūṣāyāṃ sandhibandhaṃ vidhāya ca //
ĀK, 1, 26, 47.2 vidhāya vartulaṃ gartaṃ mallamatra nidhāya ca //
ĀK, 1, 26, 77.2 vidhāyāṣṭāṅgulaṃ pātraṃ lohamaṣṭāṃgulocchrayam //
ĀK, 1, 26, 156.2 kiṭṭārdhabhāgaṃ parikhaṇḍya vajramūṣāṃ vidadhyātkhalu sattvapāte //
ĀK, 1, 26, 158.1 tayā yā vihitā mūṣā yogamūṣeti kathyate /
ĀK, 1, 26, 204.2 dohalyadho vidhātavyaṃ dhamanāya yathocitam //
ĀK, 1, 26, 217.1 koṣṭhī bandharasādīnāṃ vidhānāya vidhīyate /
ĀK, 1, 26, 233.2 vahninā vihite pāke tadbhāṇḍapuṭamucyate //
ĀK, 2, 4, 57.2 vidhāya kajjalīṃ ślakṣṇāṃ bhinnakajjalasannibhām //
ĀK, 2, 5, 9.1 tasmātkāntasya saṃśuddhir māraṇaṃ ca vidhīyate /
ĀK, 2, 9, 23.2 tasyāḥ kandaḥ kalayatitarāṃ pūrṇimāyāṃ gṛhīto baddhvā sūtaṃ kanakasahitaṃ dehalohaṃ vidhatte //
Āryāsaptaśatī
Āsapt, 1, 30.1 vihitaghanālaṅkāraṃ vicitravarṇāvalīmayasphuraṇam /
Āsapt, 2, 24.1 anyapravaṇe preyasi viparīte srotasīva vihitāsthāḥ /
Āsapt, 2, 35.2 apy unmukhasya vihitā varavarṇini na tvayā tṛptiḥ //
Āsapt, 2, 47.2 bhavatānanyagatiḥ sā vihitāvartena taraṇir iva //
Āsapt, 2, 78.1 āsādya bhaṅgam anayā dyūte vihitābhirucitakelipaṇe /
Āsapt, 2, 107.1 iyam udgatiṃ harantīnetranikocaṃ ca vidadhatī purataḥ /
Āsapt, 2, 141.2 ko veda goṣṭham etadgośāntau vihitabahumānam //
Āsapt, 2, 156.1 kamalamukhi sarvatomukhanivāraṇaṃ vidadhad eva bhūṣayati /
Āsapt, 2, 183.2 prativijaye yat pratipaṇam adharaṃ gharanandinī vidadhe //
Āsapt, 2, 203.1 gṛhiṇīguṇeṣu gaṇitā vinayaḥ sevā vidheyateti guṇāḥ /
Āsapt, 2, 246.2 chāye kim iha vidheyaṃ muñcanti na mūrtimantas tvām //
Āsapt, 2, 325.1 na guṇe na lakṣaṇe'pi ca vayasi ca rūpe ca nādaro vihitaḥ /
Āsapt, 2, 382.1 pṛṣṭhaṃ prayaccha mā spṛśa dūrād apasarpa vihitavaimukhya /
Āsapt, 2, 388.1 piśunaḥ khalu sujanānāṃ khalam eva puro vidhāya jetavyaḥ /
Āsapt, 2, 444.1 malayajam apasārya ghanaṃ vījanavighnaṃ vidhāya bāhubhyām /
Āsapt, 2, 483.2 svapneneva hi vihito nayanamanohāriṇā tena //
Āsapt, 2, 505.1 vihitavividhānubandho mānonnatayāvadhīrito mānī /
Āsapt, 2, 508.2 daśadigvedhaviśuddhaṃ viśikhaṃ vidadhāti viṣameṣuḥ //
Āsapt, 2, 512.1 vihitāsamaśarasamaro jitagāṅgeyacchaviḥ kṛtāṭopaḥ /
Āsapt, 2, 530.1 vyajanādibhir upacāraiḥ kiṃ marupathikasya gṛhiṇi vihitair me /
Āsapt, 2, 593.1 sakhi duravagāhagahano vidadhāno vipriyaṃ priyajane'pi /
Āsapt, 2, 607.1 sakhi na khalu nimalānāṃ vidadhaty abhidhānam api mukhe malināḥ /
Āsapt, 2, 621.1 sarvaṃsahāṃ mahīm iva vidhāya tāṃ bāṣpavāribhiḥ pūrṇām /
Āsapt, 2, 636.1 sumahati manyunimitte mayaiva vihite'pi vepamānoruḥ /
Āsapt, 2, 667.1 hṛdayaṃ mama pratikṣaṇavihitāvṛttiḥ sakhe priyāśokaḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 1, 7.0 iha hi dharmārthakāmamokṣaparipanthirogopaśamāya brahmaprabhṛtibhiḥ praṇītāyurvedatantreṣvativistaratvena samprati vartamānālpāyurmedhasāṃ puruṣāṇāṃ na samyagarthādhigamaḥ tadanadhigamācca tadvihitārthānāmananuṣṭhāne tathaivopaplavo rujāmiti manvānaḥ paramakāruṇiko 'trabhavān agniveśo'lpāyurmedhasāmapi suropalambhārthaṃ nātisaṃkṣepavistaraṃ kāyacikitsāpradhānam āyurvedatantraṃ praṇetum ārabdhavān //
ĀVDīp zu Ca, Sū., 1, 2, 19.0 liḍvidhistu bhūtānadyatanamātra eva chandovihito bhāṣāyāmapi varṇanīyaḥ anyathā uvāceti padaṃ jatūkarṇādau na syāt tathā ca harivaṃśe dhanyopākhyāne māmuvāca iti tathā ahamuvāca iti ca na syāt yathā sa māmuvācāmbucaraḥ kūrmo mānuṣavat svayam //
ĀVDīp zu Ca, Sū., 27, 2, 4.0 annapānaṃ vidhīyate viśiṣṭaguṇakarmayogitayā pratipādyate 'nenetyannapānavidhiḥ dravyāṇāṃ guṇakarmakathanam eva cānnapānavidhiḥ yatastaddhi jñātvānnapānaṃ vidhīyate //
ĀVDīp zu Ca, Sū., 27, 2, 4.0 annapānaṃ vidhīyate viśiṣṭaguṇakarmayogitayā pratipādyate 'nenetyannapānavidhiḥ dravyāṇāṃ guṇakarmakathanam eva cānnapānavidhiḥ yatastaddhi jñātvānnapānaṃ vidhīyate //
ĀVDīp zu Ca, Sū., 27, 3, 2.0 iṣṭamiti abhimataṃ hitaṃ ca kiṃvā iṣṭaṃ priyaṃ hitaṃ tu vidhivihitaśabdenaiva prāpyate //
ĀVDīp zu Ca, Sū., 27, 3, 3.0 vidhir vakṣyamāṇarasavimāne tadetadāhāravidhānam ityādigranthavācyaḥ tathendriyopakramaṇīye nāratnapāṇiḥ ityādinoktaṃ vidhānaṃ tena vidhinā vihitaṃ vidhivihitam //
ĀVDīp zu Ca, Sū., 27, 3, 3.0 vidhir vakṣyamāṇarasavimāne tadetadāhāravidhānam ityādigranthavācyaḥ tathendriyopakramaṇīye nāratnapāṇiḥ ityādinoktaṃ vidhānaṃ tena vidhinā vihitaṃ vidhivihitam //
ĀVDīp zu Ca, Sū., 27, 4.2, 1.0 annapānaṃ vidhīyate yena taṃ vidhiṃ dravyaguṇakarmarūpaṃ tathā caraśarīrāvayavādirūpaṃ cākhilena kārtsnyenopadekṣyāmaḥ //
ĀVDīp zu Ca, Vim., 1, 24, 2.0 āhāravidhir vidhīyate yenoṣṇasnigdhādinā vakṣyamāṇena tadāhāravidhividhānam //
ĀVDīp zu Ca, Cik., 2, 13.6, 8.2 kiṃca sahasradvayasya tatropayogo vihitaḥ atra sahasraparyantaḥ prayogaḥ tena vyādhiviṣayo'nya eva sa prayogaḥ ayaṃ tu rasāyanaviṣayaḥ //
ĀVDīp zu Ca, Cik., 1, 3, 61.2, 6.0 vīryaṃ tu tāmrabhavasyoṣṇasya tathā trayāṇāṃ ca śītatvayuktānām atyuṣṇaśītavīryatāyā avakāśo nāsti ataḥ sāmānyaguṇakathane nātyuṣṇaśītam itipadena uṣṇasya śītasya ca vīryasya prakarṣo niṣidhyate tenānuṣṇāśītatvaṃ vidhīyate tataśca śilājatuni vīryaṃ śītam uṣṇaṃ vābhihitamapi na balavadbhavatīti labhyate //
