Occurrences

Aitareyabrāhmaṇa
Jaiminīyabrāhmaṇa
Pañcaviṃśabrāhmaṇa
Mahābhārata
Rāmāyaṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Bhāgavatapurāṇa
Bhāratamañjarī
Skandapurāṇa

Aitareyabrāhmaṇa
AB, 4, 2, 2.0 nānadaṃ ṣoᄆaśi sāma kartavyam ity āhur indro vai vṛtrāya vajram udayacchat tam asmai prāharat tam abhyahanat so 'bhihato vyanadad yad vyanadat tan nānadaṃ sāmābhavat tan nānadasya nānadatvam abhrātṛvyaṃ vā etad bhrātṛvyahā sāma yan nānadam //
AB, 4, 2, 2.0 nānadaṃ ṣoᄆaśi sāma kartavyam ity āhur indro vai vṛtrāya vajram udayacchat tam asmai prāharat tam abhyahanat so 'bhihato vyanadad yad vyanadat tan nānadaṃ sāmābhavat tan nānadasya nānadatvam abhrātṛvyaṃ vā etad bhrātṛvyahā sāma yan nānadam //
Jaiminīyabrāhmaṇa
JB, 1, 203, 14.0 sa yad astṛtvā vyanadat tan nānadam abhavat //
Pañcaviṃśabrāhmaṇa
PB, 12, 13, 4.0 indraḥ prajāpatim upādhāvad vṛtraṃ hanānīti tasmā etām anuṣṭubham apaharasaṃ prāyacchat tayā nāstṛṇuta yad astṛto vyanadat tan nānadasya nānadatvam //
Mahābhārata
MBh, 1, 39, 33.3 veṣṭayitvā ca bhogena vinadya ca mahāsvanam /
MBh, 1, 114, 13.4 sa tu janmani bhīmasya vinadantaṃ mahāsvanam /
MBh, 1, 121, 13.1 sa jātamātro vyanadad yathaivoccaiḥśravā hayaḥ /
MBh, 1, 141, 20.2 bhīmasenaṃ samāliṅgya vyanadad bhairavaṃ ravam //
MBh, 1, 155, 38.2 bibhrat sakhaḍgaḥ saśaro dhanuṣmān vinadan muhuḥ //
MBh, 1, 165, 24.2 śṛṇomi te ravaṃ bhadre vinadantyāḥ punaḥ punaḥ /
MBh, 1, 181, 20.20 hastāvāpaṃ ca saṃchidya vinanāda mahāsvanam /
MBh, 1, 217, 4.2 utpetur bhairavān nādān vinadanto diśo daśa //
MBh, 1, 217, 12.1 te śarācitasarvāṅgā vinadanto mahāravān /
MBh, 1, 219, 21.2 vāsudevārjunau vīrau siṃhanādaṃ vinedatuḥ //
MBh, 2, 22, 6.2 babhañja pṛṣṭhe saṃkṣipya niṣpiṣya vinanāda ca //
MBh, 2, 66, 30.1 vyanadajjātamātro hi gomāyur iva bhārata /
MBh, 3, 12, 62.1 vinadantaṃ mahānādaṃ bhinnabherīsamasvanam /
MBh, 3, 13, 92.1 sa nādān vinadan ghorān rākṣasaḥ puruṣādakaḥ /
MBh, 3, 17, 24.2 vinadantau mahārāja siṃhāviva mahābalau //
MBh, 3, 127, 6.2 sa daṣṭo vyanadad rājaṃs tena duḥkhena bālakaḥ //
MBh, 3, 146, 46.2 vyāditāsyā mahāraudrā vinadanto 'tibhīṣaṇāḥ //
MBh, 3, 154, 47.2 jīmūtāviva gharmānte vinadantau mahābalau //
