Occurrences

Buddhacarita
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Bṛhatkathāślokasaṃgraha
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Ṛtusaṃhāra
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Maṇimāhātmya
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rasādhyāyaṭīkā
Skandapurāṇa
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)

Buddhacarita
BCar, 3, 19.1 vātāyanebhyastu viniḥsṛtāni parasparāyāsitakuṇḍalāni /
BCar, 11, 57.1 ahaṃ hi saṃsāraśareṇa viddho viniḥsṛtaḥ śāntim avāptukāmaḥ /
Lalitavistara
LalVis, 13, 144.2 bhūyasyā mātrayā ābhirdaśadigbuddhādhiṣṭhānatūryasaṃgītiviniḥsṛtābhirgāthābhiḥ saṃcoditaḥ sa tasyāṃ velāyāṃ pūrveṣāṃ ca bodhisattvānāṃ caramabhavopagatānām antaḥpuraparipācitāni catvāri dharmamukhānyāmukhīkaroti sma /
Mahābhārata
MBh, 1, 14, 14.1 tataḥ pañcaśate kāle kadrūputrā viniḥsṛtāḥ /
MBh, 1, 16, 23.1 dadāha kuñjarāṃścaiva siṃhāṃścaiva viniḥsṛtān /
MBh, 1, 158, 17.1 purā himavataścaiṣā hemaśṛṅgād viniḥsṛtā /
MBh, 1, 180, 20.2 gauraḥ pralambojjvalacārughoṇo viniḥsṛtaḥ so 'cyuta dharmarājaḥ //
MBh, 3, 46, 37.1 pārthabāhubalotsṛṣṭā mahācāpaviniḥsṛtāḥ /
MBh, 3, 70, 28.1 kales tasya tadārtasya śāpāgniḥ sa viniḥsṛtaḥ /
MBh, 3, 194, 11.2 nābhyāṃ viniḥsṛtaṃ tatra yatrotpannaḥ pitāmahaḥ /
MBh, 3, 213, 40.2 viniḥsṛtyāyayau vahnir vāgyato vidhivat prabhuḥ /
MBh, 3, 263, 36.1 tasya dehād viniḥsṛtya puruṣo divyadarśanaḥ /
MBh, 3, 282, 14.2 upādhyāyasya me vaktrād yathā vākyaṃ viniḥsṛtam /
MBh, 5, 9, 49.1 jahṛṣuśca surāḥ sarve dṛṣṭvā śakraṃ viniḥsṛtam /
MBh, 6, 114, 7.1 nipatya rathasaṃghānām antareṇa viniḥsṛtaḥ /
MBh, 7, 34, 9.1 pīḍyamānāḥ śarai rājan droṇacāpaviniḥsṛtaiḥ /
MBh, 7, 67, 16.1 varjayanniśitān bāṇān droṇacāpaviniḥsṛtān /
MBh, 7, 88, 53.1 yuyudhāno 'pi rājendra droṇānīkād viniḥsṛtaḥ /
MBh, 7, 103, 12.1 yadā tu viśikhaistīkṣṇair droṇacāpaviniḥsṛtaiḥ /
MBh, 9, 16, 50.1 nāsākṣikarṇāsyaviniḥsṛtena prasyandatā ca vraṇasaṃbhavena /
MBh, 11, 23, 5.2 āsyād viniḥsṛtā jihvā bhakṣyate kṛṣṇa pakṣibhiḥ //
MBh, 12, 229, 19.2 sayajñāḥ sakhilā vedāḥ pravaktṛbhyo viniḥsṛtāḥ //
MBh, 12, 249, 17.1 sā viniḥsṛtya vai khebhyo dakṣiṇām āśritā diśam /
MBh, 12, 319, 5.1 sa dadarśa tadātmānaṃ sarvasaṅgaviniḥsṛtam /
MBh, 12, 320, 11.1 tataḥ parvataśṛṅgābhyāṃ sahasaiva viniḥsṛtaḥ /
MBh, 12, 322, 28.2 etābhir dhāryate lokas tābhyaḥ śāstraṃ viniḥsṛtam //
MBh, 12, 350, 3.1 yato vāyur viniḥsṛtya sūryaraśmyāśrito mahān /
MBh, 13, 18, 42.2 apaśyaṃ pitaraṃ tāta iṣṭiṃ kṛtvā viniḥsṛtam //
MBh, 13, 20, 40.1 atha kanyāparivṛtā gṛhāt tasmād viniḥsṛtāḥ /
MBh, 13, 126, 30.2 etat tad vaiṣṇavaṃ tejo mama vaktrād viniḥsṛtam /
MBh, 13, 126, 34.1 tato mamātmā yo dehe so 'gnir bhūtvā viniḥsṛtaḥ /