ĀVDīp zu Ca, Cik., 2, 3, 32.1, 1.0 sukhā ityādigranthavidhānaṃ tu vasantābhiprāyavihitam anyatrāpyaviruddham //
Śukasaptati
Śusa, 1, 3.10 tatra raktāktahastaṃ yamapratibhaṃ māṃsavikrayaṃ vidadhānaṃ taṃ dṛṣṭvā dṛśāmantaḥsthitaḥ /
Śusa, 1, 8.2 tatastāsāṃ vacanena puruṣāntarasya guṇacandrasaṃjñasya ramaṇāya śṛṅgāraṃ vidhāya yāvatpracalitā tāvatsārikayā mā gacchetyādivacanairnirbhartsitā /
Śusa, 2, 3.9 bhojanādi na vidhatte /
Śusa, 6, 6.4 tataścintitaṃ kimasau mama vidhāsyati uktaṃ ca /
Śusa, 7, 9.8 kuṭṭinī pṛcchati hale eṣa vipraḥ kimapi vyavasāyādikaṃ na vidhatte /
Śusa, 11, 9.1 tataḥ sa tadantikamāgatya jagāda bhadre kiṃ vidheyam sāha tvayā mama pṛṣṭhalagnena asmadgṛhaṃ samāgantavyaṃ mama patyuśca namaskāro vidheyaḥ /
Śusa, 11, 9.1 tataḥ sa tadantikamāgatya jagāda bhadre kiṃ vidheyam sāha tvayā mama pṛṣṭhalagnena asmadgṛhaṃ samāgantavyaṃ mama patyuśca namaskāro vidheyaḥ /
Śusa, 13, 2.9 uttaram tataḥ sā hastau pādau mukhaṃ ca dhūlidhūsaraṃ vidhāya sadrammā dhūliṃ gṛhītvā gṛhamāgatā /
Śusa, 14, 5.2 sakhī ca tadiṅgitajñā jagāda bhāmini rūpaṃ vayaśca mā vyarthaṃ vidhehi /
Śusa, 14, 7.2 yattvayā bhavati tat śīghraṃ vidhehi /
Śusa, 14, 7.7 śukaḥ prāha yadā ca patirgṛhadvāramāyayau tadā tayottaraṃ vicintyoktam nātha tvayā tāvadgṛhadvāri sthīyatāṃ yāvatsarvaṃ sajjaṃ vidhīyate /
Śusa, 15, 6.15 tvayā tatra samāgatya vātūlatvamāśritya mama kaṇṭhagraho vidheyaḥ /
Śusa, 16, 2.17 yadadyaprabhṛti mayā tvayā visaṃvādo na vidheyaḥ /
Śusa, 17, 3.11 anyadā sabandhanaṃ ṣaṇḍaṃ vidhāya vaṇijārakaveṣadhārī madanāyā veśyāyāḥ kuṭṭinīṃ jagāda asmadīyā balīvardāḥ savastukā prātareṣyanti /
Śusa, 17, 3.19 tatastaṃ vilāsinīpārśvādgataṃ jñātvā maunaṃ vidhāya sthitā /
Śusa, 19, 2.7 sā ca soḍhākaṃ nityamicchati paraṃ so 'bhivāñchāṃ na vidhatte /
Śusa, 19, 2.12 sanmārge tāvadāste prabhavati puruṣastāvadevendriyāṇāṃ lajjāṃ tāvadvidhatte vinayamapi samālambate tāvadeva /
Śusa, 19, 3.3 teṣāmārakṣakāṇāṃ purata uktam ahamadyadinavratā yakṣaṃ dṛṣṭvā bhojanaṃ vijane vidhāsye /
Śusa, 20, 2.9 tatastaraṇaghaṭaṃ pānīyabhṛtaṃ vidhāya prātiveśmikāgṛhamadhye bhaṭṭārikāṃ maṇḍayitvā tena payasā snāpayitvā pratyuvāca prathamasaṃketitāṃ dūtikāmuddiśya svāmini purā tvayā uktaṃ yadi tvaṃ siddheśvarīṃ na snāpayasi tataḥ pañcānāṃ dinānāṃ madhye tvadbhartṛbharaṇaṃ bhaviṣyati tato yadi tvadvacanapramāṇaṃ tadā mama patiściraṃ jīvatu /
Śusa, 23, 30.4 pitroktaṃ vatsa mā viṣādaṃ vidhehi /
Śusa, 24, 2.9 sa cāgatastava tadaiva aucityaṃ vidhāsyati /
Śyainikaśāstra
Śyainikaśāstra, 2, 12.2 sadāpakāriṣu ca taṃ vidadhyānnetareṣu ca //
Śyainikaśāstra, 3, 79.2 te sarve rasajananāya naikarūpāḥ kalpyante vihitavidhānasamprayogāt //
Śyainikaśāstra, 4, 1.2 viśrambhaṇādyupāyaiśca vihitā sā nigadyate //
Śyainikaśāstra, 4, 3.1 vidhāya kriyate moko hastamokaḥ sa ucyate /
Śyainikaśāstra, 5, 31.1 evaṃ krameṇa kṣudvṛddhiṃ vidhāya paribṛṃhayet /
Śyainikaśāstra, 5, 61.2 ajāmūtreṇa vaṭikāṃ chāyāśuṣkāṃ vidhāya ca //
Śyainikaśāstra, 6, 4.2 pūrvoktavidhinā raktān vidhāyāhvāyayet punaḥ //
Śyainikaśāstra, 6, 55.2 rabhasā vihitāśleṣaḥ śṛṅgāram anusajati //
Śyainikaśāstra, 7, 21.1 varjayet sarvamāṃsāni dharmo hyatra vidhīyate /
Śyainikaśāstra, 7, 25.2 yathā tatraiva vihitā mṛgayānyatra kaumudāt //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 11.2 viśoṣyāgniṃ vidhāyādho niṣiñcedambunopari //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 7.1, 10.0 tacca kukkuṭapuṭasaṃjñayā vihitam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 6.0 yadyapi śuddhirasya pūrvaṃ kathitā tathāpi punaḥ śodhanamasya viṣanivṛttyarthaṃ kālimāpagamārthaṃ ca vihitam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 45.2, 16.2 rekhā syāddhemavarṇā ca tatpiṇḍī ca vidhīyate //
ŚSDīp zu ŚdhSaṃh, 2, 11, 73.1, 6.1 tenāhorātramapi svedayet ityabhiprāyaḥ eke tu dinatrayameva na tu rātrau svedanaṃ vihitam yato rātrāvadṛḍhatve dagdhādibhayāt tathā hi /
ŚSDīp zu ŚdhSaṃh, 2, 11, 99.1, 9.2 tat kācapātre'nyatame vidhāya tatrāparaṃ koṣṇajalaṃ kṣipettu //
ŚSDīp zu ŚdhSaṃh, 2, 12, 1.2, 18.3 balimatra vidhāya pūjanaṃ ca tadanuvidhiḥ pratimantritaṃ vidhijñaiḥ /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 39.0 anāratagrahaṇenāpi anyavihitadravyairapi mardanīyaṃ na doṣo granthāntare darśanāt //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 79.3 niveśya cullyāṃ tu śanaiḥ pradīpapramāṇam asyādyatale vidadhyāt //
ŚSDīp zu ŚdhSaṃh, 2, 12, 40.2, 6.2 nipuṇavihitagartaḥ ṣoḍaśairaṅgulairyo mitasakalavibhāgas tasya madhye nidhāya /
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 32.0 prāyeṇa jāṅgalaṃ māṃsamiti māṃsabhakṣaṇaṃ cātra vihitaṃ bāhulyena jāṅgalaṃ pradhānatamaṃ tadapi ghṛtapācitaṃ kāryam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 117.2, 3.0 saṃskārā hyasya pūrvaṃ kathitāḥ viṣamapi śuddhaṃ taccāpi pūrvaṃ vihitameva gandho gandhakastamapi śuddhaṃ kṛtvā grāhyam śāṇaṃ ṭaṅkaikaṃ pratyekamityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 134.2, 4.0 ṭaṅkaṇaṃ saubhāgyakṣāram etasyāpi śodhanaṃ vihitaṃ tadbharjitameke bhāṣante //