MBh, 3, 154, 50.2 tāḍayāmāsatur ubhau vinadantau muhur muhuḥ //
MBh, 3, 157, 67.2 pracikṣepa mahābāhur vinadya raṇamūrdhani //
MBh, 3, 170, 55.2 vinadantyaḥ striyaḥ sarvā niṣpetur nagarād bahiḥ //
MBh, 3, 170, 57.1 rudantyo dīnakaṇṭhyas tā vinadantyo hateśvarāḥ /
MBh, 3, 214, 24.2 gṛhītvā vyanadad bhīmaṃ cikrīḍa ca mahābalaḥ //
MBh, 3, 216, 5.2 vinadan pathi śakras tu drutaṃ yāti mahābalaḥ /
MBh, 3, 216, 7.2 guho 'pi śabdaṃ taṃ śrutvā vyanadat sāgaro yathā //
MBh, 3, 221, 30.2 cacāla vyanadaccorvī tamobhūtaṃ jagat prabho //
MBh, 3, 221, 59.1 vyanadaṃś ca mahākāyā daityā jaladharopamāḥ /
MBh, 3, 255, 22.1 sa vinadya mahānādaṃ gajaḥ kaṅkaṇabhūṣaṇaḥ /
MBh, 3, 270, 1.3 gadayā tāḍayāmāsa vinadya raṇakarkaśaḥ //
MBh, 3, 271, 9.1 tato vinadya prahasañśālasparśavibodhitaḥ /
MBh, 3, 271, 20.2 pratijagrāha saumitrir vinadyobhau patatribhiḥ //
MBh, 4, 12, 21.2 vinadantam abhikrośañ śārdūla iva vāraṇam //
MBh, 4, 37, 6.1 śivāśca vinadantyetā dīptāyāṃ diśi dāruṇāḥ /
MBh, 4, 43, 17.2 adyaiva patatāṃ bhūmau vinadan bhairavān ravān //
MBh, 4, 60, 1.3 ucchritya ketuṃ vinadanmahātmā svayaṃ vigṛhyārjunam āsasāda //
MBh, 5, 47, 69.2 baddhaṃ mumoca vinadantaṃ prasahya sudarśanīyaṃ devatānāṃ lalāmam //
MBh, 5, 131, 10.2 vinadan vātha vā tūṣṇīṃ vyomni vāpariśaṅkitaḥ //
MBh, 5, 139, 33.2 vinadan sa naravyāghro nāgānīkāntakṛd raṇe //
MBh, 5, 183, 9.2 meghavad vyanadaccoccair jahṛṣe ca punaḥ punaḥ //
MBh, 5, 183, 24.2 anāhatā dundubhayo vinedur bhṛśanisvanāḥ //
MBh, 6, BhaGī 1, 12.2 siṃhanādaṃ vinadyoccaiḥ śaṅkhaṃ dadhmau pratāpavān //
MBh, 6, 41, 98.2 siṃhanādāṃśca vividhān vineduḥ puruṣarṣabhāḥ //
MBh, 6, 42, 27.2 vinadantaḥ samāpetuḥ putrasya tava vāhinīm //
MBh, 6, 44, 12.1 vinedur bhinnamarmāṇo nipetuśca gatāsavaḥ /
MBh, 6, 44, 25.2 prāsair vinihatāḥ kecid vineduḥ paramāturāḥ //
MBh, 6, 45, 47.1 tato bhīṣmo mahābāhur vinadya jalado yathā /
MBh, 6, 47, 22.2 siṃhanādaṃ vinadyoccaiḥ śaṅkhaṃ dadhmau pratāpavān //
MBh, 6, 50, 32.2 tataḥ svareṇa mahatā vinanāda mahāsvanam //
MBh, 6, 50, 37.1 chinnaskandhaḥ sa vinadan papāta gajayūthapaḥ /
MBh, 6, 50, 43.1 mūḍhāśca te tam evājau vinadantaḥ samādravan /
MBh, 6, 50, 46.2 vinedur bhinnamarmāṇo nipetuśca gatāsavaḥ //
