Occurrences

Aitareya-Āraṇyaka
Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Kirātārjunīya
Kāmasūtra
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Śatakatraya
Bhāratamañjarī
Garuḍapurāṇa
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Ānandakanda
Āryāsaptaśatī
Kokilasaṃdeśa
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Skandapurāṇa (Revākhaṇḍa)

Aitareya-Āraṇyaka
AĀ, 2, 1, 2, 12.0 tad etad bradhnasya viṣṭapaṃ yad etan nāsikāyai vinatam iva //
Buddhacarita
BCar, 5, 53.1 maṇikuṇḍaladaṣṭapattralekhaṃ mukhapadmaṃ vinataṃ tathāparasyāḥ /
BCar, 5, 73.2 vinatonnatapṛṣṭhakukṣipārśvaṃ vipulaprothalalāṭakaṭyuraskam //
Carakasaṃhitā
Ca, Sū., 17, 89.2 mahatī vinatā nīlā piḍakā vinatā matā //
Ca, Nid., 8, 8.1 tatredamapasmāraviśeṣavijñānaṃ bhavati tadyathā abhīkṣṇam apasmarantaṃ kṣaṇena saṃjñāṃ pratilabhamānam utpiṇḍitākṣam asāmnā vilapantam udvamantaṃ phenam atīvādhmātagrīvam āviddhaśiraskaṃ viṣamavinatāṅgulim anavasthitapāṇipādam aruṇaparuṣaśyāvanakhanayanavadanatvacam anavasthitacapalaparuṣarūkṣarūpadarśinaṃ vātalānupaśayaṃ viparītopaśayaṃ ca vātenāpasmarantaṃ vidyāt /
Mahābhārata
MBh, 1, 139, 17.4 vinamyamāneva latā sarvābharaṇabhūṣitā /
MBh, 1, 189, 23.1 sa prāñjalir vinatenānanena pravepamānaḥ sahasaivam uktaḥ /
MBh, 3, 73, 9.1 hrasvam āsādya saṃcāraṃ nāsau vinamate kvacit /
MBh, 3, 249, 1.2 kā tvaṃ kadambasya vinamya śākhām ekāśrame tiṣṭhasi śobhamānā /
MBh, 5, 132, 26.2 tadaiva pravyathante 'sya śatravo vinamanti ca //
MBh, 12, 102, 17.1 udvṛttāścaiva sugrīvā vinatā vihagā iva /
MBh, 13, 17, 43.2 uṣṇīṣī ca suvaktraśca udagro vinatastathā //
Rāmāyaṇa
Rām, Bā, 42, 14.2 vinataṃ kvacid uddhūtaṃ kvacid yāti śanaiḥ śanaiḥ //
Rām, Ki, 46, 7.2 adṛṣṭvā vinataḥ sītām ājagāma mahābalaḥ //
Rām, Yu, 35, 3.1 vinataṃ jāmbavantaṃ ca sānuprasthaṃ mahābalam /
Rām, Yu, 59, 75.1 vicāryaivaṃ vinamyāsyaṃ vinamya ca bhujāvubhau /
Rām, Yu, 59, 75.1 vicāryaivaṃ vinamyāsyaṃ vinamya ca bhujāvubhau /
Rām, Yu, 61, 45.1 sa puccham udyamya bhujaṃgakalpaṃ vinamya pṛṣṭhaṃ śravaṇe nikuñcya /
Saundarānanda
SaundĀ, 6, 3.1 vilambahārā calayoktrakā sā tasmād vimānād vinatā cakāśe /
SaundĀ, 10, 2.2 sa hrīmate hrīvinato jagāda svaṃ niścayaṃ niścayakovidāya //
Agnipurāṇa
AgniPur, 248, 28.1 urasā tūtthito yantā trikoṇavinatasthitaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 21, 40.1 vegeṣvato 'nyathā jīven mandeṣu vinato jaḍaḥ /
AHS, Utt., 3, 10.1 vinamya jṛmbhamāṇasya śakṛnmūtrapravartanam /
Kirātārjunīya
Kir, 6, 34.2 vinamanti cāsya taravaḥ pracaye paravān sa tena bhavateva nagaḥ //
Kāmasūtra
KāSū, 1, 4, 4.1 bāhye ca vāsagṛhe suślakṣṇam ubhayopadhānaṃ madhye vinataṃ śuklottaracchadaṃ śayanīyaṃ syāt /
KāSū, 3, 1, 10.2 apraśastanāmadheyāṃ ca guptāṃ dattāṃ ghonāṃ pṛṣatām ṛṣabhāṃ vinatāṃ vikaṭāṃ vimuṇḍāṃ śucidūṣitāṃ sāṃkarikīṃ rākāṃ phalīnīṃ mitrāṃ svanujām varṣakarīṃ ca varjayet //
Liṅgapurāṇa
LiPur, 1, 65, 68.1 uṣṇīṣī ca suvaktraś ca udagro vinatas tathā /
