Occurrences

Bṛhadāraṇyakopaniṣad
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Nirukta
Vasiṣṭhadharmasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Śāṅkhāyanagṛhyasūtra
Arthaśāstra
Aṣṭasāhasrikā
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Nyāyasūtra
Rāmāyaṇa
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Harivaṃśa
Kāmasūtra
Kātyāyanasmṛti
Kāvyālaṃkāra
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Suśrutasaṃhitā
Sāṃkhyatattvakaumudī
Tantrākhyāyikā
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Mṛgendraṭīkā
Narmamālā
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rasādhyāya
Rasārṇava
Sarvāṅgasundarā
Spandakārikānirṇaya
Vātūlanāthasūtravṛtti
Ānandakanda
Āyurvedadīpikā
Śivasūtravārtika
Śārṅgadharasaṃhitādīpikā
Caurapañcaśikā
Dhanurveda
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Haṭhayogapradīpikā
Janmamaraṇavicāra
Mugdhāvabodhinī
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Bṛhadāraṇyakopaniṣad
BĀU, 1, 3, 7.5 sa yathāśmānam ṛtvā loṣṭo vidhvaṃsetaivaṃ haiva vidhvaṃsamānā viṣvañco vineśuḥ /
Gopathabrāhmaṇa
GB, 2, 2, 5, 10.0 tasya pramādād yadi vāpy asāṃnidhyād yathā bhinnā naur agādhe mahaty udake saṃplaven matsyakacchapaśiṃśumāranakramakarapurīkayajaṣarajasapiśācānāṃ bhāgadheyaṃ bhavaty evamādīnāṃ cānyeṣāṃ vinaṣṭopajīvinām //
GB, 2, 2, 5, 11.0 evaṃ khalv api yajñaś chinnabhinno 'padhvasta utpātādbhuto bahulo 'tharvabhir asaṃskṛto 'suragandharvayakṣarākṣasapiśācānāṃ bhāgadheyaṃ bhavaty evamādīnāṃ cānyeṣāṃ vinaṣṭopajīvināṃ //
Jaiminīyabrāhmaṇa
JB, 1, 46, 11.0 tasya ha pratirāddhasya tredhā sādhukṛtyā vinaśyati //
Kauśikasūtra
KauśS, 7, 7, 6.1 agne vratapate vrataṃ cariṣyāmi tac chakeyaṃ tat samāpeyaṃ tan me rādhyatāṃ tan me samṛdhyatāṃ tan me mā vyanaśat tena rādhyāsaṃ tat te prabravīmi tad upākaromi agnaye vratapataye svāhā //
KauśS, 7, 7, 7.6 vratānāṃ vratapatayo vratam acāriṣaṃ tad aśakaṃ tat samāptaṃ tan me rāddhaṃ tan me samṛddhaṃ tan me mā vyanaśat tena rādho 'smi tad vaḥ prabravīmi tad upākaromi vratebhyo vratapatibhyaḥ svāheti //
KauśS, 13, 8, 2.2 sahasram asya tanva iha nāśyāḥ śataṃ tanvo vinaśyantu /
Maitrāyaṇīsaṃhitā
MS, 1, 5, 14, 4.2 avinaṣṭān avihrutān pūṣainān abhirakṣatv āsmākaṃ punar āgamāt //
MS, 1, 5, 14, 17.2 avinaṣṭān avihrutān pūṣainān abhirakṣatv āsmākaṃ punar āgamāt /
MS, 1, 5, 14, 29.2 avinaṣṭān avihrutān pūṣainān abhyarakṣīd āsmākaṃ punar āgamāt //
Mānavagṛhyasūtra
MānGS, 2, 14, 20.1 vaṇijāṃ vaṇikpatho vinaśyati //
Nirukta
N, 1, 2, 7.0 jāyate asti vipariṇamate vardhate apakṣīyate vinaśyatīti //
N, 1, 2, 14.0 vinaśyatītyaparabhāvasyādim ācaṣṭe na pūrvabhāvam ācaṣṭe na pratiṣedhati //
N, 1, 6, 11.0 utādhītaṃ vinaśyati ity apy adhyātaṃ vinaśyaty adhyātam abhipretam //
N, 1, 6, 11.0 utādhītaṃ vinaśyati ity apy adhyātaṃ vinaśyaty adhyātam abhipretam //
Vasiṣṭhadharmasūtra
VasDhS, 6, 31.2 vinaśyet pātradaurbalyān na ca pātraṃ rasāś ca te //
Āpastambadharmasūtra
ĀpDhS, 2, 17, 9.0 ihaiva saṃbhuñjatī dakṣiṇā kulāt kulaṃ vinaśyatīti //
Āpastambaśrautasūtra
ĀpŚS, 6, 24, 4.2 avinaṣṭān avihṛtān pūṣainān abhirakṣatv āsmākaṃ punarāgamād iti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 3, 6, 2.2 avinaṣṭān avihrutān pūṣainān abhirakṣatu /
Arthaśāstra
ArthaŚ, 1, 6, 4.1 tadviruddhavṛttir avaśyendriyaś cāturanto api rājā sadyo vinaśyati //
ArthaŚ, 1, 6, 5.1 yathā dāṇḍakyo nāma bhojaḥ kāmād brāhmaṇakanyām abhimanyamānaḥ sabandhurāṣṭro vinanāśa karālaśca vaidehaḥ //
ArthaŚ, 1, 6, 10.2 sabandhurāṣṭrā rājāno vineśur ajitendriyāḥ //
ArthaŚ, 4, 1, 6.1 anyatra bhreṣopanipātābhyāṃ naṣṭaṃ vinaṣṭaṃ vābhyāvaheyuḥ //
Aṣṭasāhasrikā
ASāh, 6, 11.5 sacedevamadhimuñcati evaṃ pariṇāmayatastasya bodhisattvasya mahāsattvasya avinaṣṭaḥ pariṇāmo bhavatyaparyāpanno nirviṣaḥ pariṇāmo mahāpariṇāmo dharmadhātupariṇāmaḥ paripūrṇaḥ suparipūrṇo bhavati /
ASāh, 12, 1.2 sarve te māturglānāyā udyogamāpadyeran kathamasmākaṃ māturjīvitāntarāyo na bhavediti kathamasmākaṃ mātā ciraṃ jīvet kathamasmākaṃ mātuḥ kāyo na vinaśyet kathamasmākaṃ mātā cirasthitikā bhavet kathamasmākaṃ māturnāma avinaṣṭaṃ bhavet kathamasmākaṃ māturna duḥkhā vedanotpadyeta na cāsyā asparśavihāraḥ amanaāpaḥ kāye utpadyeta /
ASāh, 12, 1.2 sarve te māturglānāyā udyogamāpadyeran kathamasmākaṃ māturjīvitāntarāyo na bhavediti kathamasmākaṃ mātā ciraṃ jīvet kathamasmākaṃ mātuḥ kāyo na vinaśyet kathamasmākaṃ mātā cirasthitikā bhavet kathamasmākaṃ māturnāma avinaṣṭaṃ bhavet kathamasmākaṃ māturna duḥkhā vedanotpadyeta na cāsyā asparśavihāraḥ amanaāpaḥ kāye utpadyeta /
ASāh, 12, 1.9 ye 'pi te 'nyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhā etarhi tiṣṭhanti dhriyante yāpayanti bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca sarvasattvānāṃ cānukampakā anukampāmupādāya te 'pi sarve imāṃ prajñāpāramitāṃ samanvāharanti autsukyamāpadyante kimitīyaṃ prajñāpāramitā cirasthitikā bhavet kimityasyāḥ prajñāpāramitāyā nāma avinaṣṭaṃ bhavet kimityasyāḥ prajñāpāramitāyā bhāṣyamāṇāyā likhyamānāyāḥ śikṣyamāṇāyā māraḥ pāpīyān mārakāyikā vā devatā antarāyaṃ na kuryuriti /
Buddhacarita
BCar, 11, 32.1 sundopasundāvasurau yadarthamanyonyavairaprasṛtau vinaṣṭau /
Carakasaṃhitā
Ca, Sū., 7, 35.2 gajaṃ siṃha ivākarṣan sahasā sa vinaśyate /
Ca, Sū., 17, 74.2 ojaḥ śarīre saṃkhyātaṃ tannāśānnā vinaśyati //
Ca, Śār., 1, 122.1 rūpāṇāṃ bhāsvatāṃ dṛṣṭirvinaśyatyatidarśanāt /
Ca, Indr., 9, 24.2 viśanti vinaśiṣyantaṃ tasmādbodhyāni sarvataḥ //
Ca, Indr., 11, 14.2 utpadyāśu vinaśyanti na cirāt sa vinaśyati //
Ca, Indr., 11, 14.2 utpadyāśu vinaśyanti na cirāt sa vinaśyati //
Ca, Indr., 12, 14.1 mṛtadagdhavinaṣṭāni bhajati vyāharatyapi /
Ca, Indr., 12, 22.2 bhinnaṃ dagdhaṃ vinaṣṭaṃ vā tadvādīni vacāṃsi vā //
Ca, Indr., 12, 47.1 indriyāṇi vinaśyanti khilībhavati cetanā /
Ca, Indr., 12, 61.1 ityetāni manuṣyāṇāṃ bhavanti vinaśiṣyatām /
Ca, Cik., 23, 161.1 vinaśyantyāśu samprāptā daṣṭāḥ sarveṣu marmasu /
Mahābhārata
MBh, 1, 1, 1.35 śatrur vinaśyati dhanaṃjayakīrtanena /
MBh, 1, 35, 9.2 vinaśiṣyanti ye pāpā na tu ye dharmacāriṇaḥ //
MBh, 1, 47, 23.2 avaśāni vinaṣṭāni pannagānāṃ dvijottama //
