Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Ay, 45, 13.1 vinadya sumahānādaṃ śrameṇoparatāḥ striyaḥ /
Rām, Ay, 80, 14.1 vinadya sumahānādaṃ śrameṇoparatāḥ striyaḥ /
Rām, Ay, 85, 57.1 samprahṛṣṭā vinedus te narās tatra sahasraśaḥ /
Rām, Ār, 2, 8.1 avasajyāyase śūle vinadantaṃ mahāsvanam /
Rām, Ār, 3, 13.1 sa vinadya mahānādaṃ śūlaṃ śakradhvajopamam /
Rām, Ār, 17, 22.1 nikṛttakarṇanāsā tu visvaraṃ sā vinadya ca /
Rām, Ār, 42, 13.2 vyanadad bhairavaṃ nādaṃ dharaṇyām alpajīvitaḥ /
Rām, Ār, 55, 2.2 krūrasvaro 'tha gomāyur vinanādāsya pṛṣṭhataḥ //
Rām, Ki, 11, 15.2 cikṣepa bahudhā bhūmau dundubhir vinanāda ca //
Rām, Ki, 12, 15.1 sugrīvo vyanadad ghoraṃ vālino hvānakāraṇāt /
Rām, Ki, 63, 1.2 saṃgatāḥ prītisaṃyuktā vineduḥ siṃhavikramāḥ //
Rām, Su, 1, 15.2 guhāviṣṭāni bhūtāni vinedur vikṛtaiḥ svaraiḥ //
Rām, Su, 40, 2.1 vidrutāśca bhayatrastā vinedur mṛgapakṣiṇaḥ /
Rām, Su, 43, 15.1 vinedur visvaraṃ nāgā nipetur bhuvi vājinaḥ /
Rām, Su, 46, 20.2 diśaśca sarvāḥ kaluṣā babhūvur mṛgāśca raudrā bahudhā vineduḥ //
Rām, Su, 46, 21.2 nabhaḥ samāvṛtya ca pakṣisaṃghā vinedur uccaiḥ paramaprahṛṣṭāḥ //
Rām, Su, 46, 22.2 vinanāda mahānādaṃ vyavardhata ca vegavān //
Rām, Su, 55, 22.1 vinedur muditāḥ kecic cakruḥ kilakilāṃ tathā /
Rām, Su, 62, 24.2 vinadanto mahānādaṃ ghanā vāteritā yathā //
Rām, Yu, 31, 78.2 vinadya sumahānādam utpapāta vihāyasā //
Rām, Yu, 36, 21.1 vineduśca mahānādān sarve te jaladopamāḥ /
Rām, Yu, 42, 1.2 vinedur vānarāḥ sarve prahṛṣṭā yuddhakāṅkṣiṇaḥ //
Rām, Yu, 44, 16.2 vinadya sumahānādaṃ bhrāmayāmāsa vīryavān //
Rām, Yu, 44, 36.1 vineduśca yathā prāṇaṃ harayo jitakāśinaḥ /
Rām, Yu, 45, 32.2 laṅkāyāṃ sarvabhūtāni vinedur vikṛtaiḥ svaraiḥ //
Rām, Yu, 48, 29.2 tumulaṃ yugapac cāpi vineduścāpyamarṣitāḥ //
Rām, Yu, 53, 41.1 ulkāśaniyutā meghā vineduśca sudāruṇāḥ /
Rām, Yu, 55, 14.1 tato vineduḥ sahasā prahṛṣṭā rakṣogaṇāstaṃ vyathitaṃ samīkṣya /
Rām, Yu, 55, 33.2 vānarā bhayasaṃvignā vinedur visvaraṃ bhṛśam //
Rām, Yu, 55, 44.2 tato viṣeduḥ sahasā plavaṃgamā rakṣogaṇāścāpi mudā vineduḥ //
Rām, Yu, 57, 43.2 amṛṣyamāṇāḥ paraharṣam ugraṃ mahābalā bhīmataraṃ vineduḥ //
Rām, Yu, 57, 47.1 siṃhanādān vineduśca raṇe rākṣasavānarāḥ /
Rām, Yu, 57, 54.2 siṃhanādān vineduśca raṇe vānararākṣasāḥ //
Rām, Yu, 57, 70.2 na śekur vānarāḥ soḍhuṃ te vinedur mahāsvanam //
Rām, Yu, 58, 13.2 petatur locane tasya vinanāda sa vāraṇaḥ //
Rām, Yu, 58, 33.2 prahṛṣṭā vānaragaṇā vinedur jaladā iva //
Rām, Yu, 61, 65.1 taṃ vānarāḥ prekṣya tadā vineduḥ sa tān api prekṣya mudā nanāda /
Rām, Yu, 61, 65.2 teṣāṃ samudghuṣṭaravaṃ niśamya laṅkālayā bhīmataraṃ vineduḥ //
Rām, Yu, 62, 23.1 nārījanasya dhūmena vyāptasyoccair vineduṣaḥ /
Rām, Yu, 64, 4.2 vinanāda vivṛttāsyo nikumbho bhīmavikramaḥ //
Rām, Yu, 64, 24.1 atha vinadati sādite nikumbhe pavanasutena raṇe babhūva yuddham /
Rām, Yu, 68, 31.2 hṛṣṭaḥ sa ratham āsthāya vinanāda mahāsvanam //
Rām, Yu, 75, 18.2 vinadya sumahānādam idaṃ vacanam abravīt //
Rām, Yu, 82, 16.2 krodhārto vinadan so 'tha paryāptaṃ tannidarśanam //
Rām, Yu, 82, 39.2 viṣedur ārtātibhayābhipīḍitā vinedur uccaiśca tadā sudāruṇam //
Rām, Yu, 83, 33.2 dhvajāgre nyapatad gṛdhro vineduścāśivaṃ śivāḥ //
Rām, Yu, 83, 36.2 vinedur aśivaṃ gṛdhrā vāyasair anunāditāḥ //
Rām, Yu, 84, 13.2 sugrīveṇa prabhagneṣu patatsu vinadatsu ca //
Rām, Yu, 84, 15.2 vinadan bhīmanirhrādaṃ vānarān abhyadhāvata //
Rām, Yu, 91, 17.2 vinadya sumahānādaṃ rāmaṃ paruṣam abravīt //
Rām, Yu, 97, 25.1 tato vineduḥ saṃhṛṣṭā vānarā jitakāśinaḥ /
Rām, Yu, 97, 26.1 athāntarikṣe vyanadat saumyastridaśadundubhiḥ /
Rām, Yu, 98, 5.2 kareṇva iva nardantyo vinedur hatayūthapāḥ //
Rām, Yu, 114, 11.2 vinadan sumahānādaṃ virādhaḥ pratyadṛśyata //
Rām, Utt, 23, 30.2 vimukhīkṛtya saṃhṛṣṭā vinedur vividhān ravān //
Rām, Utt, 28, 23.2 agrato vāyucapalā gacchanto vyanadaṃstadā //
Rām, Utt, 88, 19.1 kecid vineduḥ saṃhṛṣṭāḥ kecid dhyānaparāyaṇāḥ /
Rām, Utt, 91, 4.2 yoddhukāmā mahāvīryā vinadantaḥ samantataḥ //