MBh, 6, 50, 47.3 nipetur urvyāṃ ca tathā vinadanto mahāravān //
MBh, 6, 50, 76.3 mṛdnantaḥ svānyanīkāni vinadantaḥ śarāturāḥ //
MBh, 6, 55, 49.1 tato bhīṣmaḥ kuruśreṣṭhaḥ siṃhavad vinadanmuhuḥ /
MBh, 6, 55, 91.2 sarvāṇi bhūtāni bhṛśaṃ vineduḥ kṣayaṃ kurūṇām iti cintayitvā //
MBh, 6, 55, 126.3 vinedatustāvatiharṣayuktau gāṇḍīvadhanvā ca janārdanaśca //
MBh, 6, 56, 12.1 tato mahāvegasamāhatāni bherīsahasrāṇi vinedur ājau /
MBh, 6, 60, 77.1 vinadanto mahātmānaḥ kampayantaśca medinīm /
MBh, 6, 70, 25.2 vārṣṇeyo vinadan rājan bhūriśravasam abhyayāt //
MBh, 6, 75, 40.2 abhyapadyata tejasvī siṃhavad vinadanmuhuḥ //
MBh, 6, 79, 54.2 dadhmatur muditau śaṅkhau siṃhanādaṃ vinedatuḥ //
MBh, 6, 81, 33.1 bhīmo 'pyathainaṃ sahasā vinadya pratyudyayau gadayā tarjamānaḥ /
MBh, 6, 81, 37.2 sarve vineduḥ sahitāḥ samantāt pupūjire tava putraṃ sasainyāḥ //
MBh, 6, 85, 29.2 krauñcavad vyanadan bhītāḥ pṛthivīm adhiśiśyire //
MBh, 6, 86, 62.2 rākṣaso vyanadad ghoraṃ sa śabdastumulo 'bhavat //
MBh, 6, 87, 2.3 vyanadat sumahānādaṃ bhaimasenir ghaṭotkacaḥ //
MBh, 6, 87, 9.2 pragṛhya vipulaṃ cāpaṃ siṃhavad vinadanmuhuḥ //
MBh, 6, 88, 29.2 rākṣasendro mahābāhur vinadan bhairavaṃ ravam //
MBh, 6, 89, 6.1 vyanadat sumahānādaṃ jīmūta iva śāradaḥ /
MBh, 6, 89, 33.2 vinadanto 'bhyadhāvanta garjanto jaladā iva //
MBh, 6, 91, 30.2 nihatya samare vīrān siṃhanādān vinedire //
MBh, 6, 91, 49.2 siṃhanādaṃ vinadyoccair yuddhāyaivopatasthire //
MBh, 6, 97, 8.2 vinadya sumahānādaṃ tarjayitvā muhur muhuḥ /
MBh, 6, 97, 9.1 saubhadro 'pi raṇe rājan siṃhavad vinadanmuhuḥ /
MBh, 6, 98, 13.1 arjunastu raṇe nādaṃ vinadya rathināṃ varaḥ /
MBh, 6, 102, 3.2 dhṛṣṭadyumnaṃ tato viddhvā vinanāda mahābalaḥ //
MBh, 6, 102, 40.1 tato bhīṣmaḥ kuruśreṣṭhaḥ siṃhavad vinadanmuhuḥ /
MBh, 6, 102, 54.1 pratodapāṇistejasvī siṃhavad vinadanmuhuḥ /
MBh, 6, 102, 58.2 abhidudrāva tejasvī vinadan yādavarṣabhaḥ //
MBh, 6, 105, 12.1 siṃhavad vinadann uccair dhanurjyāṃ vikṣipanmuhuḥ /
MBh, 6, 112, 132.2 dṛśyamāneṣu rakṣaḥsu bhūteṣu vinadatsu ca //
MBh, 6, 114, 66.1 vinadyoccaiḥ siṃha iva svānyanīkānyacodayat /
MBh, 7, 13, 49.1 tataḥ saṃharṣayan senāṃ siṃhavad vinadanmuhuḥ /
MBh, 7, 19, 47.1 nirmanuṣyāśca mātaṅgā vinadantastatastataḥ /