MBh, 13, 134, 9.1 mama cārdhaṃ śarīrasya mama cārdhād viniḥsṛtā /
MBh, 13, 135, 24.2 vṛṣākapir ameyātmā sarvayogaviniḥsṛtaḥ //
Manusmṛti
ManuS, 4, 256.1 vācy arthā niyatāḥ sarve vāṅmūlā vāgviniḥsṛtāḥ /
Rāmāyaṇa
Rām, Bā, 25, 8.2 śrutvā cābhyadravad vegād yataḥ śabdo viniḥsṛtaḥ //
Rām, Bā, 37, 17.2 ṣaṣṭiḥ putrasahasrāṇi tumbabhedād viniḥsṛtāḥ //
Rām, Ay, 39, 9.1 śivaḥ sarveṣu kāleṣu kānanebhyo viniḥsṛtaḥ /
Rām, Ār, 22, 30.1 rathena tu kharo vegāt sainyasyāgrād viniḥsṛtaḥ /
Rām, Ār, 22, 30.2 taṃ dṛṣṭvā rākṣasaṃ bhūyo rākṣasāś ca viniḥsṛtāḥ //
Rām, Ār, 70, 16.1 etat tu vacanaṃ śrutvā rāmavaktrād viniḥsṛtam /
Rām, Ki, 1, 31.1 padmakesarasaṃsṛṣṭo vṛkṣāntaraviniḥsṛtaḥ /
Rām, Ki, 9, 17.1 atha dīrghasya kālasya bilāt tasmād viniḥsṛtam /
Rām, Su, 1, 61.1 khe yathā nipatatyulkā uttarāntād viniḥsṛtā /
Rām, Yu, 53, 50.1 vipulaparighavān sa kumbhakarṇo ripunidhanāya viniḥsṛto mahātmā /
Rām, Utt, 7, 44.2 viniḥsṛtāntraṃ bhayalolanetraṃ balaṃ tad unmattanibhaṃ babhūva //
Rām, Utt, 36, 26.2 añjanāyāstam ākhyāya varaṃ dattaṃ viniḥsṛtaḥ //
Rām, Utt, 100, 19.1 yebhyo viniḥsṛtā ye ye surādibhyaḥ susaṃbhavāḥ /
Saundarānanda
SaundĀ, 6, 40.1 prāyeṇa mokṣāya viniḥsṛtānāṃ śākyarṣabhāṇāṃ viditāḥ striyaste /
SaundĀ, 8, 15.1 kṛpaṇaṃ bata yūthalālaso mahato vyādhabhayād viniḥsṛtaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 286.1 viniḥsṛtya tato grāmād gomukho vikasanmukhaḥ /
Kūrmapurāṇa
KūPur, 1, 45, 26.2 sravante pāvanā nadyaḥ parvatebhyo viniḥsṛtāḥ //
KūPur, 1, 45, 35.3 dakṣiṇāpathagā nadyaḥ sahyapādaviniḥsṛtāḥ //
KūPur, 2, 24, 18.1 ubhāvabhihitau dharmau vedādeva viniḥsṛtau /
KūPur, 2, 38, 5.2 narmadā saritāṃ śreṣṭhā rudradehād viniḥsṛtā /
Liṅgapurāṇa
LiPur, 1, 64, 20.2 tava pautramukhāmbhojād ṛg eṣādya viniḥsṛtā //
LiPur, 1, 92, 126.1 uttarapravahāṃ puṇyāṃ mama mauliviniḥsṛtām /
Matsyapurāṇa
MPur, 60, 4.3 tayābhitaptasya harervakṣasastadviniḥsṛtam //
MPur, 114, 29.3 dakṣiṇāpathanadyastāḥ sahyapādādviniḥsṛtāḥ //
MPur, 167, 17.1 mārkaṇḍeyastatastasya śanairvaktrādviniḥsṛtaḥ /
MPur, 167, 31.1 tataḥ kadācidatha vai punarvaktrādviniḥsṛtaḥ /
MPur, 171, 25.2 viśve prajānāṃ patayo yebhyo lokā viniḥsṛtāḥ //
Nāradasmṛti
NāSmṛ, 2, 1, 208.1 arthā vai vāci niyatā vāṅmūlā vāgviniḥsṛtāḥ /
Suśrutasaṃhitā
Su, Utt., 22, 14.2 ghrāṇe bhṛśaṃ dāhasamanvite tu viniḥsareddhūma iveha vāyuḥ //
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 21.1 saphenalālāvṛtavaktrasampuṭaṃ viniḥsṛtālohitajihvamunmukham /
Bhāgavatapurāṇa
BhāgPur, 2, 8, 26.2 pibato 'cyutapīyūṣam tadvākyābdhiviniḥsṛtam //
BhāgPur, 3, 13, 21.2 aho batāścaryam idaṃ nāsāyā me viniḥsṛtam //
BhāgPur, 4, 21, 31.2 sadyaḥ kṣiṇotyanvahamedhatī satī yathā padāṅguṣṭhaviniḥsṛtā sarit //
