Occurrences

Kauśikasūtra
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Matsyapurāṇa
Suśrutasaṃhitā
Bhāgavatapurāṇa
Rasārṇava
Bhāvaprakāśa

Kauśikasūtra
KauśS, 9, 3, 1.1 aṃśo rājā vibhajatīmāv agnī vidhārayan /
Carakasaṃhitā
Ca, Sū., 7, 8.2 piṇḍikodveṣṭanādhmānaṃ purīṣe syādvidhārite //
Ca, Sū., 7, 27.1 lobhaśokabhayakrodhamānavegān vidhārayet /
Ca, Sū., 7, 29.2 strībhogasteyahiṃsādyā tasyā vegānvidhārayet //
Ca, Vim., 3, 38.2 yathā ca sa evākṣo 'tibhārādhiṣṭhitatvād viṣamapathād apathād akṣacakrabhaṅgād vāhyavāhakadoṣād aṇimokṣād anupāṅgāt paryasanāccāntarāvasānam āpadyate tathāyurapyayathābalam ārambhād ayathāgnyabhyavaharaṇād viṣamābhyavaharaṇād viṣamaśarīranyāsād atimaithunād asatsaṃśrayād udīrṇavegavinigrahād vidhāryavegāvidhāraṇād bhūtaviṣavāyvagnyupatāpād abhighātād āhārapratīkāravivarjanāccāntarāvasānam āpadyate sa mṛtyurakāle tathā jvarādīn apyātaṅkān mithyopacaritān akālamṛtyūn paśyāma iti //
Mahābhārata
MBh, 3, 17, 18.2 vegaṃ vegavato rājaṃs tasthau vīro vidhārayan //
MBh, 9, 43, 27.2 sadṛśāni vapūṃṣyanye tatra tatra vyadhārayan //
Rāmāyaṇa
Rām, Ay, 11, 3.2 mama cemaṃ varaṃ kasmād vidhārayitum icchasi //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 4, 14.2 gulmahṛdrogasaṃmohāḥ śramaśvāsād vidhāritāt //
AHS, Sū., 22, 11.1 gaṇḍūṣam apiban kiṃcidunnatāsyo vidhārayet /
AHS, Utt., 22, 99.2 mukhadantagalavikāre sakṣaudraḥ kālako vidhāryaścūrṇaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 55.1 hastyārohaṃ rathāroho vidhārya ratham uktavān /
Divyāvadāna
Divyāv, 2, 270.0 kathayati rājā bhavantaḥ kasyārthe yuṣmābhiḥ pūrṇa ātape vidhāritas te kathayanti deva vaṇiggrāmeṇa kriyākāraḥ kṛto na kenacidekākinā paṇyaṃ grahītavyamiti //
Divyāv, 13, 212.1 tat kimidamiti kṛtvā asmān vidhārayasīti sa kathayati gṛhapatinā ājñā dattā na tāvat kasyacit kroḍamallakasya praveśo dātavyo yāvadbuddhapramukhena bhikṣusaṃghena bhuktam //
Divyāv, 13, 214.1 te kathayanti bhavantaḥ na kadācidvayaṃ vidhāryamāṇāḥ //
Divyāv, 19, 502.1 kāṣṭhavikrayo vidhāryatāmiti //
Matsyapurāṇa
MPur, 156, 35.1 iti cintya harastasyā abhijñānaṃ vidhārayan /
Suśrutasaṃhitā
Su, Cik., 24, 107.1 pibedagnivivṛddhyarthaṃ na ca vegān vidhārayet /
Su, Utt., 58, 9.1 vegaṃ vidhārayedyastu mūtrasyākuśalo naraḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 9, 30.2 kṛṣṇe lasatpītapaṭe caturbhuje puraḥ sthite 'mīlitadṛg vyadhārayat //
Rasārṇava
RArṇ, 11, 170.2 dīptāgrabhāgāṃ tāṃ vartiṃ saṃḍaśyā tu vidhārayet //
Bhāvaprakāśa
BhPr, 7, 3, 25.2 vanopalasahasreṇa pūrṇe madhye vidhārayet //
BhPr, 7, 3, 32.1 bṛhadbhāṇḍe tuṣaiḥ pūrṇe madhye mūṣāṃ vidhārayet /
BhPr, 7, 3, 186.2 samyagviśoṣya mudrāṃ tāṃ sthālīṃ cullyāṃ vidhārayet //