Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Ay, 20, 4.1 agrahas taṃ vidhunvaṃs tu hastī hastam ivātmanaḥ /
Rām, Ay, 54, 19.1 vidhūya śokaṃ parihṛṣṭamānasā maharṣiyāte pathi suvyavasthitāḥ /
Rām, Ay, 68, 29.1 saṃraktanetraḥ śithilāmbaras tadā vidhūtasarvābharaṇaḥ paraṃtapaḥ /
Rām, Ay, 89, 13.1 vidhūtakaluṣaiḥ siddhais tapodamaśamānvitaiḥ /
Rām, Ay, 91, 17.1 sā citrakūṭe bharatena senā dharmaṃ puraskṛtya vidhūya darpam /
Rām, Ār, 26, 9.2 dhanuṣā pratijagrāha vidhunvan sāyakāñ śitān //
Rām, Ār, 27, 5.1 jyāṃ vidhunvan subahuśaḥ śikṣayāstrāṇi darśayan /
Rām, Ār, 49, 12.2 pakṣābhyāṃ ca mahātejā vyadhunot patageśvaraḥ //
Rām, Ār, 50, 32.2 mā bhair iti vidhūtāgrā vyājahrur iva pādapāḥ //
Rām, Ār, 68, 4.1 sa vidhūya citām āśu vidhūmo 'gnir ivotthitaḥ /
Rām, Ki, 57, 16.2 bhūṣaṇāny apavidhyantī gātrāṇi ca vidhunvatī //
Rām, Su, 12, 18.1 vidhūtakeśī yuvatir yathā mṛditavarṇikā /
Rām, Yu, 5, 16.1 kadā vikṣobhya rakṣāṃsi sā vidhūyotpatiṣyati /
Rām, Yu, 5, 16.2 vidhūya jaladānnīlāñ śaśilekhā śaratsviva //
Rām, Yu, 47, 20.2 samāhitaḥ pannagarājaketur visphārayan bhāti dhanur vidhūnvan //
Rām, Yu, 76, 20.1 vidhūtavarmā nārācair babhūva sa kṛtavraṇaḥ /
Rām, Utt, 7, 43.2 naktaṃcarānmuktavidhūtakeśān yathāśanībhiḥ sataḍinmahendraḥ //