ŚSDīp zu ŚdhSaṃh, 2, 12, 162.1, 8.0 vakṣyamāṇaloharasāyane vihitatvāt //
ŚSDīp zu ŚdhSaṃh, 2, 12, 252.2, 3.2 nipuṇavihitagartaḥ ṣoḍaśairaṅgulairvā mitasakalavibhāgastasya madhye nidhāya /
ŚSDīp zu ŚdhSaṃh, 2, 12, 275.1, 15.0 sitā matsyaṇḍī dhātrī āmalakī vidārī vidārīkandaḥ sukhitamānasaḥ svasthaḥ natu āturaḥ tasya vihitatvāt na hāniṃ kvāpi gacchatīti sa puruṣaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 289.2, 16.0 gharme ca pratyekaṃ śoṣaṇam api vihitam //
Abhinavacintāmaṇi
ACint, 1, 41.1 dravyābhāve dravyam anyad dviguṇaṃ vihitaṃ hitam /
ACint, 1, 46.2 bhāge 'py anukte samatā vidhānam 'ṅge 'py anukte vihitaṃ tu mūlam //
ACint, 1, 48.2 payaḥ sarpiprayogeṣu gavyam eva vidhīyate //
ACint, 1, 88.1 kāñjikā mānato droṇaṃ śuktenātra vidhīyate /
Bhāvaprakāśa
BhPr, 6, 8, 32.2 dehasya saukhyaṃ prabalendriyatvaṃ narasya puṣṭiṃ vidadhāti nūnam //
BhPr, 6, 8, 100.2 dehasya nāśaṃ vidadhāti nūnaṃ kaṣṭāṃśca rogāñjanayennarāṇām //
BhPr, 6, 8, 121.1 tad bhakṣitam avaśyaṃ tu vidadhāti bhagandaram /
BhPr, 6, 8, 125.1 rogān hanti draḍhayati vapur vīryavṛddhiṃ vidhatte tāruṇyāḍhyaṃ ramayati śataṃ yoṣitāṃ nityameva /
BhPr, 6, 8, 126.1 pīḍāṃ vidhatte vividhāṃ narāṇāṃ kuṣṭhaṃ kṣayaṃ pāṇḍugadaṃ ca śotham /
BhPr, 6, 8, 131.2 vitarati kaphavātau kuṣṭharogaṃ vidadhyādidamaśitamaśuddhaṃ māritaṃ cāpyasamyak //
BhPr, 7, 3, 72.1 vaṅgaṃ vidhatte khalu śuddhihīnamākṣepakampau ca kilāsagulmau /
BhPr, 7, 3, 79.2 dehasya saukhyaṃ prabalendriyatvaṃ narasya puṣṭiṃ vidadhāti nūnam //
BhPr, 7, 3, 130.1 śilājatu samānīya sūkṣmaṃ khaṇḍaṃ vidhāya ca /
BhPr, 7, 3, 209.1 pīḍāṃ vidhatte vividhāṃ narāṇāṃ kuṣṭhaṃ kṣayaṃ pāṇḍugadaṃ ca kuryāt /
BhPr, 7, 3, 218.1 rogān hanti draḍhayati vapurvīryavṛddhiṃ vidhatte tāruṇyāḍhyaṃ ramayati śataṃ yoṣitāṃ nityameva /
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 4.1, 4.0 anena vākyenātyāvaśyakatvenānutarṣasvīkaraṇaṃ sampādya tatpurastāt nidhuvanavyāpāre pravṛttir vidheyā iti bhāvaḥ //
KādSvīSComm zu KādSvīS, 13.1, 6.0 śyāmayā saha nirveśane ratisukhodbodhanaṃ vīryastambhanaṃ kālāvadhiṃ ca proktam upaśyāmayā saha krīḍane samupasthitau tatrāpi aireyasvīkaraṇasya atyāvaśyakatvenānuvidhānaṃ vidadhāti //
KādSvīSComm zu KādSvīS, 16.1, 3.0 nanu dṛṣṭaprayojanam uddiśya svīkaraṇaṃ vidhīyate vā adṛṣṭaphalam uddiśya vā dṛṣṭaprayojanasyaivātrākāṅkṣitatvān nādṛṣṭaprayojanam uddiśyeti dṛṣṭaprayojanaṃ tu udañjidārḍhyapūrvarūpasya dṛṣṭaprayojanaṃ tu āsyorojādyavayaveṣu usrādhikyasyātyādhikyatvena saṃdarśanam etasya phalatritayasyānubhavārthaṃ dvitīyāvasthāvatā puruṣeṇa yoṣayā saha atyāvaśyakatvena sīdhugrahaṇaṃ rativilāsakāle sarvathaiva kartavyam ity arthaḥ //
KādSvīSComm zu KādSvīS, 20.1, 2.0 nanu ekatra vidhāne niṣedhavākyaṃ kutra vidhīyate ity uktaṃ cet pūrvoktajanapratiyogikeṣu pravartate ity āśayenāha //
KādSvīSComm zu KādSvīS, 27.1, 4.0 aupadeśikavarṇasya niyamavidhānaṃ vidadhāti //
Dhanurveda
DhanV, 1, 4.2 jetāraḥ parasainyānāṃ tasyābhyāso vidhīyatām //
DhanV, 1, 67.2 sthānānyaṣṭau vidheyāni yojayedbhinnakarmaṇā /
DhanV, 1, 106.1 vidheyāḥ śaramāṇe tu candreṇākarṣayettataḥ /
DhanV, 1, 152.2 kiṃcinmuṣṭiṃ vidhāya svāṃ tiryag dviphalakeṣuṇā //
DhanV, 1, 226.2 tasmāddhairyaṃ vidhātavyaṃ hantavyā paravāhinī //
Gheraṇḍasaṃhitā
GherS, 1, 27.2 kapālarandhraṃ pañceti dantadhautir vidhīyate //
Gokarṇapurāṇasāraḥ
GokPurS, 2, 78.2 udanvadambhasi snānaṃ sārvakālaṃ vidhīyate //
GokPurS, 2, 79.1 kṣetreṣv anyeṣu sarveṣu parvaṇy eva vidhīyate /
GokPurS, 3, 24.2 vidhāya liṅgaṃ saṃsthāpya varadeśvaranāmakam //
GokPurS, 7, 19.1 snānaṃ vidhāya tal liṅgaṃ nāgasūktena cārcayet /
Gorakṣaśataka
GorŚ, 1, 77.2 uḍḍīyanasya bandho 'yaṃ tatra bandho vidhīyate //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 24.2, 4.2 vidhāya piṣṭaṃ sūtena rajatasyātha melayet /
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 43.2 madhukaguḍūcīmārkavamusalībhallātakaiḥ kalpe rasāyane nāgabalā hayagandhā gokarṇakavṛddhadārakāmalakī vājīkaraṇe vihitā vānarīśatamūlikā kṣurikā jñātvaivam //
ŚGDīp zu ŚdhSaṃh, 2, 12, 86.1, 2.0 sūtāt caturguṇeṣu aṣṭabhāgeṣu kapardeṣu kṣipet bhāgaikaṃ ṭaṅkaṇaṃ saubhāgyaṃ dattvā gokṣīreṇa mardayitvā varāṭānāṃ mukhaṃ mudrayet śaṃkhasya śaṃkhānām aṣṭau bhāgān śarāvamadhye varāṭakānām adha ūrdhvaṃ dattvā mudrāṃ vidhāya gajapuṭe pacet kapardo varāṭakaḥ //
Haribhaktivilāsa
HBhVil, 1, 165.1 nityo nityānāṃ cetanaś cetanānām eko bahūnāṃ yo vidadhāti kāmān /
HBhVil, 1, 167.1 yo brahmāṇaṃ vidadhāti pūrvaṃ yo vidyās tasmai gopāyati sma kṛṣṇaḥ /
HBhVil, 2, 56.1 gurūn gaṇeśaṃ cābhyarcya pīṭhapūjāṃ vidhāya ca /
HBhVil, 2, 113.1 kṛtopavāsaḥ śiṣyo 'that prātaḥkṛtyaṃ vidhāya saḥ /
HBhVil, 2, 152.3 niyamān vihitān varjyān śrāvayec ca catuḥśatam //