MBh, 7, 19, 53.1 krauñcavad vinadanto 'nye nārācābhihatā gajāḥ /
MBh, 7, 25, 47.2 siṣicur bhairavānnādān vinadanto jighāṃsavaḥ //
MBh, 7, 31, 47.1 kecid ārtasvaraṃ cakrur vinedur apare punaḥ /
MBh, 7, 55, 8.2 so 'dya kravyādgaṇair ghorair vinadadbhir upāsyate //
MBh, 7, 65, 18.2 śaraiḥ samarpitā nāgāḥ krauñcavad vyanadanmuhuḥ //
MBh, 7, 76, 32.2 sindhurājam abhiprekṣya hṛṣṭau vyanadatāṃ muhuḥ //
MBh, 7, 84, 3.3 alambusam atho viddhvā siṃhavad vyanadanmuhuḥ //
MBh, 7, 85, 12.2 prahṛṣṭamanaso bhūtvā siṃhavad vyanadanmuhuḥ //
MBh, 7, 85, 38.2 kauravāśca yathā hṛṣṭā vinadanti muhur muhuḥ //
MBh, 7, 102, 64.1 vinadya siṃhanādaṃ ca jyāṃ vikarṣan punaḥ punaḥ /
MBh, 7, 140, 21.2 samāgacchanmahārāja vinadantaḥ pṛthak pṛthak //
MBh, 7, 152, 24.2 vinedustumulānnādān dudruvuśca diśo daśa //
MBh, 7, 152, 40.2 tasmai gurvīṃ gadāṃ ghorāṃ sa vinadyotsasarja ha //
MBh, 7, 153, 33.2 pāñcālāḥ pāṇḍavāścaiva siṃhanādān vinedire //
MBh, 7, 154, 14.2 varāhakarṇaiḥ saviṣāṇaśṛṅgaiḥ kṣurapravarṣaiśca vinedatuḥ kham //
MBh, 7, 155, 2.3 vinadya ca mahānādaṃ paryaṣvajata phalgunam //
MBh, 7, 155, 3.1 sa vinadya mahānādam abhīśūn saṃniyamya ca /
MBh, 7, 170, 4.1 tato vegena mahatā vinadya sa nararṣabhaḥ /
MBh, 7, 172, 17.2 rudhiraṃ cāpi varṣanto vinedustoyadāmbare //
MBh, 7, 172, 28.2 prahṛṣṭāstāvakā rājan siṃhanādān vinedire //
MBh, 8, 2, 17.2 siṃhanādaṃ vinadyoccaiḥ prāyudhyata mahābalaḥ //
MBh, 8, 8, 27.2 balavat sūryaraśmyābhair bhittvā bhittvā vinedatuḥ //
MBh, 8, 8, 31.1 tāv anyonyasya dhanuṣī chittvānyonyaṃ vinedatuḥ /
MBh, 8, 13, 17.2 samarpayitvā vinanāda cārdayaṃs tato 'sya bāhū vicakarta pāṇḍavaḥ //
MBh, 8, 28, 34.2 dṛṣṭvā pramuditāḥ kākā vinedur atha taiḥ svaraiḥ //
MBh, 8, 57, 66.2 śikhaṇḍiśaineyayamāḥ śitaiḥ śarair vidārayanto vyanadan subhairavam //
MBh, 8, 60, 15.2 karṇaṃ vineduḥ sahitāḥ pṛṣatkaiḥ saṃmardamānāḥ saha pārṣatena //
MBh, 8, 60, 28.2 paraspareṇābhihatāś ca caskhalur vinedur ārtā vyasavo 'patanta ca //
MBh, 8, 63, 45.2 antarikṣe mahārāja vinadanto 'vatasthire //
MBh, 9, 10, 23.2 śalyasya bāṇair nyapatan babhramur vyanadaṃstathā //
MBh, 9, 12, 43.2 dharmarājam avacchādya siṃhavad vyanadanmuhuḥ //
