Occurrences

Āśvalāyanagṛhyasūtra
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Kālikāpurāṇa
Mātṛkābhedatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasārṇava
Tantrāloka
Toḍalatantra
Ānandakanda
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Gūḍhārthadīpikā
Haribhaktivilāsa
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasataraṅgiṇī
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra
Yogaratnākara

Āśvalāyanagṛhyasūtra
ĀśvGS, 4, 3, 25.0 sarvāṃ yathāṅgaṃ vinikṣipya carmaṇā pracchādyemam agne camasaṃ mā vijihvara iti praṇītāpraṇayanam anumantrayate //
Mahābhārata
MBh, 1, 30, 14.5 hariṣyāmi vinikṣiptaṃ somam ityanubhāṣya tam //
MBh, 1, 80, 24.5 anteṣu sa vinikṣipya nāhuṣaḥ svātmajān sutān //
MBh, 1, 81, 11.1 anteṣu sa vinikṣipya putrān yadupurogamān /
MBh, 1, 152, 6.8 dvāradeśe vinikṣipya jagāmānupalakṣitaḥ /
MBh, 3, 57, 21.1 hayāṃstatra vinikṣipya sūto rathavaraṃ ca tam /
MBh, 3, 213, 48.2 manas tāsu vinikṣipya kāmayāno varāṅganāḥ //
MBh, 12, 81, 30.1 kṛtsnam ete vinikṣiptāḥ pratirūpeṣu karmasu /
MBh, 12, 149, 16.1 yūyaṃ bhūmau vinikṣipya putrasnehavinākṛtāḥ /
MBh, 12, 165, 18.1 ratnarāśīn vinikṣipya dakṣiṇārthe sa bhārata /
MBh, 12, 335, 52.2 rasātale vinikṣipya yataḥ śabdastato drutau //
MBh, 12, 335, 55.3 yatra vedā vinikṣiptāstat sthānaṃ śūnyam eva ca //
MBh, 13, 14, 32.2 yathāsthānavinikṣiptair bhūṣitaṃ vanarājibhiḥ //
Rāmāyaṇa
Rām, Ār, 52, 3.1 vastram utsṛjya tanmadhye vinikṣiptaṃ sabhūṣaṇam /
Rām, Utt, 73, 18.2 kakṣyāntaravinikṣiptaṃ dvāḥsthaṃ rāmo 'bravīd vacaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 30, 17.1 nirvāpya piṣṭvā tenaiva pratīvāpaṃ vinikṣipet /
AHS, Sū., 30, 29.1 nirbhujya picunācchādya kṛṣṇabhāgaṃ vinikṣipet /
AHS, Śār., 2, 44.1 śirīṣakakubhakvāthapicūn yonau vinikṣipet /
AHS, Kalpasiddhisthāna, 2, 33.1 teṣāṃ guṇavatāṃ bhāraṃ sikatāsu vinikṣipet /
Bodhicaryāvatāra
BoCA, 5, 72.1 saśabdapātaṃ sahasā na pīṭhādīn vinikṣipet /
Kātyāyanasmṛti
KātySmṛ, 1, 599.1 jñātvā dravyaviyogaṃ tu dātā yatra vinikṣipet /
Kūrmapurāṇa
KūPur, 2, 22, 40.1 yā divyā iti mantraṇa haste tvarghaṃ vinikṣipet /
KūPur, 2, 39, 86.1 tasmiṃstīrthe tu rājendra svānyasthīni vinikṣipet /
Liṅgapurāṇa
LiPur, 2, 30, 3.1 adbhiḥ saṃprokṣya paścāddhi tilāṃstvasminvinikṣipet /