Bhāratamañjarī
BhāMañj, 13, 481.1 viniḥsṛtastṛtīyo 'pi satyam asmītyuvāca tām /
Garuḍapurāṇa
GarPur, 1, 38, 7.3 aindri ehi ehi cāmuṇḍe ehi ehi vaiṣṇavi ehi ehi himavantacāriṇi ehi ehi kailāsavāriṇi ehi ehi paramantraṃ chinddhi chinddhi kilikili bimbe aghore ghorarūpiṇi cāmuṇḍe rurukrodhāndhaviniḥsṛte asurakṣayaṅkari ākāśagāmini pāśena bandha bandha samaye tiṣṭha tiṣṭha maṇḍalaṃ praveśaya praveśaya pātaya pātaya gṛhṇa gṛhṇa mukhaṃ bandha bandha cakṣur bandhaya bandhaya hṛdayaṃ bandha bandha hastapādau ca bandha bandha duṣṭagrahān sarvān bandha bandha diśāṃ bandha bandha vidiśāṃ bandha bandha ūrdhvaṃ bandha bandha adhastād bandha bandha bhasmanā pānīyena mṛttikayā sarṣapairvā āveśaya āveśaya pātaya pātaya cāmuṇḍe kilikili vicche hrīṃ phaṭ svāhā //
GarPur, 1, 84, 44.1 ye cāpyakṛtacūḍāstu ye ca garbhādviniḥsṛtāḥ /
GarPur, 1, 107, 15.1 ajātadantā ye bālā ye ca garbhād viniḥsṛtāḥ /
Maṇimāhātmya
MaṇiMāh, 1, 17.2 viniḥsṛtā mahātejāḥ sarvapāpapraṇāśinī //
Rasaprakāśasudhākara
RPSudh, 1, 18.1 kūpādviniḥsṛtaḥ sūtaścaturdikṣu gato dvijaḥ /
RPSudh, 4, 23.2 yadrūpyaṃ vahninā taptam ujjvalaṃ hi viniḥsaret /
RPSudh, 5, 104.2 hematārārkagarbhebhyaḥ śilājatu viniḥsaret //
RPSudh, 5, 129.2 viniḥsaretsarvasatvaṃ satyaṃ hi guruṇoditam //
Rasaratnasamuccaya
RRS, 2, 103.2 svarṇarūpyārkagarbhebhyaḥ śilādhāturviniḥsaret //
RRS, 2, 153.3 evaṃ tricaturairvāraiḥ sarvaṃ sattvaṃ viniḥsaret //
Rasendracūḍāmaṇi
RCūM, 10, 97.1 svarṇarūpyārkagarbhebhyaḥ śilādhātur viniḥsaret /
RCūM, 10, 122.1 evaṃ hi tricaturvāraiḥ sarvaṃ sattvaṃ viniḥsaret /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 55.2, 4.0 tato'gnitāpena raso vastratantuchidrair viniḥsṛtyādhaḥsthālikāsthitajalamadhye yāti //
Skandapurāṇa
SkPur, 5, 15.2 vedīmadhyādviniḥsṛtya pravṛttā paramāmbhasā //
SkPur, 7, 7.2 yasmāttvamakṣaro bhūtvā mama vāco viniḥsṛtā /
SkPur, 7, 12.3 tato viniḥsṛtā bhūyaḥ semaṃ lokamapāvayat //
Tantrāloka
TĀ, 1, 10.1 śrīsomānandabodhaśrīmadutpalaviniḥsṛtāḥ /
Ānandakanda
ĀK, 2, 1, 209.1 svarṇarūpyārkagarbhebhyaḥ śilādhātur viniḥsaret /
Āryāsaptaśatī
Āsapt, 2, 665.2 nāsadṛśe'pi kṛte priya mama hṛdayāt tvaṃ viniḥsarasi //
Parāśaradharmasaṃhitā
ParDhSmṛti, 3, 14.1 ajātadantā ye bālā ye ca garbhād viniḥsṛtāḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 13.2 tāvatpañjaramadhyānte tasya pakṣādviniḥsṛtāḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 29.1 sarveṣāṃ narmadā puṇyā rudradehādviniḥsṛtā /
SkPur (Rkh), Revākhaṇḍa, 8, 40.1 narmadā nāma vikhyātā rudradehād viniḥsṛtā /
SkPur (Rkh), Revākhaṇḍa, 43, 27.2 narmadā saritāṃ śreṣṭhā rudradehād viniḥsṛtā //
SkPur (Rkh), Revākhaṇḍa, 45, 13.1 tasya mūrdhni tato rājan dhūmavārttir viniḥsṛtā /