MBh, 9, 18, 42.2 dhārtarāṣṭrā vinedur hi nānyāṃ cākathayan kathām /
MBh, 9, 19, 24.1 sa bhinnakumbhaḥ sahasā vinadya mukhāt prabhūtaṃ kṣatajaṃ vimuñcan /
MBh, 9, 55, 6.2 sa meghaninado harṣād vinadann iva govṛṣaḥ /
MBh, 9, 56, 63.1 sa siṃhanādān vinanāda kauravo nipātya bhūmau yudhi bhīmam ojasā /
MBh, 9, 60, 63.2 pāñcālā bhṛśasaṃhṛṣṭā vineduḥ siṃhasaṃghavat //
MBh, 10, 7, 33.2 mattā iva mahānāgā vinadanto muhur muhuḥ //
MBh, 10, 8, 68.2 trāsayan sarvabhūtāni vinadan bhairavān ravān //
MBh, 10, 8, 76.2 vinadanto bhṛśaṃ trastāḥ saṃnyapeṣan parasparam //
MBh, 10, 8, 87.2 tṛptāni vyanadann uccair mudā bharatasattama //
MBh, 10, 8, 107.1 vinadadbhir bhṛśāyastair narāśvadviradottamaiḥ /
MBh, 11, 16, 34.2 ākṣipantyaśivā ghorā vinadantaḥ punaḥ punaḥ //
MBh, 11, 27, 21.2 vinadañ śanakai rājaṃś cakārāsyodakaṃ prabhuḥ //
MBh, 11, 27, 22.1 tato vineduḥ sahasā strīpuṃsās tatra sarvaśaḥ /
MBh, 12, 160, 50.1 tasya nādaṃ vinadato mahāhāsaṃ ca muñcataḥ /
MBh, 12, 202, 21.1 vinanāda mahānādaṃ kṣobhayan daityadānavān /
MBh, 13, 127, 16.1 vihagāśca mudā yuktāḥ prānṛtyan vyanadaṃśca ha /
MBh, 13, 145, 11.3 dhanuṣā bāṇam utsṛjya saghoṣaṃ vinanāda ca //
MBh, 14, 87, 11.1 vinanādāsakṛt so 'tha divase divase tadā /
Rāmāyaṇa
Rām, Ay, 45, 13.1 vinadya sumahānādaṃ śrameṇoparatāḥ striyaḥ /
Rām, Ay, 80, 14.1 vinadya sumahānādaṃ śrameṇoparatāḥ striyaḥ /
Rām, Ay, 85, 57.1 samprahṛṣṭā vinedus te narās tatra sahasraśaḥ /
Rām, Ār, 2, 8.1 avasajyāyase śūle vinadantaṃ mahāsvanam /
Rām, Ār, 3, 13.1 sa vinadya mahānādaṃ śūlaṃ śakradhvajopamam /
Rām, Ār, 17, 22.1 nikṛttakarṇanāsā tu visvaraṃ sā vinadya ca /
Rām, Ār, 42, 13.2 vyanadad bhairavaṃ nādaṃ dharaṇyām alpajīvitaḥ /
Rām, Ār, 55, 2.2 krūrasvaro 'tha gomāyur vinanādāsya pṛṣṭhataḥ //
Rām, Ki, 11, 15.2 cikṣepa bahudhā bhūmau dundubhir vinanāda ca //
Rām, Ki, 12, 15.1 sugrīvo vyanadad ghoraṃ vālino hvānakāraṇāt /
Rām, Ki, 63, 1.2 saṃgatāḥ prītisaṃyuktā vineduḥ siṃhavikramāḥ //
Rām, Su, 1, 15.2 guhāviṣṭāni bhūtāni vinedur vikṛtaiḥ svaraiḥ //
Rām, Su, 40, 2.1 vidrutāśca bhayatrastā vinedur mṛgapakṣiṇaḥ /
Rām, Su, 43, 15.1 vinedur visvaraṃ nāgā nipetur bhuvi vājinaḥ /
Rām, Su, 46, 20.2 diśaśca sarvāḥ kaluṣā babhūvur mṛgāśca raudrā bahudhā vineduḥ //