LiPur, 2, 37, 3.1 tilapuṣpaṃ tu kṛtvātha hemapadmaṃ vinikṣipet /
LiPur, 2, 37, 10.2 evaṃ pṛthakpṛthag dattvā tattileṣu vinikṣipet //
Matsyapurāṇa
MPur, 35, 12.1 anteṣu sa vinikṣipya putrān yadupurogamān /
MPur, 67, 7.3 etatsarvaṃ vinikṣipya kumbheṣvāvāhayetsurān //
MPur, 68, 23.2 saṃśuddhāṃ mṛdamānīya sarveṣveva vinikṣipet //
Nāṭyaśāstra
NāṭŚ, 1, 92.1 jarjare tu vinikṣiptaṃ vajraṃ daityanibarhaṇam /
NāṭŚ, 1, 92.2 tatparvasu vinikṣiptāḥ surendrā hyamitaujasaḥ //
Yājñavalkyasmṛti
YāSmṛ, 1, 231.1 yā divyā iti mantreṇa hasteṣv arghyaṃ vinikṣipet /
Bhāgavatapurāṇa
BhāgPur, 3, 23, 17.1 tatra tatra vinikṣiptanānāśilpopaśobhitam /
Bhāratamañjarī
BhāMañj, 17, 5.1 prakṛtibhyo vinikṣipya taṃ dvijebhyaśca dharmavit /
Kālikāpurāṇa
KālPur, 53, 14.2 agniṃ vāyau vinikṣipya vāyuṃ toye jalaṃ hṛdi //
Mātṛkābhedatantra
MBhT, 1, 11.1 vastrayuktena sūtreṇa dugdhamadhye vinikṣipet /
MBhT, 1, 12.2 tadaivottolya tad dravyaṃ toyamadhye vinikṣipet //
MBhT, 1, 15.1 sārdhena tolakaṃ tāmraṃ vahnimadhye vinikṣipet /
MBhT, 5, 21.1 punaś ca lepayed dhīmān tato vahnau vinikṣipet /
MBhT, 6, 39.1 tarpaṇaṃ ca tataḥ kṛtvā cārghyapātre vinikṣipet /
Rasamañjarī
RMañj, 3, 43.1 athavā badarīkvāthe dhmātamabhraṃ vinikṣipet /
RMañj, 7, 25.2 prātaruddhṛtya guṭikāṃ kṣīrabhāṇḍe vinikṣipet //
RMañj, 8, 17.1 śuddhe nāge drute tulyaṃ śuddhasūtaṃ vinikṣipet /
Rasaprakāśasudhākara
RPSudh, 1, 145.2 drute tāmre 'thavā raupye rasaṃ tatra vinikṣipet //
RPSudh, 4, 12.1 tataḥ svarṇabhavaṃ patraṃ tāpitaṃ hi vinikṣipet /
RPSudh, 10, 34.2 kokilādhamanadravyamūrdhvadvāre vinikṣipet //
RPSudh, 11, 80.1 kācakūpyāṃ vinikṣipya mudrayetkūpikāmukhaṃ /
Rasaratnasamuccaya
RRS, 2, 65.1 vaikrānteṣu ca tapteṣu hayamūtraṃ vinikṣipet /
RRS, 2, 111.2 lohapātre vinikṣipya śodhayedatiyatnataḥ //
RRS, 3, 25.1 sthālyāṃ dugdhaṃ vinikṣipya mukhe vastraṃ nibadhya ca /
RRS, 3, 87.1 yuktaṃ drāvaṇavargeṇa kācakupyāṃ vinikṣipet /
RRS, 4, 69.2 jambīrodaramadhye tu dhānyarāśau vinikṣipet /
RRS, 4, 72.2 indragopakasaṃyuktaṃ sarvaṃ bhāṇḍe vinikṣipet /
RRS, 5, 15.1 drute vinikṣipetsvarṇe lohamānaṃ mṛtaṃ rasam /
RRS, 5, 32.2 tatra rūpyaṃ vinikṣipya samasīsasamanvitam //
RRS, 5, 58.2 piṣṭvā tulyena balinā bhāṇḍamadhye vinikṣipet //
RRS, 5, 65.1 kajjalīṃ tāmrapatrāṇi paryāyeṇa vinikṣipet /
RRS, 5, 126.2 bahuvāraṃ vinikṣiptaṃ mriyate nātra saṃśayaḥ //