MBh, 1, 70, 15.2 anyonyabhedāt te sarve vineśur iti naḥ śrutam //
MBh, 1, 70, 20.1 tato maharṣibhiḥ kruddhaiḥ śaptaḥ sadyo vyanaśyata /
MBh, 1, 79, 23.1 prajāśca yauvanaprāptā vinaśiṣyantyano tava /
MBh, 1, 79, 23.13 prajāśca yauvanaṃ prāptā vinaśiṣyantyatastava /
MBh, 1, 97, 24.1 rājñi dharmān avekṣasva mā naḥ sarvān vyanīnaśaḥ /
MBh, 1, 99, 40.4 prajānāthā vinaśyati /
MBh, 1, 116, 22.50 hā vinaṣṭāḥ sma tāteti hā vināthā bhavāmahe /
MBh, 1, 116, 30.51 tādṛśā na vinaśyanti naiva yānti parābhavam /
MBh, 1, 143, 16.16 pītamātre tu pānīye kṣutpipāse vinaśyataḥ /
MBh, 1, 146, 20.2 vinaśyetāṃ na saṃdeho matsyāviva jalakṣaye //
MBh, 1, 146, 21.1 tritayaṃ sarvathāpyevaṃ vinaśiṣyatyasaṃśayam /
MBh, 1, 147, 7.2 acireṇaiva kālena vinaśyeta na saṃśayaḥ //
MBh, 1, 147, 8.1 tāte 'pi hi gate svargaṃ vinaṣṭe ca mamānuje /
MBh, 1, 151, 25.78 tādṛśā na vinaśyanti naiva yānti parābhavam /
MBh, 1, 192, 22.7 tan me putrā durātmāno vinaṣṭā iti me matiḥ /
MBh, 1, 196, 28.2 kuravo vinaśiṣyanti nacireṇeti me matiḥ //
MBh, 1, 197, 29.2 duryodhanāparādhena prajeyaṃ vinaśiṣyati /
MBh, 1, 199, 9.21 na vinaśyanti lokeṣu tava putrā mahābalāḥ /
MBh, 1, 217, 8.2 tatra tatra sma dṛśyante vinaśyantaḥ śarīriṇaḥ //
MBh, 1, 221, 12.2 asmāsu hi vinaṣṭeṣu bhavitāraḥ sutāstava /
MBh, 1, 221, 12.3 tvayi mātar vinaṣṭāyāṃ na naḥ syāt kulasaṃtatiḥ //
MBh, 2, 5, 98.3 prāyaśo yair vinaśyanti kṛtamūlāpi pārthivāḥ //
MBh, 2, 20, 22.2 śreyaso hyavamanyeha vineśuḥ sabalā nṛpāḥ //
MBh, 2, 68, 5.2 sukhācca hīnā rājyācca vinaṣṭāḥ śāśvatīḥ samāḥ //
MBh, 2, 71, 30.1 itaścaturdaśe varṣe vinaṅkṣyantīha kauravāḥ /
MBh, 3, 1, 20.2 kurājādhiṣṭhite rājye na vinaśyema sarvaśaḥ //
MBh, 3, 2, 37.2 tathākṛtātmā lobhena sahajena vinaśyati //
MBh, 3, 5, 3.2 te cāpy asmān noddhareyuḥ samūlān na kāmaye tāṃś ca vinaśyamānān //
MBh, 3, 12, 72.1 bhīmabāhubalotpiṣṭe vinaṣṭe rākṣase tataḥ /
MBh, 3, 13, 80.2 anāthā vinaśiṣyāmi bālakaiḥ putrakaiḥ saha //
MBh, 3, 17, 32.2 mayābhipanno duṣṭātmā sasaubho vinaśiṣyati //
MBh, 3, 27, 13.2 labdhvā mahīṃ brāhmaṇasaṃprayogāt teṣvācaran duṣṭam ato vyanaśyat //
MBh, 3, 49, 6.1 yasmin vinaṣṭe pāñcālāḥ saha putrais tathā vayam /
MBh, 3, 49, 6.2 sātyakir vāsudevaś ca vinaśyeyur asaṃśayam //
MBh, 3, 57, 16.3 na hi me śudhyate bhāvaḥ kadācid vinaśed iti //
MBh, 3, 60, 3.2 hā hatāsmi vinaṣṭāsmi bhītāsmi vijane vane //
MBh, 3, 71, 9.2 asaṃkhyeyaguṇaṃ vīraṃ vinaśiṣyāmyasaṃśayam //
MBh, 3, 71, 10.2 praviśāmi sukhasparśaṃ vinaśiṣyāmyasaṃśayam //
MBh, 3, 71, 11.2 adya cāmīkaraprakhyo vinaśiṣyāmyasaṃśayam //
MBh, 3, 71, 12.2 nābhigacchati rājendro vinaśiṣyāmyasaṃśayam //
MBh, 3, 92, 4.2 tataḥ sapatnāñjayati samūlas tu vinaśyati //
MBh, 3, 92, 22.2 nacirād vinaśiṣyanti daityā iva na saṃśayaḥ //
MBh, 3, 107, 18.1 teṣām evaṃ vinaṣṭānāṃ svarge vāso na vidyate /
MBh, 3, 135, 9.2 bhāradvājo yatra kavir yavakrīto vyanaśyata //
MBh, 3, 135, 10.3 kimarthaṃ ca yavakrīta ṛṣiputro vyanaśyata //
MBh, 3, 136, 2.3 sa darpapūrṇaḥ kṛpaṇaḥ kṣipram eva vinaśyasi //
MBh, 3, 136, 11.1 sa nimitte vinaṣṭe tu mamāra sahasā śiśuḥ /
MBh, 3, 136, 14.2 kṣipram eva vinaśyanti yathā na syāt tathā bhavān //
MBh, 3, 149, 33.1 vārttādharme hyavartantyo vinaśyeyur imāḥ prajāḥ /
MBh, 3, 152, 6.2 vihartum icched durvṛttaḥ sa vinaśyed asaṃśayam //
MBh, 3, 176, 31.1 vinaṣṭam atha vā śrutvā bhaviṣyanti nirudyamāḥ /
MBh, 3, 202, 10.1 ānupūrvyā vinaśyanti jāyante cānupūrvaśaḥ /
MBh, 3, 240, 23.3 vinaṣṭe tvayi cāsmākaṃ pakṣo hīyeta kaurava //
MBh, 3, 251, 17.1 śriyā vihīnā rājyācca vinaṣṭāḥ śāśvatīḥ samāḥ /
MBh, 3, 268, 11.2 vinaśyantyanayāviṣṭā deśāśca nagarāṇi ca //
MBh, 3, 278, 8.1 vinaṣṭacakṣuṣas tasya bālaputrasya dhīmataḥ /
MBh, 3, 281, 26.2 cyutaḥ svarājyād vanavāsam āśrito vinaṣṭacakṣuḥ śvaśuro mamāśrame /
MBh, 4, 6, 8.2 samrāḍ vijānātviha jīvitārthinaṃ vinaṣṭasarvasvam upāgataṃ dvijam //
MBh, 4, 13, 18.2 te tvāṃ nihanyuḥ kupitāḥ sādhvalaṃ mā vyanīnaśaḥ //
MBh, 4, 18, 18.1 yasmiñ jāte mahābhāge kuntyāḥ śoko vyanaśyata /
MBh, 4, 25, 16.2 athavā viṣamaṃ prāpya vinaṣṭāḥ śāśvatīḥ samāḥ //
MBh, 4, 26, 1.3 na tādṛśā vinaśyanti nāpi yānti parābhavam //
MBh, 4, 64, 8.2 sarāṣṭrastvaṃ mahārāja vinaśyethā na saṃśayaḥ //
MBh, 5, 12, 30.1 kṣipraṃ tvām abhikāmaśca vinaśiṣyati pārthivaḥ /
MBh, 5, 13, 20.1 tataḥ śacīpatir vīraḥ punar eva vyanaśyata /
MBh, 5, 18, 13.2 agastyaśāpābhihato vinaṣṭaḥ śāśvatīḥ samāḥ //
MBh, 5, 27, 1.3 mahāsrāvaṃ jīvitaṃ cāpyanityaṃ saṃpaśya tvaṃ pāṇḍava mā vinīnaśaḥ //
MBh, 5, 29, 38.2 ete sarve ṣaṇḍhatilā vinaṣṭāḥ kṣayaṃ gatā narakaṃ dīrghakālam //
MBh, 5, 31, 6.2 rājye tān sthāpayitvāgre nopekṣīr vinaśiṣyataḥ //
MBh, 5, 33, 73.2 prāyaśo yair vinaśyanti kṛtamūlāśca pārthivāḥ //
MBh, 5, 33, 75.1 aṣṭau pūrvanimittāni narasya vinaśiṣyataḥ /
MBh, 5, 34, 15.2 sa nāpnoti rasaṃ tebhyo bījaṃ cāsya vinaśyati //
MBh, 5, 37, 60.2 siṃhair vihīnaṃ hi vanaṃ vinaśyet siṃhā vinaśyeyur ṛte vanena //
MBh, 5, 37, 60.2 siṃhair vihīnaṃ hi vanaṃ vinaśyet siṃhā vinaśyeyur ṛte vanena //
MBh, 5, 42, 10.1 kāmānusārī puruṣaḥ kāmān anu vinaśyati /
MBh, 5, 42, 14.2 vinaśyate viṣaye tasya mṛtyur mṛtyor yathā viṣayaṃ prāpya martyaḥ //
MBh, 5, 60, 26.2 tathaiva te vinaṅkṣyanti mām āsādya sahānvayāḥ //
MBh, 5, 62, 26.2 vineśur viṣame tasmin sasarpe girigahvare //
MBh, 5, 91, 8.2 kurūṇāṃ sṛñjayānāṃ ca saṃgrāme vinaśiṣyatām //
MBh, 5, 103, 24.2 tato hi jīvitaṃ tasya na vyanīnaśad acyutaḥ //
MBh, 5, 122, 34.2 kāmārthāvanupāyena lipsamāno vinaśyati //
MBh, 5, 122, 57.2 tvatkṛte na vinaśyeyur ete bharatasattama //
MBh, 5, 126, 41.1 dvaidhībhūteṣu lokeṣu vinaśyatsu ca bhārata /
MBh, 5, 126, 49.2 tvatkṛte na vinaśyeyuḥ kṣatriyāḥ kṣatriyarṣabha //
MBh, 5, 145, 30.1 pratīparakṣitaṃ rāṣṭraṃ tvāṃ prāpya vinaśiṣyati /
MBh, 5, 192, 27.1 āpanno me pitā yakṣa nacirād vinaśiṣyati /
MBh, 6, 2, 5.1 teṣu kālaparīteṣu vinaśyatsu ca bhārata /
MBh, 6, 6, 9.1 ānupūrvyād vinaśyanti jāyante cānupūrvaśaḥ /
MBh, 6, BhaGī 4, 40.1 ajñaścāśraddadhānaśca saṃśayātmā vinaśyati /
MBh, 6, BhaGī 8, 20.2 yaḥ sa sarveṣu bhūteṣu naśyatsu na vinaśyati //