Rām, Su, 46, 21.2 nabhaḥ samāvṛtya ca pakṣisaṃghā vinedur uccaiḥ paramaprahṛṣṭāḥ //
Rām, Su, 46, 22.2 vinanāda mahānādaṃ vyavardhata ca vegavān //
Rām, Su, 55, 22.1 vinedur muditāḥ kecic cakruḥ kilakilāṃ tathā /
Rām, Su, 62, 24.2 vinadanto mahānādaṃ ghanā vāteritā yathā //
Rām, Yu, 31, 78.2 vinadya sumahānādam utpapāta vihāyasā //
Rām, Yu, 36, 21.1 vineduśca mahānādān sarve te jaladopamāḥ /
Rām, Yu, 42, 1.2 vinedur vānarāḥ sarve prahṛṣṭā yuddhakāṅkṣiṇaḥ //
Rām, Yu, 44, 16.2 vinadya sumahānādaṃ bhrāmayāmāsa vīryavān //
Rām, Yu, 44, 36.1 vineduśca yathā prāṇaṃ harayo jitakāśinaḥ /
Rām, Yu, 45, 32.2 laṅkāyāṃ sarvabhūtāni vinedur vikṛtaiḥ svaraiḥ //
Rām, Yu, 48, 29.2 tumulaṃ yugapac cāpi vineduścāpyamarṣitāḥ //
Rām, Yu, 53, 41.1 ulkāśaniyutā meghā vineduśca sudāruṇāḥ /
Rām, Yu, 55, 14.1 tato vineduḥ sahasā prahṛṣṭā rakṣogaṇāstaṃ vyathitaṃ samīkṣya /
Rām, Yu, 55, 33.2 vānarā bhayasaṃvignā vinedur visvaraṃ bhṛśam //
Rām, Yu, 55, 44.2 tato viṣeduḥ sahasā plavaṃgamā rakṣogaṇāścāpi mudā vineduḥ //
Rām, Yu, 57, 43.2 amṛṣyamāṇāḥ paraharṣam ugraṃ mahābalā bhīmataraṃ vineduḥ //
Rām, Yu, 57, 47.1 siṃhanādān vineduśca raṇe rākṣasavānarāḥ /
Rām, Yu, 57, 54.2 siṃhanādān vineduśca raṇe vānararākṣasāḥ //
Rām, Yu, 57, 70.2 na śekur vānarāḥ soḍhuṃ te vinedur mahāsvanam //
Rām, Yu, 58, 13.2 petatur locane tasya vinanāda sa vāraṇaḥ //
Rām, Yu, 58, 33.2 prahṛṣṭā vānaragaṇā vinedur jaladā iva //
Rām, Yu, 61, 65.1 taṃ vānarāḥ prekṣya tadā vineduḥ sa tān api prekṣya mudā nanāda /
Rām, Yu, 61, 65.2 teṣāṃ samudghuṣṭaravaṃ niśamya laṅkālayā bhīmataraṃ vineduḥ //
Rām, Yu, 62, 23.1 nārījanasya dhūmena vyāptasyoccair vineduṣaḥ /
Rām, Yu, 64, 4.2 vinanāda vivṛttāsyo nikumbho bhīmavikramaḥ //
Rām, Yu, 64, 24.1 atha vinadati sādite nikumbhe pavanasutena raṇe babhūva yuddham /
Rām, Yu, 68, 31.2 hṛṣṭaḥ sa ratham āsthāya vinanāda mahāsvanam //
Rām, Yu, 75, 18.2 vinadya sumahānādam idaṃ vacanam abravīt //
Rām, Yu, 82, 16.2 krodhārto vinadan so 'tha paryāptaṃ tannidarśanam //
Rām, Yu, 82, 39.2 viṣedur ārtātibhayābhipīḍitā vinedur uccaiśca tadā sudāruṇam //
Rām, Yu, 83, 33.2 dhvajāgre nyapatad gṛdhro vineduścāśivaṃ śivāḥ //