Matsyapurāṇa
MPur, 154, 403.2 vinemuritthaṃ munayo visṛjya tāṃ giraṃ girīśaśrutibhūmisaṃnidhau //
MPur, 159, 18.1 kriyāparā yajñapatiṃ ca stutvā vinemurevaṃ tvamarādhipādyāḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 8, 23.0 abhyupagatena vidhisthena praṇatavinatenety arthaḥ //
Suśrutasaṃhitā
Su, Sū., 31, 10.1 keśāḥ sīmantino yasya saṃkṣipte vinate bhruvau /
Su, Utt., 27, 16.1 yaḥ phenaṃ vamati vinamyate ca madhye sodvegaṃ vilapati cordhvam īkṣamāṇaḥ /
Śatakatraya
ŚTr, 2, 31.2 yady etāḥ prodyadindudyutinicayabhṛto na syur ambhojanetrāḥ preṅkhatkāñcīkalāpāḥ stanabharavinamanmadhyabhājas taruṇyaḥ //
Bhāratamañjarī
BhāMañj, 1, 1243.2 provāca lajjāvinamannetrāṃśuśabalastanī //
BhāMañj, 1, 1248.1 tato 'pare 'hṇi tāṃ bālāmāmantrya vinatānanām /
BhāMañj, 5, 67.1 vidhātṛdiṣṭayā tasmiñjṛmbhayā vinatānane /
BhāMañj, 6, 494.1 vaikartanastadākarṇya jagāda vinatānanaḥ /
BhāMañj, 13, 437.2 hriyamāṇaḥ sadāmbhobhirvinamatyeva vetasaḥ //
BhāMañj, 13, 438.1 hantuṃ na śakyāste vṛkṣā mahaughairvinamanti ye /
BhāMañj, 13, 686.2 vilokya taṃ kṛpāviṣṭo durgataṃ vinato 'bravīt //
BhāMañj, 16, 54.2 kṣīṇakośa iva tyāgī vailakṣyavinatānanaḥ //
Garuḍapurāṇa
GarPur, 1, 65, 11.2 vakre 'nyathā putravān syāddāridryaṃ vinate tvadhaḥ //
GarPur, 1, 65, 72.2 āḍhyo niḥsvaśca khaṇḍabhrūr madhye ca vinatabhruvaḥ //
Rasaratnasamuccaya
RRS, 9, 50.1 caṣakaṃ vartulaṃ lauhaṃ vinatāgrordhvadaṇḍakam /
Rasendracūḍāmaṇi
RCūM, 5, 45.2 caṣakaṃ vartulaṃ lauhaṃ vinatāgrordhvadaṇḍakam //
Ānandakanda
ĀK, 1, 26, 45.2 caṣakaṃ vartulaṃ lohaṃ vinatāgrordhvadaṇḍakam //
Āryāsaptaśatī
Āsapt, 2, 593.2 khala iva durlakṣyas tava vinatamukhasyopari sthitaḥ kopaḥ //
Kokilasaṃdeśa
KokSam, 1, 14.1 śrīkāmākṣyā vinatamamarairutsavaṃ phālgunākhyaṃ dṛṣṭvā yāntyaḥ svabhavanamupārūḍhanānāvimānāḥ /
Rasakāmadhenu
RKDh, 1, 1, 102.1 caṣakaṃ vartulaṃ lauhaṃ vinatāgrordhvadaṇḍakam /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 9, 50.2, 2.0 vinatam agraṃ yasya tat nyubjīkṛtāgrabhāgam ūrdhvam uccaiḥkṛtaṃ daṇḍaṃ yasya tad unnatadaṇḍaṃ vinatāgraṃ ca tad ūrdhvadaṇḍaṃ ceti vinatāgrordhvadaṇḍakaṃ lauhaṃ lohamayaṃ vartulaṃ golākāraṃ caṣakaṃ kaṭorikā kāryamiti śeṣaḥ //
RRSBoṬ zu RRS, 9, 50.2, 2.0 vinatam agraṃ yasya tat nyubjīkṛtāgrabhāgam ūrdhvam uccaiḥkṛtaṃ daṇḍaṃ yasya tad unnatadaṇḍaṃ vinatāgraṃ ca tad ūrdhvadaṇḍaṃ ceti vinatāgrordhvadaṇḍakaṃ lauhaṃ lohamayaṃ vartulaṃ golākāraṃ caṣakaṃ kaṭorikā kāryamiti śeṣaḥ //
RRSBoṬ zu RRS, 9, 50.2, 2.0 vinatam agraṃ yasya tat nyubjīkṛtāgrabhāgam ūrdhvam uccaiḥkṛtaṃ daṇḍaṃ yasya tad unnatadaṇḍaṃ vinatāgraṃ ca tad ūrdhvadaṇḍaṃ ceti vinatāgrordhvadaṇḍakaṃ lauhaṃ lohamayaṃ vartulaṃ golākāraṃ caṣakaṃ kaṭorikā kāryamiti śeṣaḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 9, 50.2, 3.0 tattu na tiryagdaṇḍaṃ kiṃtu vinatāgra ucchrito daṇḍo yasya tathoktam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 28, 89.2 jaya siddhasurāsuravinatacaraṇa jaya rudra raudrabhavajaladhitaraṇa //