Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 23, 26.1 imau janapadau nityaṃ vināśayati rāghava /
Rām, Bā, 54, 8.1 dṛṣṭvā vināśitān putrān balaṃ ca sumahāyaśāḥ /
Rām, Bā, 54, 27.1 āśramaṃ cirasaṃvṛddhaṃ yad vināśitavān asi /
Rām, Bā, 64, 6.3 vināśayati trailokyaṃ tapasā sacarācaram //
Rām, Ār, 10, 58.2 vināśitāni saṃhatya nityaśaḥ piśitāśanaiḥ //
Rām, Ār, 30, 15.2 vināśayati yaḥ krodhād devodyānāni vīryavān //
Rām, Ār, 61, 9.1 naikasya tu kṛte lokān vināśayitum arhasi /
Rām, Su, 4, 2.1 lokasya pāpāni vināśayantaṃ mahodadhiṃ cāpi samedhayantam /
Rām, Su, 33, 59.1 yavīyān kena me bhrātā hataḥ kva ca vināśitaḥ /
Rām, Su, 40, 17.1 na tatra kaścid uddeśo yastena na vināśitaḥ /
Rām, Su, 40, 17.2 yatra sā jānakī sītā sa tena na vināśitaḥ //
Rām, Su, 40, 20.2 sītā saṃbhāṣitā yena tad vanaṃ ca vināśitam //
Rām, Su, 41, 1.2 vanaṃ bhagnaṃ mayā caityaprāsādo na vināśitaḥ /
Rām, Su, 48, 12.2 vanaṃ rākṣasarājasya darśanārthe vināśitam //
Rām, Su, 52, 4.1 durge vināśite karma bhavet sukhapariśramam /
Rām, Su, 56, 91.2 yuddhakāṅkṣī vanaṃ tacca vināśayitum ārabhe //
Rām, Su, 57, 4.2 yasya tāṃ spṛśato gātraṃ tapasā na vināśitam //
Rām, Yu, 51, 17.1 vināśayanto bhartāraṃ sahitāḥ śatrubhir budhaiḥ /
Rām, Yu, 53, 6.2 rājānam anugacchadbhiḥ kṛtyam etad vināśitam //
Rām, Yu, 70, 29.1 adharmasaṃśrito dharmo vināśayati rāghava /
Rām, Yu, 84, 33.1 vināśitaṃ prekṣya virūpanetraṃ mahābalaṃ taṃ haripārthivena /
Rām, Yu, 93, 5.2 yaśo vīryaṃ ca tejaśca pratyayaśca vināśitaḥ //