HBhVil, 2, 217.1 duṣṭapradhvaṃsāyālaṃ nairṛtena vidhīyate /
HBhVil, 2, 218.1 dravyasampattikāmasya kaubereṇa vidhīyate /
HBhVil, 3, 33.1 itthaṃ vidadhyād bhagavatkīrtanasmaraṇādikam /
HBhVil, 3, 99.3 āsane prāṅmukho bhūtvā vihite copaviśya vai //
HBhVil, 3, 100.1 sampradāyānusāreṇa bhūtaśuddhiṃ vidhāya ca /
HBhVil, 3, 135.2 yaḥ prātar utthāya vidhāya nityaṃ nirmālyam īśasya nirākaroti /
HBhVil, 3, 155.2 vidhinācarya maitryādikṛtyaṃ śaucaṃ vidhāya ca /
HBhVil, 3, 178.2 divā vihitaśaucāc ca rātrāv ardhaṃ samācaret //
HBhVil, 3, 221.3 apāṃ dvādaśagaṇḍūṣair vidadhyād dantadhāvanam //
HBhVil, 3, 283.2 abhiṣekaṃ vidadhyāc ca pītvā tat kiṃcid agrataḥ //
HBhVil, 3, 305.2 vidhāya vaidikīṃ sandhyām athopāsīta tāntrikīm //
HBhVil, 4, 4.1 mandiraṃ mārjayed viṣṇor vidhāyācamanādikam /
HBhVil, 4, 81.3 prakṣālanena tv alpānām adbhiḥ śaucaṃ vidhīyate //
HBhVil, 4, 86.3 sparśane vihitaṃ śaucaṃ somasūryāṃśumārutaiḥ //
HBhVil, 4, 174.3 lalāṭādikrameṇaiva dhāraṇaṃ tu vidhīyate //
HBhVil, 4, 187.2 vaiṣṇavānāṃ brāhmaṇānām ūrdhvapuṇḍraṃ vidhīyate /
HBhVil, 4, 204.2 vīkṣyādarśe jale vāpi yo vidadhyāt prayatnataḥ /
HBhVil, 5, 48.2 ghṛtaṃ dadhi tathā kṣaudraṃ madhuparko vidhīyate //
HBhVil, 5, 72.1 kiṃ vā cintanamātreṇa bhūtaśuddhiṃ vidhāya tām /
HBhVil, 5, 131.17 purato japasya parato 'pi vihitam atha tattrayaṃ budhaiḥ /
HBhVil, 5, 248.2 antaḥpūjāṃ vidhāyādāv ārabheta bahis tataḥ //
HBhVil, 5, 443.2 pūjā ca vihitā tasya pratimāyāṃ nṛpātmaja /
Haṃsadūta
Haṃsadūta, 1, 18.2 vidhātavyo hallīsakadalitamallīlatikayā samantādullāsastava manasi rāsasthalikayā //
Haṃsadūta, 1, 22.2 arātiṃ jñātīnāṃ nanu harihayaṃ yaḥ paribhavan yathārthaṃ svaṃ nāma vyadhita bhuvi govardhana iti //
Haṃsadūta, 1, 40.3 muhus tatrābhīrīsamudayaśironyastavipadas tavākṣṇor ānandaṃ vidadhati purā pauravanitāḥ //
Haṃsadūta, 1, 42.2 suhṛdbuddhyā haṃsāḥ kalitamadhurasyāmbujabhuvaḥ samaryādā yeṣāṃ sapadi paricaryāṃ vidadhati //
Haṃsadūta, 1, 65.1 purā tiṣṭhan goṣṭhe nikhilaramaṇībhyaḥ priyatayā bhavān yasyāṃ gopīramaṇa vidadhe gauravabharam /
Haṃsadūta, 1, 75.1 tvayā goṣṭhaṃ goṣṭhītilaka kila cedvismṛtam idaṃ na tūrṇaṃ dhūmorṇāpatirapi vidhatte yadi kṛpām /
Haṃsadūta, 1, 80.2 iti vyagrairasyāṃ gurubhir abhito veṇuninadaśravād vibhraṣṭāyāṃ murahara vikalpā vidadhire //
Haṃsadūta, 1, 82.1 janān siddhādeśānnamati bhajate māntrikagaṇān vidhatte śuśrūṣām adhikavinaye nauṣadhividām /
Haṃsadūta, 1, 97.1 mukunda bhrāntākṣī kimapi yad asaṃkalpitaśataṃ vidhatte tadvaktuṃ jagati manujaḥ kaḥ prabhavati /
Haṃsadūta, 1, 100.2 idānīṃ paśyaite yugapadapatāpaṃ vidadhate prabho muktopekṣe bhajati na hi ko vā vimukhatām //
Janmamaraṇavicāra
JanMVic, 1, 170.1 pitruddeśena ca yāgajapahomopavāsādi gurum ārādhya avaśyaṃ vidhātavyam ity uktam śrīmahākule /
Kaṭhāraṇyaka
KaṭhĀ, 3, 4, 195.0 tad vai tredhā vihito yad vedaḥ //
Kokilasaṃdeśa
KokSam, 1, 11.1 gantavyaste tridivavijayī maṅgalāgreṇa deśaḥ prāptaḥ khyātiṃ vihitatapasaḥ prāgjayantasya nāmnā /
Mugdhāvabodhinī
MuA zu RHT, 1, 9.2, 2.0 idaṃ sukṛtaphalaṃ suvihitakarmaphalam idaṃ kiyat sukṛte śubhānvaye janma svatantrā dhīḥ svādhīnabuddhir ityarthaḥ //
MuA zu RHT, 1, 9.2, 9.0 bhūtalavidheyatāyāḥ bhūtale pṛthivīmaṇḍale yā vidheyatā sarvakarmapravīṇatā tasyā arthāḥ kāryāṇi kathaṃbhūtāḥ vividhabhogaphalāḥ vividhāśca te bhogāśca vividhabhogāḥ nānābhogāḥ phalaṃ yeṣāṃ te tathoktāḥ //
MuA zu RHT, 1, 9.2, 9.0 bhūtalavidheyatāyāḥ bhūtale pṛthivīmaṇḍale yā vidheyatā sarvakarmapravīṇatā tasyā arthāḥ kāryāṇi kathaṃbhūtāḥ vividhabhogaphalāḥ vividhāśca te bhogāśca vividhabhogāḥ nānābhogāḥ phalaṃ yeṣāṃ te tathoktāḥ //
MuA zu RHT, 1, 21.2, 4.0 punaḥ śikhividyutsu vahnisaudāminīṣu nirmalaṃ sat yatprakāśate punaryat jagadbhāsi jagat saṃsāraṃ prakāśate tat cinmayaṃ prakāśapracuraṃ jyotiḥ keṣāṃcit puṇyakṛtāṃ suvihitakarmakartṝṇām unmīlati prādurbhavati na tu sarveṣāṃ yato nirmalaṃ prakāśaṃ dhyātvā vipulapuṇyena nirmalatvāya jāyate ataḥ prakāśo yuktaḥ //
MuA zu RHT, 1, 33.2, 2.0 yato brahmādayo jīvanmuktāś cānye divyāṃ tanuṃ vidhāya muktiṃ prāptās tasmāddhetor yoginā yogayuktena prathamaṃ divyā tanur vidheyā dṛḍhaśarīraṃ kāryam ityarthaḥ //
MuA zu RHT, 1, 33.2, 2.0 yato brahmādayo jīvanmuktāś cānye divyāṃ tanuṃ vidhāya muktiṃ prāptās tasmāddhetor yoginā yogayuktena prathamaṃ divyā tanur vidheyā dṛḍhaśarīraṃ kāryam ityarthaḥ //
MuA zu RHT, 1, 33.2, 3.1 kiṃviśiṣṭena yoginā jīvanmuktiṃ samīhamānena yoginā divyā tanur vidheyā //
MuA zu RHT, 2, 8.2, 2.0 tu punaḥ utthitaṃ sūtaṃ śulbapiṣṭiṃ kṛtvā śulbena tāmreṇa saha tayormelanaṃ yathā syāttathā peṣaṇaṃ vidhāya tasmin pātanayantre nipātyate karmavideti śeṣaḥ //
MuA zu RHT, 2, 21.1, 2.0 ādau prathamaṃ mukhaṃ vidheyam ityadhyāhāraḥ pāradasya mukhaṃ kāryamityarthaḥ //
MuA zu RHT, 3, 2.2, 7.0 kiṃ kṛtvā lakṣmīkarirājakaustubhādīni avadhīrya avahelanaṃ vidhāya lakṣmīrharipriyā karirāja airāvata indravāraṇaḥ kaustubho harermaṇiḥ ityādīni caturdaśaratnāni //