Rām, Yu, 83, 36.2 vinedur aśivaṃ gṛdhrā vāyasair anunāditāḥ //
Rām, Yu, 84, 13.2 sugrīveṇa prabhagneṣu patatsu vinadatsu ca //
Rām, Yu, 84, 15.2 vinadan bhīmanirhrādaṃ vānarān abhyadhāvata //
Rām, Yu, 91, 17.2 vinadya sumahānādaṃ rāmaṃ paruṣam abravīt //
Rām, Yu, 97, 25.1 tato vineduḥ saṃhṛṣṭā vānarā jitakāśinaḥ /
Rām, Yu, 97, 26.1 athāntarikṣe vyanadat saumyastridaśadundubhiḥ /
Rām, Yu, 98, 5.2 kareṇva iva nardantyo vinedur hatayūthapāḥ //
Rām, Yu, 114, 11.2 vinadan sumahānādaṃ virādhaḥ pratyadṛśyata //
Rām, Utt, 23, 30.2 vimukhīkṛtya saṃhṛṣṭā vinedur vividhān ravān //
Rām, Utt, 28, 23.2 agrato vāyucapalā gacchanto vyanadaṃstadā //
Rām, Utt, 88, 19.1 kecid vineduḥ saṃhṛṣṭāḥ kecid dhyānaparāyaṇāḥ /
Rām, Utt, 91, 4.2 yoddhukāmā mahāvīryā vinadantaḥ samantataḥ //
Liṅgapurāṇa
LiPur, 1, 30, 23.1 vineduruccamīśvarāḥ sureśvarā maheśvaram /
LiPur, 1, 71, 148.1 niyogādvajriṇaḥ sarve vinedurmunipuṅgavāḥ /
Matsyapurāṇa
MPur, 136, 68.2 vineduruccairjahasuśca durmadā jayema candrādidigīśvaraiḥ saha //
MPur, 138, 28.2 prakṣipya prakṣipya samudramadhye kālāmbudābhāḥ pramathā vineduḥ //
Suśrutasaṃhitā
Su, Utt., 27, 9.2 viṇmūtre sṛjati vinadya jṛmbhamāṇaḥ phenaṃ ca prasṛjati tatsakhābhipannaḥ //
Bhāgavatapurāṇa
BhāgPur, 3, 13, 26.2 vinadya bhūyo vibudhodayāya gajendralīlo jalam āviveśa //
BhāgPur, 3, 17, 23.2 sendrān devagaṇān kṣībān apaśyan vyanadad bhṛśam //
BhāgPur, 3, 19, 10.2 ity uktaḥ sa tadā bhūyas tāḍayan vyanadad bhṛśam //
BhāgPur, 4, 5, 6.1 anvīyamānaḥ sa tu rudrapārṣadair bhṛśaṃ nadadbhir vyanadat subhairavam /
Bhāratamañjarī
BhāMañj, 6, 204.1 tato vṛkodaramukhā vinadanto mahārathāḥ /
BhāMañj, 6, 293.2 vinadanto mahotsāhā vyāḍavyūhāgravartinaḥ //
BhāMañj, 7, 462.2 taṃ hatvā vinadanbhīmaḥ śaraiḥ karṇamapūrayat //
BhāMañj, 7, 488.1 taṃ spṛśanniva cāpena provāca vinadannṛpaḥ /
BhāMañj, 7, 642.1 uktvaitatkarṇamabhyāyādvinadanrajanīcaraḥ /
BhāMañj, 7, 667.1 taṃ hatvā vinadanghoraṃ haiḍimbo ghoravikramaḥ /
BhāMañj, 10, 110.1 pralayāmbudanirghoṣaṃ vinadya droṇanandanaḥ /
Skandapurāṇa
SkPur, 13, 104.2 ceto'bhirāmaṃ tridaśāṅganānāṃ puṃskokilāś cātikalaṃ vineduḥ //
SkPur, 13, 119.1 śrutvā śabdam ṛtumadakalaṃ sarvataḥ kokilānāṃ cañcatpakṣāḥ sumadhurarutaṃ nīlakaṇṭhā vineduḥ /