MBh, 6, BhaGī 13, 27.2 vinaśyatsvavinaśyantaṃ yaḥ paśyati sa paśyati //
MBh, 6, BhaGī 18, 58.2 atha cettvamahaṃkārānna śroṣyasi vinaṅkṣyasi //
MBh, 6, 81, 4.1 mahīṃ gatāḥ pārthabalābhibhūtā vicitrarūpā yugapad vineśuḥ /
MBh, 7, 29, 22.2 viruvanto mahārāvān vineśuḥ sarvato hatāḥ //
MBh, 7, 50, 53.1 raṇe vinihataṃ śrutvā śokārtā vai vinaṃkṣyati /
MBh, 7, 108, 7.1 vinaṣṭān kauravānmanye mama putrasya durnayaiḥ /
MBh, 7, 112, 40.1 vinaṣṭāḥ pāṇḍavāḥ kṛṣṇe śāśvataṃ narakaṃ gatāḥ /
MBh, 7, 120, 15.1 vinaṣṭaiḥ pāṇḍaveyaiśca saśailavanakānanām /
MBh, 7, 124, 21.1 hanyate nihataṃ caiva vinaṅkṣyati ca bhārata /
MBh, 7, 124, 26.1 vinaṣṭān kauravānmanye saputrapaśubāndhavān /
MBh, 7, 150, 69.2 tataḥ so 'streṇa śailendro vikṣipto vai vyanaśyata //
MBh, 7, 165, 101.2 saṃkhye droṇarathaṃ prāpya vyanaśan kālacoditāḥ //
MBh, 8, 5, 24.1 īdṛśair yady ahaṃ duḥkhair na vinaśyāmi saṃjaya /
MBh, 8, 22, 24.3 tac cāsya na bhavet kāryaṃ cintayā ca vinaśyati //
MBh, 8, 27, 36.2 vane sṛgālaḥ piśitasya tṛpto mā pārtham āsādya vinaṅkṣyasi tvam //
MBh, 8, 51, 4.2 tvāṃ vai śatruṃ samāsādya vinaṣṭā raṇamūrdhani //
MBh, 8, 51, 41.2 nāvārayiṣyaḥ saṃgrāme na sma droṇo vyanaṅkṣyata //
MBh, 8, 51, 78.1 vinaṣṭāḥ pāṇḍavāḥ kṛṣṇe śāśvataṃ narakaṃ gatāḥ /
MBh, 9, 2, 55.2 duryodhanāparādhena prajeyaṃ vinaśiṣyati //
MBh, 9, 32, 24.1 tvāṃ ca prāpya raṇe pāpo dhārtarāṣṭro vinaṅkṣyati /
MBh, 10, 10, 24.1 kṛṣṇāṃ nu śocāmi kathaṃ na sādhvīṃ śokārṇave sādya vinaṅkṣyatīti /
MBh, 11, 8, 8.1 yena dahyanti gātrāṇi yena prajñā vinaśyati /
MBh, 11, 8, 30.1 ātmāparādhāt putrāste vinaṣṭāḥ pṛthivīpate /
MBh, 11, 25, 36.3 upekṣitā vinaśyantastvayā kasmājjanārdana //
MBh, 11, 26, 26.2 yathā cānāthavat kiṃciccharīraṃ na vinaśyati //
MBh, 12, 7, 30.1 ātmano hi vayaṃ doṣād vinaṣṭāḥ śāśvatīḥ samāḥ /
MBh, 12, 15, 30.1 daṇḍaścenna bhavel loke vyanaśiṣyann imāḥ prajāḥ /
MBh, 12, 18, 20.3 dhānāmuṣṭir ihārthaścet pratijñā te vinaśyati //
MBh, 12, 28, 27.1 dṛśyate hi yuvaiveha vinaśyan vasumānnaraḥ /
MBh, 12, 28, 28.2 samṛddhe ca kule jātā vinaśyanti pataṃgavat //
MBh, 12, 32, 7.2 dharmaṃ vinaśyamānaṃ hi yo na rakṣet sa dharmahā //
MBh, 12, 56, 30.1 vinaśyamānaṃ dharmaṃ hi yo rakṣati sa dharmavit /
MBh, 12, 59, 27.2 tvatprabhāvasamuttho 'sau prabhāvo no vinaśyati //
MBh, 12, 65, 7.1 nirmaryāde nityam arthe vinaṣṭān āhustān vai paśubhūtānmanuṣyān /
MBh, 12, 65, 24.2 vinaṣṭāyāṃ daṇḍanītau rājadharme nirākṛte /
MBh, 12, 67, 17.1 arājakāḥ prajāḥ pūrvaṃ vineśur iti naḥ śrutam /
MBh, 12, 67, 20.2 anīśvarā vinaśyāmo bhagavann īśvaraṃ diśa //
MBh, 12, 68, 13.1 evam eva vinā rājñā vinaśyeyur imāḥ prajāḥ /
MBh, 12, 68, 24.2 kṣaṇena vinaśet sarvaṃ yadi rājā na pālayet //
MBh, 12, 72, 14.2 asthāne cāsya tad vittaṃ sarvam eva vinaśyati //
MBh, 12, 83, 4.2 sametya sarve bādhante sa vinaśyatyarakṣitaḥ //
MBh, 12, 91, 36.2 prajāśca tasya kṣīyante tāśca so 'nu vinaśyati //
MBh, 12, 92, 47.2 svadeśe paradeśe vā na te dharmo vinaśyati //
MBh, 12, 93, 10.2 api sarvāṃ mahīṃ labdhvā kṣipram eva vinaśyati //
MBh, 12, 93, 15.2 sāhasaprakṛtī rājā kṣipram eva vinaśyati //
MBh, 12, 94, 2.2 avinītamanuṣyaṃ tat kṣipraṃ rāṣṭraṃ vinaśyati //
MBh, 12, 94, 4.2 aśāstralakṣaṇo rājā kṣipram eva vinaśyati //
MBh, 12, 98, 6.2 hinasti kakṣaṃ dhānyaṃ ca na ca dhānyaṃ vinaśyati //
MBh, 12, 105, 39.2 tathā tasyehamānasya samārambho vinaśyati //
MBh, 12, 106, 20.2 asaṃśayaṃ daivaparaḥ kṣipram eva vinaśyati //
MBh, 12, 108, 14.1 bhedād gaṇā vinaśyanti bhinnāḥ sūpajapāḥ paraiḥ /
MBh, 12, 112, 66.2 svayaṃ saṃdūṣitāmātyaḥ kṣipram eva vinaśyati //
MBh, 12, 135, 17.2 sa vinaśyati vai kṣipraṃ dīrghasūtro yathā jhaṣaḥ //
MBh, 12, 136, 68.2 mayi kṛcchrād vinirmukte na vinaṅkṣyati te kṛtam //
MBh, 12, 136, 197.2 na hyapramattaścalati calito vā vinaśyati //
MBh, 12, 137, 23.2 putrapautre vinaṣṭe tu paralokaṃ nigacchati //
MBh, 12, 149, 98.2 śroṣyatha bhraṣṭavijñānāstataḥ sarve vinaṅkṣyatha //
MBh, 12, 168, 35.2 kāmānusārī puruṣaḥ kāmān anu vinaśyati //
MBh, 12, 186, 25.2 jñānapūrvaṃ vinaśyanti gūhamānā mahājane //
MBh, 12, 196, 4.2 na śrotraliṅgaṃ śravaṇe nidarśanaṃ tathāgataṃ paśyati tad vinaśyati //
MBh, 12, 205, 7.2 dharmyaṃ panthānam ākramya sānubandho vinaśyati //
MBh, 12, 211, 39.2 durbalaṃ durbalaṃ pūrvaṃ gṛhasyeva vinaśyati //
MBh, 12, 211, 40.2 ānupūrvyā vinaśyanti svaṃ dhātum upayānti ca //
MBh, 12, 212, 46.1 kṣīṇe ca puṇye vigate ca pāpe tatonimitte ca phale vinaṣṭe /
MBh, 12, 217, 7.2 ubhe saha vivardhete ubhe saha vinaśyataḥ //
MBh, 12, 249, 6.3 mā prajāḥ sthāvaraṃ vai ca jaṅgamaṃ ca vinīnaśaḥ //
MBh, 12, 251, 11.3 te cenmitho 'dhṛtiṃ kuryur vinaśyeyur asaṃśayam //
MBh, 12, 267, 10.2 vinaṣṭo 'pi ca tānyeva jantur bhavati pañcadhā //
MBh, 12, 277, 13.2 saktabhāvā vinaśyanti narāstatra na saṃśayaḥ //
MBh, 12, 284, 9.2 karoti yena bhogī syām iti tasmād vinaśyati //
MBh, 12, 287, 2.1 kiṃ śreyaḥ kā gatir brahman kiṃ kṛtaṃ na vinaśyati /
MBh, 12, 289, 15.2 vinaśyanti na saṃdehastadvad yogabalād ṛte //
MBh, 12, 289, 18.2 abalā vai vinaśyanti mucyante ca balānvitāḥ //
MBh, 12, 290, 82.2 vinaśyanti na saṃdehaḥ phenā iva mahārṇave //
MBh, 12, 300, 8.2 vinaṣṭe 'mbhasi rājendra jājvalītyanalo mahān //
MBh, 12, 318, 22.2 vinaśyantaṃ vināśānte nāvi nāvam ivāhitam //
MBh, 12, 326, 22.1 bhūtagrāmaśarīreṣu naśyatsu na vinaśyati /
MBh, 13, 9, 4.1 yāṃ rātriṃ jāyate pāpo yāṃ ca rātriṃ vinaśyati /
MBh, 13, 23, 11.2 yathā mahārṇave kṣiptaḥ kṣipraṃ loṣṭo vinaśyati /
MBh, 13, 23, 11.3 tathā duścaritaṃ sarvaṃ trayyāvṛttyā vinaśyati //
MBh, 13, 27, 56.1 vyasanair abhitaptasya narasya vinaśiṣyataḥ /
MBh, 13, 28, 27.2 tadagryaṃ prārthayānastvam acirād vinaśiṣyasi //
MBh, 13, 29, 3.2 aprāpyaṃ prārthayāno hi nacirād vinaśiṣyasi //
MBh, 13, 34, 9.2 na ca pretya vinaśyanti gacchanti paramāṃ gatim //
MBh, 13, 34, 13.2 na te pretya vinaśyanti gacchanti na parābhavam //
MBh, 13, 34, 24.1 yathā mahārṇave kṣipta āmaloṣṭo vinaśyati /
MBh, 13, 81, 6.3 mayā daityāḥ parityaktā vinaṣṭāḥ śāśvatīḥ samāḥ //
MBh, 13, 81, 8.1 yāṃśca dviṣāmyahaṃ gāvaste vinaśyanti sarvaśaḥ /
MBh, 13, 94, 43.2 vinaṣṭeṣu yathā svairaṃ gaccha yatrepsitaṃ tava //