MuA zu RHT, 3, 9.2, 16.0 tasmin pūrvoktasaṃdhāne śuddhaṃ nirmalīkṛtaṃ nāgaṃ sīsakaṃ pradrāvya jalarūpaṃ vidhāya vahniyogāt iti śeṣaḥ niṣecayet niṣekaḥ kartavyaḥ vā tatraiva saṃdhāne vaṅgaṃ raṅgaṃ pradrāvya niṣecayet //
MuA zu RHT, 3, 17.2, 2.0 eke uktavidhānena cāraṇāṃ kurvanti anye apare rasaṃ pāradaṃ svacchaṃ kṛtvā svedanādyaṣṭasaṃskāropasaṃskṛtaṃ vidhāya vā hiṅgulotthaṃ ghanam abhrakaṃ cārayanti abhrakasya cāraṇāṃ kurvanti //
MuA zu RHT, 3, 17.2, 8.2 grasate tatkṣaṇāt sūto golakastu vidhīyate //
MuA zu RHT, 4, 4.2, 2.0 yo vādī abhrasattvagrasanena vinā pakṣacchedam kṛtvā pakṣāpakartanam avidhāya rasabandhaṃ kartuṃ pāradabandhanaṃ vidhātum īhate ceṣṭate sa vādī na kiṃtu jaḍa evam apaṇḍita iti bhāvaḥ //
MuA zu RHT, 4, 4.2, 2.0 yo vādī abhrasattvagrasanena vinā pakṣacchedam kṛtvā pakṣāpakartanam avidhāya rasabandhaṃ kartuṃ pāradabandhanaṃ vidhātum īhate ceṣṭate sa vādī na kiṃtu jaḍa evam apaṇḍita iti bhāvaḥ //
MuA zu RHT, 4, 9.2, 2.0 ghanas tṛṇasāravikārakaiḥ svinnaḥ tṛṇameva sāro yeṣāṃ te tṛṇasārāḥ teṣāṃ ye vikārakā viśeṣās tair auṣadhaiḥ sūryāvartakādibhiḥ kṛtvā svinnau vahnau dhmāto ghanaḥ satvaṃ muñcati sattvapātaṃ vidadhāti //
MuA zu RHT, 4, 12.2, 2.0 megho ghano bahugambhīraṃ yathā syāttathā dhmātaḥ san suvarṇadhārābhiḥ śobhanavarṇadhārābhiḥ vā suvarṇavat kanakavat varṇo yāsāṃ tābhiḥ nirmalatvāt prakāśakatvācca varṣati dhārāpātaṃ vidadhāti //
MuA zu RHT, 4, 15.2, 5.0 mākṣikasattvayogād ghanasattvaṃ carati raso garbhadrāvī garbhe drāvayati sattvaṃ dravarūpaṃ vidhatte yaḥ sa tathoktaḥ //
MuA zu RHT, 4, 20.2, 3.0 pañcabhirniculapuṭaiḥ pañcasaṃkhyābhirvetasavṛkṣadravabhāvanābhir bhāvitaṃ yanmṛtagaganaṃ mṛtābhraṃ vaṭakīkṛtaṃ satsatvaṃ patati taddrāvakauṣadhayogaṃ vidhāya vahninā vidhamanāditi śeṣaḥ //
MuA zu RHT, 4, 20.2, 9.0 tatastadabhrasatvapātanavidheranantaraṃ tadevābhrasatvaṃ cūrṇīkṛtya kalkaṃ vidhāya kṣārāmlairbhāvitaṃ kuryāt kṣārāḥ svarjikādayaḥ amlā jambīrādayaḥ tairbahuśo bahuvāraṃ gharmapuṭitaṃ kuryādityarthaḥ //
MuA zu RHT, 5, 12.2, 6.0 tasya devīsvarasaplutasya sumṛtasaindhavasya mukhādhārā sphuṭavikaṭakaṭorikā pātrī kāryā mukhameva ādhāro yasyāḥ sā evaṃvidhā sphuṭā prakaṭā vikaṭā viparītā adhomukhetyarthaḥ sā kaṭorikā vihitā kāryā ayaḥpātrasya //
MuA zu RHT, 5, 12.2, 10.0 punaḥ kiṃviśiṣṭā vihitachidratritayā vihitāni kṛtāni chidratritayāni yasyāṃ sā evaṃvidhā śastā ca saṃtulavihitachidratritayā //
MuA zu RHT, 5, 12.2, 10.0 punaḥ kiṃviśiṣṭā vihitachidratritayā vihitāni kṛtāni chidratritayāni yasyāṃ sā evaṃvidhā śastā ca saṃtulavihitachidratritayā //
MuA zu RHT, 5, 34.2, 2.0 bījabalābalamardanayogaṃ kṛtaṃ jñātvā bījānāṃ dhātūpadhātuyogajanitānāṃ balābale nyūnādhike yo'sau mardanayogastameva kṛtaṃ jñātvā viditvā rasarāje svedavidhānaṃ kuryāt vā puṭaṃ vahniyogaṃ kuryāt vā yantraṃ vihitarasakarma kuryāt vihitaṃ kṛtaṃ rasasya karma saṃskārarūpaṃ yatra tathoktaṃ garbhayantrādikamityarthaḥ //
MuA zu RHT, 5, 34.2, 2.0 bījabalābalamardanayogaṃ kṛtaṃ jñātvā bījānāṃ dhātūpadhātuyogajanitānāṃ balābale nyūnādhike yo'sau mardanayogastameva kṛtaṃ jñātvā viditvā rasarāje svedavidhānaṃ kuryāt vā puṭaṃ vahniyogaṃ kuryāt vā yantraṃ vihitarasakarma kuryāt vihitaṃ kṛtaṃ rasasya karma saṃskārarūpaṃ yatra tathoktaṃ garbhayantrādikamityarthaḥ //
MuA zu RHT, 5, 41.2, 4.0 paścātsūtaṃ śuddhaṃ kṛtvā pāradaṃ nirnāgaṃ vidhāya tadanu nāgajāraṇānantaraṃ bījavaraṃ pūrvoktaṃ yojayet //
MuA zu RHT, 5, 42.2, 3.0 tāraṃ vaṅgaṃ sūtam iti tāraṃ rūpyaṃ vaṅgaṃ khurakaṃ sūtaṃ saṃskṛtapāradaṃ etattritayaṃ saṃsārya melanaṃ vidhāya vaṅgaparihīnaṃ kuryāt tathā tenaiva vidhānena tālasya yo'sau yogastena yantrayogena ca dīrghamūṣāyogena ca nirvaṅgaṃ vaṅgavivarjitaṃ kuryāt //
MuA zu RHT, 5, 46.2, 7.0 tu punaḥ rasendrake garbhe rasendrakṛto yo'sau garbhastasmin bījaṃ kṛtvā vidhinā piṣṭīrvidheyā sā piṣṭī mṛditā kāryā kasmāt abhiṣavayogāt saṃmardanayogāt kena saha sūtakabhasmavareṇa saha sūtakasya yadbhasmavaraṃ tena sā piṣṭī garbhe dravati caśabdājjarati ca //
MuA zu RHT, 5, 58.2, 9.0 vaṭakavidhinā māṣavaṭakavidhinā tailayogena pākaḥ kartavyaḥ vahnau pācanaṃ vidheyamityarthaḥ //
MuA zu RHT, 6, 18.2, 6.0 kacchapayantre yadvihitaṃ tadāha svedanata ityādi //
MuA zu RHT, 7, 7.2, 14.0 tajjalaṃ kṣārapānīyaṃ śuṣyamāṇaṃ sat niścitaṃ yadā sabāṣpabudbudān vidhatte saha bāṣpeṇa jalātyayadhūmena vartante ye budbudāstān tadā kṣāro niṣpanno jñeyaḥ //
MuA zu RHT, 8, 5.2, 2.0 tīkṣṇena lohabhedena rasaḥ krāmati krāmaṇaṃ vidadhāti punas tīkṣṇena kṛtvā grāsaḥ kṣaṇādalpakālato jīryate jāraṇam āpnoti punarhemnaḥ suvarṇasya yonirutpattisthānaṃ tīkṣṇamasti punaḥ rāgān rañjanabhāvān tīkṣṇena kṛtvā raso gṛhṇāti svasmin rāgān dadhātītyarthaḥ //
MuA zu RHT, 12, 10.1, 8.3 kiṭṭārdhabhāgaṃ parikhaṇḍya vajramūṣāṃ vidadhyātkhalu satvapāte /
MuA zu RHT, 14, 18.2, 2.0 evam uktavidhānena bījaṃ vidhāya rañjanavidhinā rañjanavidhānena surañjanaṃ kāryam //
MuA zu RHT, 16, 10.2, 1.0 kiṃ kṛtvā īṣadalpaṃ nāgaṃ dattvā trividhāyāṃ sāraṇāyāmevaṃ vidheyam iti //
