Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 1, 77.1 tasminn uparate śabde diśaḥ sarvā vinādayan /
MBh, 1, 17, 29.2 vinādya khaṃ divam api caiva sarvaśas tato gatāḥ saliladharā yathāgatam //
MBh, 1, 151, 13.5 dṛṣṭvotthāyāhave vīraḥ siṃhanādaṃ vyanādayat /
MBh, 1, 213, 42.8 suvarṇakṛtasaṃnāhān ghaṇṭānādavināditān /
MBh, 3, 175, 7.2 kokilair bhṛṅgarājaiśca tatra tatra vināditān //
MBh, 4, 61, 10.2 vyanādayat sa pradiśo diśaḥ khaṃ bhuvaṃ ca pārtho dviṣatāṃ nihantā //
MBh, 4, 61, 27.2 āmantrya vīrāṃśca tathaiva mānyān gāṇḍīvaghoṣeṇa vinādya lokān //
MBh, 4, 61, 28.1 sa devadattaṃ sahasā vinādya vidārya vīro dviṣatāṃ manāṃsi /
MBh, 5, 92, 27.2 saśaṅkhair veṇunirghoṣair diśaḥ sarvā vyanādayan //
MBh, 6, 54, 44.2 dadhmuḥ śaṅkhāṃśca bherīśca murajāṃśca vyanādayan //
MBh, 6, 55, 102.2 vinādayāmāsa tato diśaśca sa pāñcajanyasya raveṇa śauriḥ //
MBh, 7, 40, 20.3 sa śabdo bharataśreṣṭha diśaḥ sarvā vyanādayat //
MBh, 7, 75, 31.2 balākavarṇān dāśārhaḥ pāñcajanyaṃ vyanādayat //
MBh, 7, 79, 20.1 sa śabdaḥ sumahān rājan diśaḥ sarvā vyanādayat /
MBh, 7, 102, 59.2 pṛthivīṃ cāntarikṣaṃ ca vinādayati śaṅkharāṭ //
MBh, 7, 123, 41.3 svaiḥ sametaḥ sa muditaḥ pāñcajanyaṃ vyanādayat //
MBh, 7, 134, 10.2 saṃrabdhasya mahārāja siṃhanādavināditam //
MBh, 7, 166, 58.3 sa śabdastumulaḥ khaṃ dyāṃ pṛthivīṃ ca vyanādayat //
MBh, 8, 63, 11.2 tūryaśaṅkhaninādena diśaḥ sarvā vyanādayan //
MBh, 9, 64, 47.2 prayayau siṃhanādena diśaḥ sarvā vinādayan //
MBh, 13, 109, 36.1 adhivāse so 'psarasāṃ nṛtyagītavinādite /
MBh, 13, 127, 11.1 svādhyāyaparamair viprair brahmaghoṣair vināditaḥ /
MBh, 13, 128, 15.2 vinikīrṇāmiṣacaye śivānādavinādite //