MBh, 13, 112, 11.2 ekaḥ prasūto rājendra jantur eko vinaśyati /
MBh, 13, 148, 28.2 jñānapūrvaṃ vinaśyanti gūhamānā mahājane //
MBh, 14, 1, 11.2 duryodhanāparādhena kulaṃ te vinaśiṣyati //
MBh, 14, 19, 26.1 vinaśyatsvapi lokeṣu na bhayaṃ tasya jāyate /
MBh, 14, 28, 8.1 tam adhvaryuḥ pratyuvāca nāyaṃ chāgo vinaśyati /
MBh, 14, 49, 19.2 kleśena yāti mahatā vinaśyatyantarāpi vā //
MBh, 14, 67, 15.2 aham eva vinaṣṭā syāṃ nedam evaṃgataṃ bhavet //
MBh, 14, 88, 17.2 rājadveṣād vinaśyeyur nemā rājan prajāḥ punaḥ //
MBh, 15, 16, 9.1 yad vinaṣṭāḥ kuruśreṣṭhā rājānaśca sahasraśaḥ /
MBh, 16, 1, 9.2 vṛṣṇīn vinaṣṭāṃste śrutvā vyathitāḥ pāṇḍavābhavan //
MBh, 16, 2, 1.2 kathaṃ vinaṣṭā bhagavann andhakā vṛṣṇibhiḥ saha /
MBh, 16, 6, 2.1 śrutvā vinaṣṭān vārṣṇeyān sabhojakukurāndhakān /
MBh, 16, 8, 28.2 jagāma vṛṣṇayo yatra vinaṣṭā bharatarṣabha //
MBh, 16, 9, 25.3 vinaṣṭāḥ kuruśārdūla na tāñśocitum arhasi //
MBh, 18, 3, 32.1 sodaryeṣu vinaṣṭeṣu draupadyāṃ tatra bhārata /
Manusmṛti
ManuS, 2, 64.2 apsu prāsya vinaṣṭāni gṛhṇītānyāni mantravat //
ManuS, 2, 163.2 sukhaṃ carati loke 'sminn avamantā vinaśyati //
ManuS, 3, 57.1 śocanti jāmayo yatra vinaśyaty āśu tat kulam /
ManuS, 3, 58.2 tāni kṛtyāhatānīva vinaśyanti samantataḥ //
ManuS, 3, 65.2 kulānyāśu vinaśyanti yāni hīnāni mantrataḥ //
ManuS, 4, 174.2 tataḥ sapatnān jayati samūlas tu vinaśyati //
ManuS, 7, 12.1 taṃ yas tu dveṣṭi sammohāt sa vinaśyaty asaṃśayam /
ManuS, 7, 39.2 vinītātmā hi nṛpatir na vinaśyati karhicit //
ManuS, 7, 41.1 veno vinaṣṭo 'vinayān nahuṣaś caiva pārthivaḥ /
ManuS, 7, 84.1 na skandate na vyathate na vinaśyati karhicit /
ManuS, 8, 22.2 vinaśyaty āśu tat kṛtsnaṃ durbhikṣavyādhipīḍitam //
ManuS, 8, 232.1 naṣṭaṃ vinaṣṭaṃ kṛmibhiḥ śvahataṃ viṣame mṛtam /
ManuS, 10, 61.2 rāṣṭrikaiḥ saha tad rāṣṭraṃ kṣipram eva vinaśyati //
ManuS, 10, 71.1 akṣetre bījam utsṛṣṭam antaraiva vinaśyati /
ManuS, 11, 264.1 yathā mahāhradaṃ prāpya kṣiptaṃ loṣṭaṃ vinaśyati /
Nyāyasūtra
NyāSū, 4, 1, 17.0 na vinaṣṭebhyo 'niṣpatteḥ //
Rāmāyaṇa
Rām, Bā, 11, 17.2 vidhihīnasya yajñasya sadyaḥ kartā vinaśyati //
Rām, Ay, 39, 16.2 sadyaḥ śarīre vinanāśa śokaḥ śaradgato megha ivālpatoyaḥ //
Rām, Ay, 45, 15.2 tad duḥkhaṃ yat tu kausalyā vīrasūr vinaśiṣyati //
Rām, Ay, 45, 16.2 rājavyasanasaṃsṛṣṭā sā purī vinaśiṣyati //
Rām, Ay, 45, 17.2 rājye rāmam anikṣipya pitā me vinaśiṣyati //
Rām, Ay, 80, 16.2 duḥkhitā yā tu kausalyā vīrasūr vinaśiṣyati //
Rām, Ay, 80, 17.2 rājye rāmam anikṣipya pitā me vinaśiṣyati //
Rām, Ay, 100, 3.2 yad eko jāyate jantur eka eva vinaśyati //
Rām, Ay, 102, 24.2 yas tu tad vīryam āsādya sahaseno vyanīnaśat //
Rām, Ār, 20, 18.1 rāmatejo'bhibhūto hi tvaṃ kṣipraṃ vinaśiṣyasi /
Rām, Ār, 29, 4.1 yat tvayoktaṃ vinaṣṭānām idam aśrupramārjanam /
Rām, Ār, 31, 4.2 sa tu vai saha rājyena taiś ca kāryair vinaśyati //
Rām, Ār, 35, 6.2 na vinaśyet purī laṅkā tvayā saha sarākṣasā //
Rām, Ār, 36, 21.2 drakṣyasi tvaṃ purīṃ laṅkāṃ vinaṣṭāṃ maithilīkṛte //
Rām, Ār, 36, 22.2 parapāpair vinaśyanti matsyā nāgahrade yathā //
Rām, Ār, 39, 4.2 icchanti tvāṃ vinaśyantam uparuddhaṃ balīyasā //
Rām, Ār, 39, 13.2 pareṣām aparādhena vinaṣṭāḥ saparicchadāḥ //
Rām, Ār, 39, 15.1 avaśyaṃ vinaśiṣyanti sarve rāvaṇa rākṣasāḥ /
Rām, Ār, 39, 16.2 atra kiṃ śobhanaṃ yat tvaṃ sasainyo vinaśiṣyasi //
Rām, Ār, 40, 2.2 madvadhodyataśastreṇa vinaṣṭaṃ jīvitaṃ ca me //
Rām, Ār, 43, 6.2 icchasi tvaṃ vinaśyantaṃ rāmaṃ lakṣmaṇa matkṛte //
Rām, Ār, 46, 21.1 avaśyaṃ vinaśiṣyanti sarve rāvaṇa rākṣasāḥ /
Rām, Ār, 49, 21.2 śīghram eva vinaśyanti yathā tvaṃ vinaśiṣyasi //
Rām, Ār, 49, 21.2 śīghram eva vinaśyanti yathā tvaṃ vinaśiṣyasi //
Rām, Ār, 55, 17.2 vinaṣṭā bhakṣitā vāpi rākṣasair vanacāribhiḥ //
Rām, Ār, 56, 10.2 punaḥ prahasitā sītā vinaśiṣyāmi lakṣmaṇa //
Rām, Ār, 57, 15.2 vinaṣṭe bhrātari prāpte na ca tvaṃ mām avāpsyasi //
Rām, Ār, 64, 13.2 jhaṣavad baḍiśaṃ gṛhya kṣipram eva vinaśyati //
Rām, Ār, 69, 18.2 svedabindusamutthāni na vinaśyanti rāghava //
Rām, Ki, 45, 7.3 aśaknuvan niṣkramituṃ mahiṣo vinaśed iti //
Rām, Ki, 54, 15.2 vinaṣṭaṃ mām iha śrutvā vyaktaṃ hāsyati jīvitam //
Rām, Su, 2, 36.1 na vinaśyet kathaṃ kāryaṃ rāmasya viditātmanaḥ /
Rām, Su, 2, 39.1 na vinaśyet kathaṃ kāryaṃ vaiklavyaṃ na kathaṃ bhavet /
Rām, Su, 10, 4.2 samīkṣya sā rākṣasarājayoṣito bhayād vinaṣṭā janakeśvarātmajā //
Rām, Su, 11, 17.1 vinaṣṭā vā pranaṣṭā vā mṛtā vā janakātmajā /
Rām, Su, 11, 26.1 vinaṣṭau bhrātarau śrutvā bharato 'pi mariṣyati /
Rām, Su, 11, 54.2 na matkṛte vinaśyeyuḥ sarve te naravānarāḥ //
Rām, Su, 19, 10.2 samṛddhāni vinaśyanti rāṣṭrāṇi nagarāṇi ca //
Rām, Su, 19, 11.2 aparādhāt tavaikasya nacirād vinaśiṣyati //
Rām, Su, 23, 14.1 eṣālpapuṇyā kṛpaṇā vinaśiṣyāmyanāthavat /
Rām, Su, 28, 37.1 bhūtāścārthā vinaśyanti deśakālavirodhitāḥ /
Rām, Su, 28, 39.1 na vinaśyet kathaṃ kāryaṃ vaiklavyaṃ na kathaṃ bhavet /
Rām, Su, 50, 14.1 asmin vinaṣṭe na hi dūtam anyaṃ paśyāmi yastau nararājaputrau /
Rām, Su, 53, 7.1 vinaṣṭā jānakī vyaktaṃ na hyadagdhaḥ pradṛśyate /
Rām, Su, 53, 13.1 vinaṣṭāyāṃ tu sītāyāṃ tāvubhau vinaśiṣyataḥ /
Rām, Su, 53, 13.1 vinaṣṭāyāṃ tu sītāyāṃ tāvubhau vinaśiṣyataḥ /
Rām, Su, 53, 13.2 tayor vināśe sugrīvaḥ sabandhur vinaśiṣyati //
Rām, Su, 53, 21.2 rāmasya ca manaḥkāntā sā kathaṃ vinaśiṣyati //
Rām, Yu, 2, 14.2 vinaṣṭe vā pranaṣṭe vā śokaḥ sarvārthanāśanaḥ //
Rām, Yu, 9, 19.1 vinaśyeddhi purī laṅkā śūrāḥ sarve ca rākṣasāḥ /
Rām, Yu, 12, 17.1 vinaṣṭaḥ paśyatastasya rakṣiṇaḥ śaraṇāgataḥ /
Rām, Yu, 29, 7.2 nīcenātmāpacāreṇa kulaṃ tena vinaśyati //
Rām, Yu, 52, 32.1 rañjanīyaṃ hi bhartāraṃ vinaṣṭam avagamya sā /
Rām, Yu, 78, 45.1 praśāntapīḍābahulo vinaṣṭāriḥ praharṣavān /
Rām, Yu, 80, 46.2 ekaputrā yadā putraṃ vinaṣṭaṃ śroṣyate yudhi //
Rām, Utt, 30, 40.1 putraśca tava devendra na vinaṣṭo mahāraṇe /
Rām, Utt, 96, 9.2 vinaṣṭāyāṃ pratijñāyāṃ dharmo hi vilayaṃ vrajet //
Rām, Utt, 96, 10.1 tato dharme vinaṣṭe tu trailokyaṃ sacarācaram /
Rām, Utt, 96, 10.2 sadevarṣigaṇaṃ sarvaṃ vinaśyeta na saṃśayaḥ //
Agnipurāṇa