MuA zu RHT, 18, 46.2, 10.0 pārāvatasya viṣṭhā kapotaśakṛt strīpayo nārīkṣīraṃ etatsarvaṃ mākṣikādistrīkṣīrāntam ekataḥ kṛtvā miśritaṃ vidhāya ca punaretatkrāmaṇakalkaṃ raktapītagaṇaiḥ kiṃśukādiharidrādyaiḥ śatavārān bhāvayedityāgāmiślokasaṃbandhāt //
MuA zu RHT, 19, 4.2, 3.0 anyasaṃyogamāha tadanu ghṛtasaindhavānantaraṃ ketakītanujaṃ kvāthaṃ ketakyāḥ tanuḥ śarīraṃ tasmājjātaṃ ketakīmūlasaṃbhavam ityarthaḥ aṅge'pyanukte vihitaṃ tu mūlaṃ iti nyāyāt tridinaṃ prayuñjīyādityarthaḥ //
MuA zu RHT, 19, 33.2, 6.0 tadbhṛṅgarājena bahuśo bhāvitaṃ ghanasatvakāntaṃ idam amṛtaṃ sudhāsamaṃ na mṛtamamṛtaṃ tat triphalāmadhughṛtamiśritaṃ harītakīvibhītakāmalakaghṛtakṣaudramilitaṃ dhānye kasyacidannasyāntaḥ māsasthitaṃ kuryāt māsaikaparimāṇaṃ tatra vidhātavyamiti vyaktiḥ //
MuA zu RHT, 19, 66.2, 13.1 cūrṇaṃ tatpaṭuvatprayāti vihitaghṛṣṭo na muñcenmalaṃ nirgandho dravati kṣaṇātsa hi mato baddhābhidhāno rasaḥ /
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 2.2 vyākhyā śrījayakṛṣṇadāsakathanānnāḍīparīkṣopari prītyai sadbhiṣajāṃ vidhīyata iyaṃ bhāṣāmayī śobhanā /
Nāḍīparīkṣā, 1, 75.1 pūrvaṃ pittagatiṃ prabhañjanagatiṃ śleṣmāṇam ābibhratīṃ svasthānabhramaṇaṃ muhurvidadhatīṃ cakrādhirūḍhāmiva /
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 1, 19.1 kāmakrodhalobhamohamadamātsaryāvihitahiṃsāsteyalokavidviṣṭavarjanam //
Paraśurāmakalpasūtra, 2, 2.1 brāhme muhūrta utthāya dvādaśānte sahasradalakamalakarṇikāmadhyaniviṣṭagurucaraṇayugalavigaladamṛtarasavisarapariplutākhilāṅgo hṛdayakamalamadhye jvalantam udyadaruṇakoṭipāṭalam aśeṣadoṣanirveṣabhūtam anekapānanaṃ niyamitapavanamanogatir dhyātvā tatprabhāpaṭalapāṭalīkṛtatanuḥ bahir nirgatya muktamalamūtro dantadhāvanasnānavastraparidhānasūryārghyadānāni vidhāya udyadādityavartine mahāgaṇapataye tatpuruṣāya vidmahe vakratuṇḍāya dhīmahi //
Paraśurāmakalpasūtra, 2, 6.1 purato mūlasaptābhimantritena gandhākṣatapuṣpapūjitena śuddhena vāriṇā trikoṇaṣaṭkoṇavṛttacaturaśrāṇi vidhāya tasmin puṣpāṇi vikīrya vahnīśāsuravāyuṣu madhye dikṣu ca ṣaḍaṅgāni vinyasya agnimaṇḍalāya daśakalātmane arghyapātrādhārāya namaḥ sūryamaṇḍalāya dvādaśakalātmane arghyapātrāya namaḥ somamaṇḍalāya ṣoḍaśakalātmane arghyāmṛtāya namaḥ iti śuddhajalam āpūrya astreṇa saṃrakṣya kavacenāvakuṇṭhya dhenuyonimudrāṃ pradarśayet //
Paraśurāmakalpasūtra, 3, 12.1 vāyvagnisalilavarṇayukprāṇāyāmaiḥ śoṣaṇaṃ saṃdahanam āplāvanaṃ ca vidhāya //
Paraśurāmakalpasūtra, 3, 14.3 iti vāmapādapārṣṇighātakarāsphoṭasamudañcitavaktras tālatrayaṃ dattvā devyahambhāvayuktaḥ svaśarīre vajrakavacanyāsajālaṃ vidadhīta //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 34.2 parāśareṇa cāpy uktaṃ prāyaścittaṃ vidhīyate //
ParDhSmṛti, 3, 3.2 brāhmaṇānāṃ prasūtau tu dehasparśo vidhīyate //
ParDhSmṛti, 3, 10.2 bāle prete ca saṃnyaste sadyaḥ śaucaṃ vidhīyate //
ParDhSmṛti, 3, 41.2 jalāvagāhanāt teṣāṃ sadyaḥśaucaṃ vidhīyate //
ParDhSmṛti, 4, 1.2 udbadhnīyāt strī pumān vā gatir eṣā vidhīyate //
ParDhSmṛti, 4, 8.2 palam ekaṃ pibet sarpis taptakṛcchraṃ vidhīyate //
ParDhSmṛti, 4, 20.2 prāyaścittaṃ na tasyāḥ syāt tasyās tyāgo vidhīyate //
ParDhSmṛti, 4, 30.2 pañcasv āpatsu nārīṇāṃ patir anyo vidhīyate //
ParDhSmṛti, 6, 75.2 analajvālayā śuddhir gorasasya vidhīyate //
ParDhSmṛti, 7, 10.1 sūtikāṃ spṛśataś caiva kathaṃ śuddhir vidhīyate /
ParDhSmṛti, 7, 21.2 anucchiṣṭena śūdreṇa sparśe snānaṃ vidhīyate //
ParDhSmṛti, 10, 26.2 patitārdhaśarīrasya niṣkṛtir na vidhīyate //
ParDhSmṛti, 12, 1.2 maithune pretadhūme ca snānam eva vidhīyate //
ParDhSmṛti, 12, 5.2 pratyavasitavarṇānāṃ kathaṃ śuddhir vidhīyate //
ParDhSmṛti, 12, 25.2 śarvaryāṃ dānam asty eva nānyatraiva vidhīyate //
Rasakāmadhenu
RKDh, 1, 1, 30.2 randhradvayaṃ vidhāyātha tatra daṇḍaṃ vinikṣipet //
RKDh, 1, 1, 37.2 bhūmau hastamitaṃ nimnaṃ vidadhyād gartam uttamam /
RKDh, 1, 1, 39.2 vidadhyād anayor yatnāt sudṛḍhaṃ saṃdhibandhanam //
RKDh, 1, 1, 94.3 vidhāya vartulaṃ gartaṃ mallam atra nidhāya ca /
RKDh, 1, 1, 119.2 vidhāyāṣṭāṃgulaṃ pātraṃ lauhamaṣṭāṅgulocchrayam /
RKDh, 1, 1, 157.2 nikṣipya bhūmau gate ca vidhāya vinyased dṛḍham //
RKDh, 1, 1, 175.2 kiṭṭārdhabhāgaṃ parikuṭya vajramūṣāṃ vidadhyātkhalu sattvapāte //
RKDh, 1, 2, 41.1 tathā cānyad yantraṃ rasendracintāmaṇau hastaikapramāṇamātrabhūgarbhāntarnikhātāṃ prāgvatkācaghaṭīṃ nāticipiṭamukhīṃ nātyucchūnamukhīṃ maṣībhājanaprāyāṃ karparacakrikayā kācacakrikayā vā niruddhavadanavivarāṃ mṛnmayīṃ vā vidhāya karīṣairupari puṭo deya ityanyadyantram /
RKDh, 1, 2, 41.4 vahninā vihite pāke tad bhāṇḍapuṭam ucyate //
RKDh, 1, 2, 43.4 evaṃ yāvad vihitapuṭaparyantaṃ kuryāt /
RKDh, 1, 2, 60.6 sarvatraiva vidheyastattat kathitasyauṣadhasyohaḥ /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 9, 16.3, 2.0 bhāṇḍasya kaṇṭhanimne chidramekaṃ vidhāya tatra vaṃśanirmitaṃ nalamekaṃ saṃyojya sthāpayet //
RRSBoṬ zu RRS, 9, 55.2, 1.0 iṣṭakāyantramāha vidhāyeti //
RRSBoṬ zu RRS, 9, 73.2, 1.0 dhūpayantramāha vidhāyeti //