AgniPur, 14, 2.2 śarīrāṇi vināśīni na śarīrī vinaśyati //
AgniPur, 19, 19.2 ditirvinaṣṭaputrā vai toṣayāmāsa kaśyapaṃ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 14.2 gajaṃ siṃha ivākarṣan bhajann ati vinaśyati //
AHS, Śār., 4, 18.2 tatra raktakṣayāt pāṇḍur hīnarūpo vinaśyati //
AHS, Śār., 5, 71.1 nivartate vā sahasā sahasā sa vinaśyati /
AHS, Śār., 5, 111.2 utpadyāśu vinaśyanti na cirāt sa vinaśyati //
AHS, Śār., 5, 111.2 utpadyāśu vinaśyanti na cirāt sa vinaśyati //
AHS, Śār., 6, 14.2 chinnaṃ dagdhaṃ vinaṣṭaṃ vā tadvādīni vacāṃsi vā //
AHS, Utt., 38, 14.2 daṣṭo yena tu tacceṣṭārutaṃ kurvan vinaśyati //
Bodhicaryāvatāra
BoCA, 9, 37.1 yathā gāruḍikaḥ stambhaṃ sādhayitvā vinaśyati /
BoCA, 9, 71.2 karma kṛtvā vinaṣṭe hi phalaṃ kasya bhaviṣyati //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 637.2 vyanaśiṣyan mahat kāryaṃ tac cedam avadhīyatām //
BKŚS, 19, 9.2 niḥsthāmnaḥ kuñjarasyeva vidhānaṃ vinaśiṣyataḥ //
BKŚS, 21, 7.1 cintitaṃ ca mayā hanta vinaṣṭaḥ khalu gomukhaḥ /
BKŚS, 22, 107.1 hā hatāsi vinaṣṭāsi dhik tvāṃ pracchannarākṣasīm /
BKŚS, 22, 278.1 utsannāsi vinaṣṭāsi yasyās te dharaṇīdhṛtā /
Divyāvadāna
Divyāv, 2, 148.0 tau parasparaṃ saṃjalpaṃ kurutaḥ sarvathā vinaṣṭā vayam gṛhaṃ bhājayāmeti //
Divyāv, 2, 156.0 bhrātaḥ vinaṣṭā vayaṃ bhājayāmo gṛhamiti //
Divyāv, 2, 565.0 bhagavānāha kim te kathayanti bhagavan puṣpaphalasalilasampannam āśramapadaṃ vinaṣṭam yathāpaurāṇaṃ bhavatu //
Divyāv, 13, 63.1 tayā svāgatasya nāmnā sthālyāṃ taṇḍulān prakṣipya bhaktārtham yojitā vinaṣṭāḥ //
Divyāv, 13, 132.1 te kathayanti sārthavāha yamāgamya bodhasya gṛhapateranekadhanasamuditaṃ sasuhṛtsambandhibāndhavaṃ gṛhaṃ vinaṣṭam kathaṃ tena sārdhaṃ gacchāmaḥ sarvathā tvaṃ sārthasya svāmī //
Divyāv, 13, 186.1 sā saṃlakṣayati yamāgamya bodhasya gṛhapateranekadhanasamuditaṃ sasuhṛtsambandhibāndhavaṃ gṛhaṃ vinaṣṭam yadi tamiha praveśayāmi sthānametadvidyate yanmayāpi śvaśuragṛhamanayena vyasanamāpatsyate //
Harivaṃśa
HV, 3, 97.2 ditir vinaṣṭaputrā vai toṣayāmāsa kaśyapam //
HV, 5, 48.2 matkṛte na vinaśyeyuḥ prajāḥ pārthiva viddhi tat //
HV, 22, 12.3 sa lohagandho vyanaśat tasyāvabhṛtham etya ha //
HV, 23, 50.1 bharatasya vinaṣṭeṣu tanayeṣu mahīpateḥ /
Kāmasūtra
KāSū, 1, 2, 33.2 bahavaśca kāmavaśagāḥ sagaṇā eva vinaṣṭāḥ śrūyante //
KāSū, 1, 2, 34.1 yathā dāṇḍakyo nāma bhojaḥ kāmād brāhmaṇakanyām abhimanyamānaḥ sabandhurāṣṭro vinanāśa //
KāSū, 1, 2, 35.1 devarājaścāhalyām atibalaśca kīcako draupadīṃ rāvaṇaśca sītām apare cānye ca bahavo dṛśyante kāmavaśagā vinaṣṭā ityarthacintakāḥ //
KāSū, 6, 6, 24.1 kumbhadāsī paricārikā kulaṭā svairiṇī naṭī śilpakārikā prakāśavinaṣṭā rūpājīvā gaṇikā ceti veśyāviśeṣāḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 523.1 ādhīkṛtaṃ tu yat kiṃcid vinaṣṭaṃ daivarājataḥ /
KātySmṛ, 1, 605.2 paryāptaṃ ditsatas tasya vinaśyet tad agṛhṇataḥ //
Kāvyālaṃkāra
KāvyAl, 2, 46.2 sādhvyaḥ svageheṣviva bhartṛhīnāḥ kekā vineśuḥ śikhināṃ mukheṣu //
Kūrmapurāṇa
KūPur, 1, 20, 49.2 mahāpātakasaṃyuktāsteṣāṃ pāpaṃ vinaśyatu //
KūPur, 1, 26, 14.2 teṣāṃ vinaśyati kṣipraṃ ye nindanti pinākinam //
KūPur, 1, 29, 73.2 teṣāṃ vinaśyati kṣipramihāmutra ca pātakam //
KūPur, 1, 31, 13.2 vighnāḥ sarve vinaśyanti kapardeśvarapūjanāt //
KūPur, 1, 31, 16.1 brahmahatyādayaḥ pāpā vinaśyantyasya pūjanāt /
KūPur, 1, 32, 27.2 brahmahatyādikaṃ pāpaṃ teṣāmāśu vinaśyati //
KūPur, 2, 4, 12.1 na madbhaktā vinaśyanti madbhaktā vītakalmaṣāḥ /
KūPur, 2, 8, 10.2 vinaśyatsvavinaśyantaṃ yaḥ paśyati sa paśyati //
KūPur, 2, 8, 10.2 vinaśyatsvavinaśyantaṃ yaḥ paśyati sa paśyati //
KūPur, 2, 31, 105.2 teṣāṃ vinaśyati kṣipramihāmutra ca pātakam //
Laṅkāvatārasūtra
LAS, 2, 138.13 pravṛtya bhūtvā ca punarvinaśyati /
LAS, 2, 139.48 saṃsāraṃ svapnamāyākhyaṃ na ca karma vinaśyati //
Liṅgapurāṇa
LiPur, 1, 73, 4.2 sarve vinaṣṭāḥ pradhvastāḥ svapuraiḥ purasaṃbhavaiḥ //
LiPur, 1, 96, 70.1 haristaddarśanādeva vinaṣṭabalavikramaḥ /
Matsyapurāṇa
MPur, 5, 12.1 tatasteṣu vinaṣṭeṣu ṣaṣṭiṃ kanyāḥ prajāpatiḥ /
MPur, 9, 39.1 ete yugasahasrānte vinaśyanti punaḥ punaḥ /
MPur, 31, 18.2 rājā pramāṇaṃ bhūtānāṃ sa vinaśyenmṛṣā vadan /
MPur, 33, 24.1 prajāśca yauvanaṃ prāptā vinaśyanti hy ano tava /
MPur, 49, 14.1 bharatasya vinaṣṭeṣu tanayeṣu purā kila /
MPur, 69, 58.2 yasyāḥ smarankīrtanamapyaśeṣaṃ vinaṣṭapāpastridaśādhipaḥ syāt //
MPur, 97, 17.2 so 'dhirohati vinaṣṭakalmaṣaḥ sūryadhāma dhutacāmarāvaliḥ //
MPur, 100, 30.1 vinaṣṭāśeṣapāpasya tava puṣkaramandiram /
MPur, 111, 4.2 tadā prayāgatīrthaṃ ca na kadācidvinaśyati //
MPur, 137, 14.2 vinaṣṭāḥ sma na saṃdehastripuraṃ dānavā gatam //
MPur, 140, 49.2 uvāca nandinaṃ bhaktaḥ sa mayo 'dya vinaṅkṣyati //
MPur, 153, 119.1 kṛtastu khaṇḍaśo daityaḥ sāsya māyā vyanaśyata /
MPur, 154, 54.1 śeṣaścāpyasya vibhavo vinaśyettadanantaram /
MPur, 172, 46.2 tatastamaḥ saṃhṛtaṃ tadvineśuśca balāhakāḥ //
Nāradasmṛti
NāSmṛ, 2, 1, 110.2 vinaṣṭe mūlanāśaḥ syād daivarājakṛtād ṛte //
NāSmṛ, 2, 6, 15.1 naṣṭavinaṣṭaṃ kṛmibhiḥ śvahataṃ viṣame mṛtam /
NāSmṛ, 2, 18, 14.2 kuryāt patho vyapetānāṃ vinaśyeyur imāḥ prajāḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 23, 10.0 vināśayāmīti vinaṣṭaṃ vā //
Suśrutasaṃhitā
Su, Sū., 23, 10.2 kriyāyāṃ tu nivṛttāyāṃ sadya eva vinaśyati //
Su, Sū., 29, 71.1 raktapittī pibedyastu śoṇitaṃ sa vinaśyati /
Su, Sū., 32, 6.2 na cāhāraphalaṃ yasya dṛśyate sa vinaśyati //
Su, Sū., 33, 23.2 pāṇḍusaṃghātadarśī ca pāṇḍurogī vinaśyati //
Su, Sū., 33, 24.2 raktānāṃ ca diśāṃ draṣṭā raktapittī vinaśyati //
Su, Sū., 33, 25.2 jāgariṣṇur asaṃdehamunmādena vinaśyati //
Su, Śār., 5, 22.1 tasmāc ciravinaṣṭeṣu tvaṅmāṃseṣu śarīriṇām /
Su, Śār., 5, 22.2 asthīni na vinaśyanti sārāṇyetāni dehinām //
Su, Ka., 1, 28.2 tatraiva te vinaśyanti makṣikāvāyasādayaḥ //
Su, Ka., 7, 47.1 bahuśaḥ pratikurvāṇaḥ kriyāhīno vinaśyati /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 9.2, 2.59 tataśca paṭa ityukta utpadyata iti na vācyaṃ paunaruktyād vinaśyatītyapi na vācyaṃ virodhāt /
Tantrākhyāyikā
TAkhy, 1, 13.1 tadbhayasaṃkṣubhitahṛdayaḥ kim idam vinaṣṭo 'smi kasyāyaṃ śabdaḥ kva vā kīdṛśo vaiṣa śabda iti cintayatā dṛṣṭā giriśikharākārā bherī //
TAkhy, 1, 130.1 tat bhadra vinaṣṭā nāma yūyam //
TAkhy, 1, 159.1 so 'pi matsakāśād vinaṣṭa iti //
TAkhy, 1, 180.1 vayaṃ tāvad vinaṣṭā eva tavāpy āhārasyābhāvaḥ //
TAkhy, 1, 375.2 sa kūrma iva durbuddhiḥ kāṣṭhād bhraṣṭo vinaśyati //
TAkhy, 1, 491.1 deva vinaṣṭāv āvām //
TAkhy, 1, 550.1 putra vinaṣṭāv āvām //
TAkhy, 2, 363.1 dṛṣṭvā ca māṃ mānuṣeṇevānena mṛgenābhihitam vinaṣṭo 'smīti matvā paramāvegaṃ gataḥ //
Vaikhānasadharmasūtra
VaikhDhS, 3, 1.0 gṛhasthāśramī dve yajñopavīte vaiṇavaṃ daṇḍaṃ kamaṇḍaluṃ ca dhārayet snātvā sabhāryo gṛhyāgnau gārhyāṇi karmāṇi śrautāgniṣu śrautāni kuryāt sāyaṃ ca homānte 'tithīn abhyāgatān prāśayitvā mitaṃ prāśya patnyā śayīta ārdrapādaḥ pratyag uttaraśirā na svapity ṛturātriṣu svabhāryām upagacched ādau trirātram ṛtumatīgamanasahāsanaśayanāni varjayet paradārān na saṃgacchet paradāragamanād āyuḥ śrīr brahmavarcasaṃ vinaśyati bhāryayā saha nāśnāty aśnantīṃ tāṃ jṛmbhamāṇāṃ nagnāṃ ca nāvalokayet asatyavādaṃ varjayaty asatyāt paraṃ pāpaṃ satyāt paro dharmaś ca nāsti sarvaprāṇihito 'droheṇaiva jīvec chuddhārthavān kusūladhānyaḥ kumbhīdhānyo 'śvastaniko vā syāt dvijātiḥ patitāntyajātān na spṛśed udaye 'stamaye ca sūryaṃ nekṣeta devaguruvipraghṛtakṣīradadhimṛttoyasamiddarbhāgnivanaspatīn pradakṣiṇaṃ gacchet //
VaikhDhS, 3, 3.0 akṣaiḥ krīḍāṃ pretadhūmaṃ bālātāpaṃ ca varjayet keśaromatuṣāṅgārakapālāsthiviṇmūtrapūyaśoṇitaretaḥśleṣmocchiṣṭān nādhitiṣṭhet amedhyalipte 'ṅge yāvat tatlepagandhamanaḥśaṅkā na syāt patitāntyajamūrkhādhārmikavairibhiḥ sārdhaṃ na vased ucchiṣṭo 'śucir vā devagoviprāgnīn na spṛśet devān vedān rājagurumātāpitṝn vidvadbrāhmaṇān nāvamanyeta avamantā nindakaś ca vinaśyati sarvabhūtakutsāṃ tāḍanaṃ ca na kurvīta guruṇā mātāpitṛbhyāṃ tatpitrādyair bhrātṛpitṛbhrātṛmātulācāryartvijādyair vivādaṃ nācaret sarvaśuddhiṣu puruṣasyārthaśuddhiḥ strīśuddhir annaśuddhiś ca śreṣṭhatamā syāt dravyeṣu ratnasauvarṇarajatamayāny adbhiḥ śodhayati tāmratrapusīsāyasādyāny amlavāribhir dārudantajātāni takṣaṇād dhāvanād vā yajñapātrāṇi dakṣiṇapāṇinā mārjanāt kṣālanād vā saṃśodhyāni //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 2, 39.1, 1.0 uccaritapradhvaṃsitve śabdasya dvir ayamāmnātaḥ iti vinaṣṭatvāt saṃkhyābhyāvṛttirna bhavet asti ca tasmānnityaḥ //
VaiSūVṛ zu VaiśSū, 5, 1, 3, 1.0 vegavaddravyasaṃyogo'bhighātaḥ ulūkhalābhighātād utpanne musalasyotpatanakarmaṇi akāraṇaṃ hastamusalasaṃyogaḥ pūrvaprayatnasyābhighātād vinaṣṭatvāt utpatatu musaladravyam itīcchāyā abhāvāt prayatnāntarasyābhāvaḥ saṃyogasya ca guṇakarmārambhe sāpekṣakāraṇatvāt prayatnarahito hastamusalasaṃyogo na kāraṇamutpatanasya //
VaiSūVṛ zu VaiśSū, 5, 1, 16.1, 2.0 ekasmiṃstu karmaṇi prathameṇaivākāśasaṃyogena vinaṣṭatvāt karmaṇa uttarasaṃyogavibhāgā notpadyeran tasmādiṣāvanekaṃ karma //
VaiSūVṛ zu VaiśSū, 5, 1, 17.1, 2.0 tataḥ saṃyogād vinaṣṭe karmaṇi nodane vibhāgād vinivṛtte ādyakarmajasaṃskāra uttaramiṣau karma karoti tathottaramuttaraṃ paunaḥpunyenetyarthaḥ //
VaiSūVṛ zu VaiśSū, 5, 2, 14, 1.0 agneravasthāne tiryag vā gamane pacyamānasyābhasmībhāvaḥ syād apāṃ vā tathā vāyor atiryaggamane pūyamānadravyāṇāṃ pavanābhāvo 'gneścāprabodhaḥ vinaṣṭaśarīrāṇāmātmanāṃ sargādau pṛthivyādiparamāṇuṣvādyaṃ parasparopasarpaṇakarma na syāt tathā labdhabhūmīnāṃ yogināṃ kalpānte 'bhisaṃdhāya prayatnena manaḥ śarīrād vyatiricyāvatiṣṭhamānānāṃ sargādau navaśarīrasaṃbandhāya manasa ādyaṃ karma na bhavet adṛṣṭādṛte //
VaiSūVṛ zu VaiśSū, 7, 1, 6, 1.0 yasmācchyāmādiguṇebhyo vyatiriktaṃ guṇāntaramutpadyate tataḥ pūrve paramāṇuguṇā vinaṣṭāḥ guṇavati guṇānārambhāt //
VaiSūVṛ zu VaiśSū, 7, 2, 11.1, 3.0 vibhāgajastu aṅgulyoranyonyavibhāgād vinaṣṭamātre dvyaṅgule'ṅgulyākāśavibhāgaḥ kāraṇākāraṇayorvā hastākāśayor vibhāgāccharīrākāśavibhāgaḥ //
VaiSūVṛ zu VaiśSū, 10, 7, 3.0 tatra vinaṣṭe //
VaiSūVṛ zu VaiśSū, 10, 8, 1.0 abhūtād vinaṣṭādityarthaḥ //
VaiSūVṛ zu VaiśSū, 10, 8, 2.0 pāṇipādagrīvādīnavayavān vibhaktānupalabhya vinaṣṭād asamavāyikāraṇāt saṃyogādvinaṣṭe kārye abhūtkāryaṃ śarīrākhyam iti jāyate buddhiḥ //
VaiSūVṛ zu VaiśSū, 10, 8, 2.0 pāṇipādagrīvādīnavayavān vibhaktānupalabhya vinaṣṭād asamavāyikāraṇāt saṃyogādvinaṣṭe kārye abhūtkāryaṃ śarīrākhyam iti jāyate buddhiḥ //
VaiSūVṛ zu VaiśSū, 10, 8, 3.1 vinaśyati punaḥ //
VaiSūVṛ zu VaiśSū, 10, 9, 1.0 sati saṃyoge caśabdādasati ghātakādivināśakāraṇavyāpāre'pi keṣāṃcid grīvādyavayavānāmanivṛtte saṃyoge vibhāgācca pāṇyādīnāṃ vinivṛtte kāryasya śarīrāderasamavāyād vināśakāraṇāghrātatvena pracalitatvād vinaṣṭāvinaṣṭasaṃyogālocanena kāryaṃ naśyati iti jñānamutpadyate //
VaiSūVṛ zu VaiśSū, 10, 9, 2.0 anye tu abhūt kāryam iti vyācakṣate tadayuktaṃ tadabhiprāyeṇaiva kāryasya vinaṣṭatvāt //
Viṣṇupurāṇa
ViPur, 1, 9, 120.2 vinaṣṭaprāyam abhavat tvayedānīṃ samedhitam //
ViPur, 1, 21, 30.1 ditir vinaṣṭaputrā vai toṣayāmāsa kaśyapam /
ViPur, 2, 7, 20.2 śūnyo bhavati kalpānte yo 'tyantaṃ na vinaśyati //
ViPur, 4, 2, 22.1 tasya ca samastā eva putrā dundumukhaniśvāsāgninā vipluṣṭā vineśuḥ //
ViPur, 4, 4, 15.1 atyārtajagatparitrāṇāya ca bhagavato 'tra śarīragrahaṇam ity ākarṇya bhagavān āhālpair eva dinair vinaṅkṣyantīti //
ViPur, 4, 4, 22.1 tatas tenāpi bhagavatā kiṃcidīṣatparivartitalocanenāvalokitāḥ svaśarīrasamutthenāgninā dahyamānā vineśuḥ //
ViPur, 4, 24, 144.2 sa kālavātābhihato vinaṣṭaḥ kṣiptaṃ yathā śālmalitūlam agnau //
ViPur, 6, 1, 43.2 yatas tato vinaṅkṣyanti kālenālpena mānavāḥ //
Viṣṇusmṛti
ViSmṛ, 5, 138.1 vinaṣṭapaśumūlyaṃ ca svāmine dadyāt //
ViSmṛ, 5, 146.1 sarvatra svāmine vinaṣṭasasyamūlyaṃ ca //
ViSmṛ, 5, 155.1 taddoṣeṇa yad vinaśyet tat svāmine //
ViSmṛ, 6, 6.1 daivarājopaghātād ṛte vinaṣṭam ādhim uttamarṇo dadyāt //
ViSmṛ, 20, 24.1 caturdaśa vinaśyanti kalpe kalpe sureśvarāḥ /
ViSmṛ, 20, 25.2 vinaṣṭānīha kālena manujeṣvatha kā kathā //
ViSmṛ, 27, 29.2 apsu prāsya vinaṣṭāni gṛhṇītānyāni mantravat //
ViSmṛ, 91, 1.1 atha kūpakartus tatpravṛtte pānīye duṣkṛtasyārdhaṃ vinaśyati //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 21.1, 3.1 svarūpahānād asya nāśaḥ prāptaḥ na tu vinaśyati //