RRSBoṬ zu RRS, 10, 38.2, 11.0 dvārordhvabhāge aṅguṣṭhatarjanyor madhyavat vistṛtāṃ bhittiṃ sthāpayitvā tadupari tadvadvistṛtaṃ dvāramanyat vidadhyāt tataḥ iṣṭakayā dvārasandhiṃ ruddhvā ālipya ca koṣṭhīmaṅgāraiḥ paripūrya dvābhyāṃ bhastrābhyāṃ dhamet //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 2, 18.1, 1.0 tatastadabhrakaṃ dhānyābhrakaṃ kṛtvā matsyākṣikārasenaikadinaparyantaṃ saṃmardya cakrīṃ vartulasthūlavaṭikāṃ vidhāyāvaśoṣya śarāvasaṃpuṭitaṃ kṛtvārdhe'bhrake puṭe puṭed ardhe'bhrake puṭam ardhagajapuṭaṃ tacca gajapuṭagatārdhabhāgaṃ vanopalaiḥ pūrayitvā bhavati //
RRSṬīkā zu RRS, 7, 13.3, 1.0 kuṇḍalīṃ kuṇḍalākārāṃ vartulāṃ tṛtīyāṃ cālanīṃ vidadhyāt //
RRSṬīkā zu RRS, 9, 12.2, 3.0 ghaṭakharparaṃ khaṇḍitamukhaṃ sacchidraṃ ghaṭakhaṇḍamuttānaṃ dattvā tadupari koṣṭhīṃ mūṣāṃ chidre kiṃcitpraviṣṭabudhnāṃ nīrāviyoginīmuttānāṃ sudṛḍhaṃ niścalaṃ saṃsthāpya koṣṭhīmabhitaḥ kuḍyaṃ vidadhyāt //
RRSṬīkā zu RRS, 9, 12.2, 15.0 evaṃ sthalakūrmayantreṇa jāraṇam vidadhyāditi //
RRSṬīkā zu RRS, 9, 16.3, 9.2 drāvaṃ kṣiptvā punardadyātpunaḥ pāko vidhīyate //
RRSṬīkā zu RRS, 9, 30.2, 2.0 yatra sarvaṃ yantraṃ bhūmyudara evāvasthitaṃ vidadhyāt tadgarbhayantraṃ nāma //
RRSṬīkā zu RRS, 9, 30.2, 4.0 caturaṅguladīrghādilakṣaṇāṃ mūṣāṃ vidhāya tanmukhaṃ vartulaṃ kārayet //
RRSṬīkā zu RRS, 9, 30.2, 5.0 samyak pidhānasaṃdhānārthaṃ yathoktabhāgaṃ lohakiṭṭaguggulayor gṛhītvā bhāgatrayaṃ mṛdo gṛhītvaikabhāgātmakaṃ lavaṇaṃ gṛhītvā sarvametajjalena saṃmardya tena mūṣāṃ sāntarbahirvilipya tatra dhātvādikṛtapiṣṭikāṃ saṃbhṛtya samyak pidhāya bhūmimadhyagāṃ gajapuṭaparyāptāṃ gartāṃ karīṣamiśratuṣairardhapūritāṃ kṛtvā tatra mūṣāṃ dhṛtvā tadupari garākaṇṭhadaghnaṃ karīṣatuṣaireva sampūryāvaśiṣṭagartāṃ mṛttikayā sampūryāntarvāyupraveśārthaṃ kiṃcidaṅgulīsamaṃ chidraṃ vidhāyāgniṃ dattvā svedayet //
RRSṬīkā zu RRS, 9, 46.3, 3.0 valayamadhye tu praveśārhakoṣṭhakaṃ lauhaṃ svalpapātramanyadvidhāya mūrchitarasagarbhitaṃ tatsvalpapātraṃ praveśya valayayor avasajjitaṃ kṛtvā sthūlapātre kāñjikaṃ prabhūtaṃ dattvā cullyāṃ mandāgninā praharaparyantaṃ svedayet //
RRSṬīkā zu RRS, 9, 55.2, 2.0 mallaṃ gambhīrodaraṃ kṣudraṃ mṛnmayaṃ pātraṃ tadgartāmadhye saṃsthāpya tatraikām iṣṭikāṃ madhyagartavatīṃ ca nidhāyeṣṭikāghaṭakagartasya paritaḥ samantato'ṅgulocchrāyāṃ pālikām ālavālaṃ vidhāya tadgarte pāradaṃ kṣiptvā tadgartamukhe vastraṃ prasārya tacca dṛḍhaṃ baddhvā tadupari samabhāgaṃ gandhakaṃ dattvā nyubjamallena gartamukhaṃ ruddhvā mallapālimadhyabhāgaṃ mṛdā samyagruddhvopari vanyopalaiḥ kapotapuṭaṃ punaḥ punardeyam //
RRSṬīkā zu RRS, 9, 64.3, 12.0 lohakiṭṭaṃ ca sarvametanmithaḥ samaṃ gṛhītvā mahiṣīdugdhena saṃmardya vihiteyaṃ mṛdvahnimṛdākhyātā //
RRSṬīkā zu RRS, 9, 73.2, 1.0 atha dhūpayantramāha vidhāyeti //
RRSṬīkā zu RRS, 9, 73.2, 2.0 atra yathoktamānaṃ lauhaṃ pātraṃ vidhāya tatkaṇṭhādho dvyaṅgule deśe jalādhāraṃ laghupātraviśeṣaṃ nihitaṃ kuryāt //
RRSṬīkā zu RRS, 10, 11.2, 2.0 dagdhā gārā vajraprasavāḥ śvetapāṣāṇā dagdhaṃ śālituṣaṃ ca pratyekaṃ caturthāṃśena taistathā tattadviḍacūrṇaiśca miśritā yā praśastā valmīkamṛttikā tayā vihitā ghaṭitā mūṣā yogamūṣeti kīrtyate //
RRSṬīkā zu RRS, 10, 13.2, 8.0 tayā saṃskṛtayā mṛdā vihitā mūṣā śāstre vajradrāvaṇaketi khyātā //
RRSṬīkā zu RRS, 10, 16.3, 3.0 samabhāgaiśca taiḥ sahitā yā raktā raktavarṇā mṛttikā tayā sādhitā vihitā mūṣā varṇamūṣeti proktā //
RRSṬīkā zu RRS, 10, 28.2, 2.0 gatvaradravyaṃ pāradarasakamanaḥśilāharitālaprabhṛti madhye dattvā kulālena yā nirmukhaiva vidhīyate etatsamā tāmramūṣā rasahṛdaye 'ṣṭādaśāvabodhe 'bhihitā //
RRSṬīkā zu RRS, 10, 32.2, 3.0 mūṣāmṛdaiva koṣṭhīr vidadhyād ityabhiprāyeṇaivātra koṣṭhīnāṃ mṛdviśeṣo noktaḥ //
RRSṬīkā zu RRS, 10, 42.3, 2.0 tatra dvādaśāṅgulaṃ gartaṃ vidhāya tattalamadhye caturaṅgulagāmbhīryavistāram anyaṃ vartulaṃ gartaṃ kṛtvā garbhagartatalam ārabhya pṛṣṭhabhāgaparyantaṃ bāhyagartābhimukhaṃ tatsallagnaṃ kiṃcitsamunnataṃ tiryaṅnālasamanvitaṃ dvāraṃ vidhāya garbhagartopari mṛccakrīṃ pañcarandhraviśiṣṭāṃ vāyor ūrdhvagamanārthaṃ kṣipet //
RRSṬīkā zu RRS, 10, 42.3, 2.0 tatra dvādaśāṅgulaṃ gartaṃ vidhāya tattalamadhye caturaṅgulagāmbhīryavistāram anyaṃ vartulaṃ gartaṃ kṛtvā garbhagartatalam ārabhya pṛṣṭhabhāgaparyantaṃ bāhyagartābhimukhaṃ tatsallagnaṃ kiṃcitsamunnataṃ tiryaṅnālasamanvitaṃ dvāraṃ vidhāya garbhagartopari mṛccakrīṃ pañcarandhraviśiṣṭāṃ vāyor ūrdhvagamanārthaṃ kṣipet //
Rasasaṃketakalikā
RSK, 1, 40.1 vidhāya golakaṃ samyaṅmṛnmūṣāsampuṭe kṣipet /
RSK, 4, 3.1 mardayettena vidadhyācca tāmrapātrodaraṃ ghanam /
Rasataraṅgiṇī
RTar, 2, 28.2 rasasampādanādau ca viśeṣātsā vidhīyate //
RTar, 3, 7.2 yā mṛttikā tadvihitā tu mūṣā sāmānyamūṣā kathitā rasajñaiḥ //
RTar, 3, 13.2 vidhīyate ca kiṭṭādyair gāramūṣā tu sā matā //
RTar, 4, 3.2 randhradvayaṃ vidhāyātha tatra daṇḍaṃ vinikṣipet //
RTar, 4, 11.2 nikṣipya bhūmau gataṃ ca vidhāya vinyased dṛḍham //