YSBhā zu YS, 2, 24.1, 9.1 tathedaṃ vidyamānaṃ jñānaṃ cittanivṛttiṃ na karoti vinaṣṭaṃ kariṣyatīti kā pratyāśā //
Yājñavalkyasmṛti
YāSmṛ, 2, 59.2 naṣṭo deyo vinaṣṭaś ca daivarājakṛtād ṛte //
YāSmṛ, 2, 161.1 yāvat sasyaṃ vinaśyet tu tāvat syāt kṣetriṇaḥ phalam /
YāSmṛ, 2, 268.2 nirāyā vyayavantaś ca vinaṣṭadravyavikrayāḥ //
Śatakatraya
ŚTr, 1, 42.1 daurmantryān nṛpatir vinaśyati yatiḥ saṅgāt suto lālanāt vipro 'nadhyayanāt kulaṃ kutanayācchīlaṃ khalopāsanāt /
Bhāgavatapurāṇa
BhāgPur, 1, 18, 43.2 tadā hi caurapracuro vinaṅkṣyatyarakṣyamāṇo 'vivarūthavat kṣaṇāt //
BhāgPur, 2, 7, 5.2 prākkalpasamplavavinaṣṭam ihātmatattvaṃ samyag jagāda munayo yadacakṣatātman //
BhāgPur, 3, 1, 6.2 yadā tu rājā svasutān asādhūn puṣṇan na dharmeṇa vinaṣṭadṛṣṭiḥ /
BhāgPur, 3, 19, 24.1 vinaṣṭāsu svamāyāsu bhūyaś cāvrajya keśavam /
BhāgPur, 3, 21, 55.2 śayāne tvayi loko 'yaṃ dasyugrasto vinaṅkṣyati //
BhāgPur, 4, 14, 16.1 sa te mā vinaśedvīra prajānāṃ kṣemalakṣaṇaḥ /
BhāgPur, 4, 14, 16.2 yasminvinaṣṭe nṛpatiraiśvaryādavarohati //
BhāgPur, 11, 6, 30.2 gantāsmy anena loko 'yam udvelena vinaṅkṣyati //
BhāgPur, 11, 8, 12.2 makṣikā iva saṃgṛhṇan saha tena vinaśyati //
BhāgPur, 11, 13, 34.1 īkṣeta vibhramam idaṃ manaso vilāsaṃ dṛṣṭaṃ vinaṣṭam atilolam alātacakram /
BhāgPur, 11, 17, 6.2 tyakte mahītale deva vinaṣṭaṃ kaḥ pravakṣyati //
BhāgPur, 11, 18, 26.1 naitadvastutayā paśyeddṛśyamānaṃ vinaśyati /
Bhāratamañjarī
BhāMañj, 1, 818.2 asaṃśayaṃ madvināśe vṛtticchedādvinaśyati //
BhāMañj, 1, 985.2 vinaṣṭaśāpaṃ vidadhe saṃtyaktaṃ tena rakṣasā //
BhāMañj, 1, 1064.2 ekasyāpi nikāreṇa sarvaḥ sārtho vinaśyati //
BhāMañj, 5, 113.1 upaplavavinaṣṭānsa rathena javaśālinā /
BhāMañj, 5, 155.1 kulāntakaṃ tyaja sutaṃ mā svadharmādvyanīnaśaḥ /
BhāMañj, 5, 220.2 jāto 'yaṃ darpamohaste yena pṛthvī vinaṅkṣyati //
BhāMañj, 5, 246.2 aho svajanavaireṇa vinaṣṭaṃ bhārataṃ kulam //
BhāMañj, 5, 359.2 vinaṣṭe rājacakre 'sminko guṇo 'nuśayādṛte //
BhāMañj, 6, 62.2 vinaśyatyanyathā loko matpramāṇaviśṛṅkhalaḥ //
BhāMañj, 6, 115.2 bhūtānyekastu bhagavānavyakto na vinaśyati /
BhāMañj, 6, 178.1 kaccinmoho vinaṣṭaste kaccidetacchrutaṃ tvayā /
BhāMañj, 10, 35.2 śūdrabhīrukavidviṣṭā vinaṣṭā duṣṭanāśinī //
BhāMañj, 11, 84.2 mā śuco dhairyajaladhe na te vaṃśo vinaṅkṣyati //
BhāMañj, 13, 123.1 akasmātsaṃgato nāma yadyakasmādvinaśyanti /
BhāMañj, 13, 463.2 punaścākaraṇāddānātkīrtanācca vinaśyati //
BhāMañj, 13, 514.2 ubhayorantare tiṣṭhandīrghasūtro vinaśyati //
BhāMañj, 13, 622.2 vinaṣṭaśītaḥ kṣutkṣāmastamayācata bhojanam //
BhāMañj, 13, 658.2 vinaṣṭaḥ spardhayā vāyormahāñśalmalipādapaḥ //
BhāMañj, 13, 697.2 kathaṃ samāśrayeddharmaṃ vinaṣṭadhanabāndhavaḥ //
BhāMañj, 13, 729.3 śrūyatāṃ yadvinaṣṭārthasamaye duḥkhabheṣajam //
BhāMañj, 13, 1044.2 avasannā vinaśyanti kṣudrāḥ kṣaudraraseṣviva //
BhāMañj, 14, 22.1 vrajanvinaṣṭasaṃkalpo dadarśa pathi nāradam /
Garuḍapurāṇa
GarPur, 1, 6, 20.1 janmāntare 'pi vaireṇa te vinaśyanti śaṅkara /
GarPur, 1, 20, 6.2 duṣṭā nāgā grahā meghā vinaśyanti ca rākṣasāḥ //
GarPur, 1, 37, 1.3 yo japettasya pāpāni vinaśyanti mahāntyapi //
GarPur, 1, 43, 2.2 etau dṛṣṭvā vinaṅkṣyanti dānavānabravīddhariḥ //
GarPur, 1, 82, 17.2 pāpaṃ tatsaṃgajaṃ sarvaṃ gayāśrāddhādvinaśyati //
GarPur, 1, 113, 21.2 śāstraṃ ca vai tūśanasā pradiṣṭaṃ sa rāvaṇaḥ kālavaśādvinaṣṭaḥ //
GarPur, 1, 115, 49.1 durjanasya hi saṃgena sujano 'pi vinaśyati /
Hitopadeśa
Hitop, 1, 119.3 kriyāḥ sarvā vinaśyanti grīṣme kusarito yathā //
Hitop, 2, 18.1 arakṣitaṃ tiṣṭhati daivarakṣitaṃ surakṣitaṃ daivahataṃ vinaśyati /
Hitop, 3, 15.8 tato vinaṣṭam asmatkulam /
Hitop, 3, 128.4 mantrī brūte saṃcitāpi vinaśyati /
Hitop, 4, 2.9 kāryaṃ sucaritaṃ kvāpi daivayogād vinaśyati //
Hitop, 4, 4.3 sa kūrma iva durbuddhiḥ kāṣṭhād bhraṣṭo vinaśyati //
Hitop, 4, 6.15 dvāv eva sukham edhete yadbhaviṣyo vinaśyati //
Kathāsaritsāgara
KSS, 2, 6, 43.1 bāla eva vinaṣṭo 'yamiti bālavinaṣṭakaḥ /
KSS, 3, 1, 94.1 evamanyonyavirahāddaṃpatī tau vineśatuḥ /
KSS, 4, 1, 70.1 pitṛhīno vinaṣṭaśrīr bāṣpapātābhiśaṅkayā /
KSS, 4, 2, 206.2 nāgalokakṣayāt svārthastavaiva hi vinaśyati //
Kṛṣiparāśara
KṛṣiPar, 1, 85.2 vāhaniḥśvāsavātena taddrutaṃ ca vinaśyati //
KṛṣiPar, 1, 145.2 lāṅgalaṃ bhidyate vāpi prabhustatra vinaśyati //
KṛṣiPar, 1, 175.2 bījaṃ na vāpayettatra janaḥ pāpād vinaśyati //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 146.2 koṭijanmārjitaṃ pāpam ekayaiva vinaśyati /
KAM, 1, 160.2 pañcasaṃvatsarakṛtaṃ puṇyaṃ tasya vinaśyati //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 5.2, 2.2 na cābhuktaṃ tad vinaśyati //
Narmamālā
KṣNarm, 1, 14.2 yajñacchedādvinaṅkṣyanti divi devā na saṃśayaḥ //
KṣNarm, 2, 82.2 varṣaṃ pṛcchatyavarṣaṃ vā dhīvarānyo vinaṣṭadhīḥ //
KṣNarm, 3, 84.1 śanaiḥ prayāte rātryardhe vinaṣṭe dīpamaṇḍale /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 291.3 apsu prāsya vinaṣṭāni gṛhṇītānyāni mantravat //
Rasahṛdayatantra
RHT, 19, 57.2 atimadhuraiśca vinaśyati jaṭharavahniḥ satatabhuktaiśca //
RHT, 19, 58.2 tasya vinaśyatyagnirna khalu krāmati raso bhaved vyādhiḥ //
Rasamañjarī
RMañj, 10, 53.1 vāmabāhau tathā bhāryā vinaśyati na saṃśayaḥ /
Rasaratnasamuccaya
RRS, 3, 41.2 amunā kramayogena vinaśyatyativegataḥ /
Rasendracūḍāmaṇi
RCūM, 11, 30.1 amunā kramayogena vinaśyatyativegataḥ /
RCūM, 14, 207.2 pakṣe pakṣe virekeṇa sarvaṃ kuṣṭhaṃ vinaśyati //
RCūM, 14, 208.1 rekasādhyagadāḥ sarve vinaśyanti na saṃśayaḥ /
RCūM, 14, 211.2 etattailavilepena śvetakuṣṭhaṃ vinaśyati //
Rasādhyāya
RAdhy, 1, 40.1 nāhyārasena sampiṣṭād darpadoṣo vinaśyati /
Rasārṇava
RArṇ, 1, 24.2 teṣāṃ vinaṣṭabuddhīnāṃ rasajñānaṃ sudurlabham //
RArṇ, 10, 7.3 yathā kāñjikasaṃsparśāt kṣīrabhāṇḍaṃ vinaśyati /
RArṇ, 10, 7.4 tathā hema śarīraṃ ca pāradena vinaśyati //
RArṇ, 18, 204.1 śatarogaṃ vinaśyeta mukhamadhye dhṛteṣu ca /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 16, 3.1, 5.0 yad asya śaityādayo guṇā vinaśyantyauṣṇyādayaś cotpadyante iti //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 2.2, 4.2 anāgatāyāṃ nidrāyāṃ vinaṣṭe bāhyagocare /
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 13.1, 18.0 mahāvismayaḥ ca vigato vinaṣṭaḥ smayo mitāmitāhaṃkāradarpaḥ sarvollaṅghanavṛttyā svarūpānupraveśaḥ //
Ānandakanda
ĀK, 1, 2, 214.2 bhakṣaṇādrasarājasya sarvapāpaṃ vinaśyati //
ĀK, 1, 15, 139.1 yena rogā vinaśyanti sidhyanti ca manorathāḥ /
ĀK, 1, 15, 205.1 sarve rogā vinaśyanti ṣaṇmāsāddivyavigrahaḥ /
ĀK, 1, 15, 242.2 māsādrogā vinaśyanti dvimāsāddṛḍhavigrahaḥ //
ĀK, 1, 15, 310.2 piḍakāgaṇḍamālādyā vinaśyanti mahārujaḥ //
ĀK, 1, 15, 593.1 mantreṇānena seveta sarvo doṣo vinaśyati /
ĀK, 1, 17, 19.1 anena vyādhayaḥ sarve vinaśyanti na saṃśayaḥ /
ĀK, 1, 23, 16.2 kṣālayed uṣṇasauvīrair nāgadoṣo vinaśyati //
ĀK, 1, 23, 17.1 aṅkolenendravāruṇyā vaṅgadoṣo vinaśyati /
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 127.1, 9.0 tāmasānāṃ ca rūpāṇāṃ darśanādvinaśyati dṛṣṭiriti saṃbandhaḥ //
ĀVDīp zu Ca, Cik., 2, 4, 45.2, 4.0 bālasya taḍāgadṛṣṭāntena punarapi śukrasadbhāvaṃ kaphaprādhānyaṃ ca darśayati vṛddhasya tu jantujagdhatvādidṛṣṭāntena vinaṣṭasyāpunarbhāvaṃ śukrasya tathābhūyiṣṭhatāṃ ca darśayati //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 6.1, 4.0 vinaṣṭamohāveśasya samādhau cāgrataḥ punaḥ //
ŚSūtraV zu ŚSūtra, 3, 19.1, 13.0 bahvībhiḥ sā punar mauḍhyādy athāsya na vinaśyati //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 84.1 nanu pātanatrayeṇaiva nāgavaṅgakṛtadoṣo vinaṣṭo bhavati nānyaiḥ tathāhi /
Caurapañcaśikā
CauP, 1, 40.2 paśye tavātmani navīnapayodharābhyāṃ kṣīṇāṃ vapur yadi vinaśyati no na doṣaḥ //
Dhanurveda
DhanV, 1, 210.2 tasmin vinaṣṭe kila sarvabhūte sarve'pi yodhāstvabalā bhavanti //
Gheraṇḍasaṃhitā
GherS, 1, 42.1 gulmajvaraplīhākuṣṭhakaphapittaṃ vinaśyati /
GherS, 1, 52.2 kaphadoṣā vinaśyanti divyadṛṣṭiḥ prajāyate //
GherS, 3, 99.2 mudrāṇāṃ sādhanāc caiva vinaśyanti na saṃśayaḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 1, 33.2 na vinaśyati tasmāc ca varuṇāvartasaṃjñakam //
GokPurS, 1, 36.2 janmaprabhṛti yat teṣāṃ kṛtaṃ pāpaṃ vinaśyati //
GokPurS, 2, 5.2 yasya darśanamātreṇa mahāpāpaṃ vinaśyati //
GokPurS, 7, 18.1 mātṛśāpo na bhavitā sarpaśāpo vinaśyati /
GokPurS, 7, 32.2 śarīraṃ te vinaśyeta rājan madavamānataḥ //
GokPurS, 7, 86.1 saptajanmakṛtaṃ pāpaṃ tatra snānād vinaśyati //
GokPurS, 8, 51.1 rāmatīrthe snānamātrād brahmahatyā vinaśyati /
GokPurS, 10, 19.1 kūṭasākṣyabhavaṃ pāpaṃ tatra snānād vinaśyati /
GokPurS, 11, 62.2 mahādevaprasādena tava doṣo vinaśyati //
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 15.2 janasaṅgaś ca laulyaṃ ca ṣaḍbhir yogo vinaśyati //
HYP, Caturthopadeśaḥ, 22.2 tayor vinaṣṭa ekasmin tau dvāv api vinaśyataḥ //
HYP, Caturthopadeśaḥ, 22.2 tayor vinaṣṭa ekasmin tau dvāv api vinaśyataḥ //
Janmamaraṇavicāra
JanMVic, 1, 118.1 evam asau bhagavān svātantryaśaktimahimnā paśudaśām avalambamāno bhogopadānapravaṇaḥ sampūrṇadehaprāṇabalaḥ san uktena ṣaḍadhvajālakrameṇa prabuddhaḥ śarīraparigraham āsādayati krameṇa bhukteṣu karmasu ṣaḍbhir bhāvavikārair jarārogādibhiḥ kāyayantre vighaṭamāne dehastambho vepathur nāḍīcakrasaṃkocaḥ kvacid viparyayeṇa tadvikāso marmabhaṅgaḥ śoṣa ityādi pūrvasaṃsthāpanopamardakaṃ sarvam upapadyate yāvat vinaśyati vināśaś ca kṣaṇiko 'sya yady api tathāpi sthūlayā vṛttyā daśabhir daśabhir abhivyaktaḥ proktaḥ //
JanMVic, 1, 138.0 etad evam uktarūpeṇa asau ātivāhikena dehena dehāntaraṃ nīyate so 'pi dehaḥ suptotthitāt prabodham avāpya prāṇiti uktena cakreṇa so 'pi vinaśyati yāvat araghaṭṭaghaṭīyantravat parivartamāno 'ṇuḥ nānākāyanikāyaiḥ saṃsarati saṃsāre //
Mugdhāvabodhinī
MuA zu RHT, 19, 55.2, 2.0 ca punaḥ yat yasmāt nāgādikalaṅkito rasaḥ nāgavaṅgasahito raso'jñānātkathamapi bhuktaḥ tannodanāya tasya nāgavaṅgāṅkitarasasya nodanāya gojalakaṭukāravalliśiphāḥ gojalaṃ gomūtraṃ kaṭutiktā kāravallīśiphā kāravallīlatāyāḥ śiphā jaṭā etadauṣadhaṃ pibet tena nāgavaṅgādidoṣo vinaśyati //
MuA zu RHT, 19, 57.2, 3.0 punarapi madhuraiḥ ikṣurasādibhiḥ satatabhuktaiḥ jaṭharavahniḥ koṣṭhāgniḥ vinaśyati abhyāśrayo vinaśyatītyabhiprāyaḥ //
MuA zu RHT, 19, 57.2, 3.0 punarapi madhuraiḥ ikṣurasādibhiḥ satatabhuktaiḥ jaṭharavahniḥ koṣṭhāgniḥ vinaśyati abhyāśrayo vinaśyatītyabhiprāyaḥ //
MuA zu RHT, 19, 58.2, 2.0 yaḥ punar mūḍho mūrkho 'jīrṇānantaraṃ atyamlalavaṇakaṭukāhāraṃ satataṃ nirantaraṃ karoti tasyāgniḥ koṣṭhāgnir vinaśyati rasaśca na krāmati svaguṇānna prakāśayati //
Saddharmapuṇḍarīkasūtra
SDhPS, 4, 33.1 sarvamidam aparibhuktaṃ vinaśyet //
SDhPS, 8, 112.1 sarvajñajñānapraṇidhānena sadā avinaṣṭena //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 46.1 na vinaṣṭo 'si viprendra kathaṃ vā kena hetunā /
SkPur (Rkh), Revākhaṇḍa, 11, 39.2 ajñānācca pramādācca kṛtaṃ pāpaṃ vinaśyati //
SkPur (Rkh), Revākhaṇḍa, 28, 71.1 avajñāya vinaṣṭo 'haṃ pāpātmā haramañjasā /
SkPur (Rkh), Revākhaṇḍa, 29, 47.1 anyadeśakṛtaṃ pāpam asmin kṣetre vinaśyati /
SkPur (Rkh), Revākhaṇḍa, 44, 22.1 sarve vighnā vinaśyanti dṛṣṭvā kambalakṣetrapam //
SkPur (Rkh), Revākhaṇḍa, 146, 38.2 amaryādaṃ bhavennūnaṃ vinaśyati carācaram //
SkPur (Rkh), Revākhaṇḍa, 156, 10.2 upārjitā vinaśyeta bhrūṇahatyāpi dustyajā //
SkPur (Rkh), Revākhaṇḍa, 181, 16.1 strī vinaśyati garveṇa tapaḥ krodhena naśyati /
SkPur (Rkh), Revākhaṇḍa, 189, 28.2 yugapaccavinaśyeta tūlarāśirivānalāt //
SkPur (Rkh), Revākhaṇḍa, 190, 25.1 akṣirogas tathā rājaṃścandrahāsye vinaśyati /
SkPur (Rkh), Revākhaṇḍa, 204, 7.1 vedāstava vinaśyanti jñānaṃ ca kamalāsana /
SkPur (Rkh), Revākhaṇḍa, 211, 19.3 vinaṣṭamannaṃ sarveṣāṃ punaḥ saṃkartum arhasi //
SkPur (Rkh), Revākhaṇḍa, 212, 6.2 bhārākrāntaṃ gṛhaṃ pārtha tatratatra vinaśyati //
Uḍḍāmareśvaratantra
UḍḍT, 2, 21.4 parṇānāṃ caiva yogena kṣipet parṇaṃ vinaśyati //
UḍḍT, 9, 2.2 viṣāḥ sarve vinaśyanti lepanād bhakṣaṇāt kṣaṇāt //
UḍḍT, 9, 3.1 pattrahaste tāṃ pralipya sarpo dhriyate dhṛtamātre sarpo na naśyati naiva kṣatāni pralipya nāgapūjitamantreṇa sarpo vinaśyati /
UḍḍT, 9, 3.2 nāgadamanīmūlaṃ khananān nāḍīlalāṭalepanān nāśayati samantataḥ āmavātaṃ pittavātaṃ śleṣmavātam ete vātā vinaśyanti bhakṣaṇān nātra saṃśayaḥ /