RTar, 4, 33.2 pidhānena dṛḍhenātha vidadhyātsandhibandhanam //
RTar, 4, 47.1 bhūmau hastamitaṃ nimnaṃ vidadhyād garttamuttamam /
RTar, 4, 49.2 vidadhyādanayor yatnāt sudṛḍhaṃ sandhibandhanam //
RTar, 4, 53.2 sacchilāvihitaṃ pātraṃ khalvayantramihocyate //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 5.2 muninivahavihitasevā śivāya mama jāyatāṃ revā //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 33.1 ṛgyajuḥsāmavihitair mantrair homaparāyaṇaiḥ /
SkPur (Rkh), Revākhaṇḍa, 12, 5.2 sanātani prāṇigaṇānukampini mokṣaprade devi vidhehi śaṃ naḥ //
SkPur (Rkh), Revākhaṇḍa, 20, 3.3 yaccihnaṃ dṛśyate tatra yathā kalpo vidhīyate //
SkPur (Rkh), Revākhaṇḍa, 26, 41.2 tamekaṃ nāradaṃ muktvā nānyopāyo vidhīyate //
SkPur (Rkh), Revākhaṇḍa, 38, 76.2 purāṇe vihitā tāta saṃjñā tasya tu vistarāt //
SkPur (Rkh), Revākhaṇḍa, 42, 12.2 niśīthe sāpi tadvastraṃ bhagasyāvaraṇaṃ vyadhāt //
SkPur (Rkh), Revākhaṇḍa, 43, 11.2 vihitaṃ karma kurvāṇaḥ sa gacchet paramāṃ gatim //
SkPur (Rkh), Revākhaṇḍa, 46, 18.1 tattvaṃ cintaya deveśa ka upāyo vidhīyatām /
SkPur (Rkh), Revākhaṇḍa, 54, 23.1 anenaiva vidhānena pañcatvaṃ vihitaṃ mama /
SkPur (Rkh), Revākhaṇḍa, 56, 25.1 kariṣyāmi vratānyāśu purāṇavihitāni ca /
SkPur (Rkh), Revākhaṇḍa, 111, 27.1 ṛgyajuḥsāmavihitaṃ japañjāpyamaharniśam /
SkPur (Rkh), Revākhaṇḍa, 122, 16.1 na śūdrasya pṛthagdharmo vihitaḥ parameṣṭhinā /
SkPur (Rkh), Revākhaṇḍa, 133, 18.1 tarpaṇaṃ vidadhuḥ sarve mantraiśca vividhaiḥ śubhaiḥ /
SkPur (Rkh), Revākhaṇḍa, 146, 115.2 saputreṇa ca tenaiva pitṝṇāṃ vihitā gatiḥ //
SkPur (Rkh), Revākhaṇḍa, 153, 20.1 duḥkhena mahatāviṣṭā vidhāyānaśanaṃ mṛtā /
SkPur (Rkh), Revākhaṇḍa, 155, 43.2 vihitaṃ lokakartṝṇāṃ sānnidhyaṃ brahmaṇā mama //
SkPur (Rkh), Revākhaṇḍa, 155, 57.1 yamamārge 'pi vihitaṃ svargalokamivāparam /
SkPur (Rkh), Revākhaṇḍa, 155, 84.2 tatratyā yātanā ghorā vihitā śāstrakartṛbhiḥ //
SkPur (Rkh), Revākhaṇḍa, 156, 42.2 ya idaṃ śṛṇuyādbhaktyā purāṇe vihitaṃ phalam //
SkPur (Rkh), Revākhaṇḍa, 159, 30.1 svakarmavihitānyeva dṛśyante yaistu mānavāḥ /
SkPur (Rkh), Revākhaṇḍa, 159, 44.1 sapta śiraḥkapālāni vihitāni svayambhuvā /
SkPur (Rkh), Revākhaṇḍa, 159, 49.1 svakarma vihite ghore kāmaksodhārjite śubhe /
SkPur (Rkh), Revākhaṇḍa, 161, 9.1 evaṃ vidhāya vidhivatpraṇipatya kṣamāpayet /
SkPur (Rkh), Revākhaṇḍa, 170, 7.1 kiṃ kurma ityuvācedamasminkāle vidhīyatām /
SkPur (Rkh), Revākhaṇḍa, 198, 62.3 sarvalokeṣu yatkiṃcidvihitaṃ na mayā vinā //
SkPur (Rkh), Revākhaṇḍa, 209, 85.2 niṣkṛtirvihitā śāstre kṛtaghne nāsti niṣkṛtiḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 86.2 vihitā niṣkṛtiḥ śāstre kṛtaghne nāsti niṣkṛtiḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 95.1 kṣipyatām eṣa mitraghno vicāro mā vidhīyatām /
SkPur (Rkh), Revākhaṇḍa, 211, 21.1 mayā prasannena mahānubhāvāstadeva vo 'nnaṃ vihitaṃ sudheva /
SkPur (Rkh), Revākhaṇḍa, 228, 2.3 yathā yāvatphalaṃ tasya yātrādivihitaṃ bhavet //
SkPur (Rkh), Revākhaṇḍa, 228, 6.1 śreṣṭhaṃ hi vihitaṃ prāhurdharmakarma yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 231, 13.2 saptaiva vahnivihitānyathāpyāvartasaptakam //
Sātvatatantra
SātT, 2, 16.1 dakṣasya yajñavihite śivaśaktihetoḥ prāptājyabhāmam adhikaṃ bhṛguṇābhidattam /
SātT, 2, 67.2 āyuḥkaro navamanoḥ samaye janānāṃ nītiṃ vidhātum amarārivināśanāya //
SātT, 4, 43.3 vidheyaṃ kathitaṃ sarvaṃ tvayā me surasattama /
SātT, 9, 33.1 vedena vihitā hiṃsā paśūnāṃ yajñakarmaṇi /
SātT, 9, 43.1 mayāpi hy āgame hiṃsā vihitā yā vidhānataḥ /
Tarkasaṃgraha
Tarkasaṃgraha, 1, 1.1 nidhāya hṛdi viśveśaṃ vidhāya guruvandanam /
Tarkasaṃgraha, 1, 66.1 vihitakarmajanyo dharmaḥ //
Uḍḍāmareśvaratantra
UḍḍT, 7, 4.4 athotpāṭanavidhiḥ kathyate śanivāre śucir bhūtvā sāyaṃ saṃdhyādikaṃ vidhāya gandhapuṣpadhūpadīpanaivedyādibhiḥ pañcopacāraiḥ pūjādikaṃ vidhāya akṣataṃ phalaṃ haste gṛhītvā oṣadhisamīpe sthitvābhimantraṇaṃ kuryāt /
UḍḍT, 7, 4.4 athotpāṭanavidhiḥ kathyate śanivāre śucir bhūtvā sāyaṃ saṃdhyādikaṃ vidhāya gandhapuṣpadhūpadīpanaivedyādibhiḥ pañcopacāraiḥ pūjādikaṃ vidhāya akṣataṃ phalaṃ haste gṛhītvā oṣadhisamīpe sthitvābhimantraṇaṃ kuryāt /
UḍḍT, 9, 15.2 puṣyarkṣayoge vihitaṃ dampatyor mohanaṃ param //
UḍḍT, 9, 71.3 vidhāya pūjayed devīṃ tato mantrāyutaṃ japet //
UḍḍT, 12, 45.2 anena mantreṇa japtatailena mukhaṃ prakṣālya tilatailena gātrābhyaṅgaṃ vā vidhāya vātādikaṃ dinasaptakena naśyati /
Yogaratnākara
YRā, Dh., 25.1 vidhāya piṣṭaṃ sūtena rajatasyātha melayet /
YRā, Dh., 39.1 vidhāya kajjalīṃ ślakṣṇāṃ sūkṣmakajjalasaṃnibhām /
YRā, Dh., 42.1 nepālaṃ samarudrabījam asuras tulyas tayos tālakas tasyārdhārdhaśilāṃ vidhāya vidhinā ślakṣṇāṃ parāṃ kajjalīm /
YRā, Dh., 264.2 vidhāya kācchapaṃ yantraṃ vālukābhiḥ prapūrayet //
YRā, Dh., 399.2 mahiṣīmalasaṃmiśrānvidhāyāsyātha golakān //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 1, 4.0 asaṃyujya vidhīyamānaṃ sādhāraṇam //
ŚāṅkhŚS, 4, 11, 8.3 tvaṣṭā sudatro vidadhātu rāya iti prāṇān /