RRS, 5, 157.1 amlatakravinikṣiptaṃ varṣābhūviṣatindubhiḥ /
RRS, 5, 164.2 bhūpālāvartabhasmātha vinikṣipya samāṃśakam //
RRS, 5, 174.1 bhṛṣṭayantrābhidhe tasmin pātre sīsaṃ vinikṣipet /
RRS, 9, 14.1 bhāṇḍakaṇṭhādadhaś chidre veṇunālaṃ vinikṣipet /
RRS, 9, 15.2 yuktadravyairvinikṣiptaḥ pūrvaṃ tatra ghaṭe rasaḥ //
RRS, 9, 25.1 tatrauṣadhaṃ vinikṣipya nirundhyādbhāṇḍakānanam /
RRS, 9, 53.2 garte sūtaṃ vinikṣipya gartāsye vasanaṃ kṣipet //
RRS, 9, 64.1 tato jalaṃ vinikṣipya vahniṃ prajvālayedadhaḥ /
RRS, 9, 68.1 tiryaglohaśalākāśca tanvīstiryag vinikṣipet /
RRS, 9, 74.2 tatra svedyaṃ vinikṣipya tanmukhaṃ prapidhāya ca //
RRS, 10, 54.2 pūrṇacchagaṇato 'rdhāni giriṇḍāni vinikṣipet /
RRS, 12, 30.2 tāmrapātre vinikṣipya tatkalkaṃ kajjalīkṛtam //
RRS, 12, 74.2 tāluni vṛścayitvātha rasamenaṃ vinikṣipet //
RRS, 12, 127.2 kācakūpyāṃ vinikṣipya yantre kṣiptvā prayatnavān //
RRS, 12, 132.1 navabhāṇḍe vinikṣipya tāmrapātreṇa gopayet /
RRS, 13, 5.2 dināni trīṇi guṭikāṃ kṛtvā cāgnau vinikṣipet //
RRS, 13, 81.1 lohapātre vinikṣiptā lohaparpaṭikā bhavet /
RRS, 13, 81.2 tāmrapātre vinikṣiptā tāmraparpaṭikā bhavet //
RRS, 14, 21.1 niṣkārdhaṃ gandhakāttrīṇi cūrṇīkṛtya vinikṣipet /
RRS, 14, 40.1 snānaṃ śītalatoyena mūrdhni dhārāṃ vinikṣipet /
RRS, 14, 82.1 sarvaṃ khalle vinikṣipya mardayed amlavargataḥ /
RRS, 14, 85.2 atha tatkadalīpatre gomayasthe vinikṣipet //
RRS, 15, 21.1 gajājapaśumūtreṣu śubhe bhāṇḍe vinikṣipet /
RRS, 15, 30.2 māsādākṛṣya tāṃ piṣṭīṃ gavyadugdhe vinikṣipet //
RRS, 15, 43.2 triṃśadaṃśena vaikrāntabhasma tasminvinikṣipet //
RRS, 16, 52.2 lohakhalle vinikṣipya gavyājyena samanvitam //
RRS, 16, 58.1 tato drute vinikṣipya gaṃdhake tad viloḍya ca /
RRS, 16, 64.1 vatsanābhaṃ sitaṃ bhūri vinikṣipya tataḥ param /
RRS, 16, 68.2 drāvayitvāyase pātre rasatulyaṃ vinikṣipet //
RRS, 16, 81.2 vicūrṇya pūrvavatkalkaṃ tadardhena vinikṣipet //
RRS, 16, 129.1 dvipalaṃ gandhakaṃ śuddhaṃ drāvayitvā vinikṣipet /
RRS, 22, 9.2 saptavāraṃ viśoṣyātha karaṇḍāntarvinikṣipet //
Rasaratnākara
RRĀ, R.kh., 4, 33.1 yāmamātre bhavet piṇḍī rasaṃ kande vinikṣipet /
RRĀ, R.kh., 4, 40.2 palaikaṃ cūrṇitaṃ gandhaṃ mūṣāmadhye vinikṣipet //
RRĀ, R.kh., 6, 3.2 muñcatyagnau vinikṣipte pināko dalasaṃcayam //
RRĀ, R.kh., 8, 86.2 tadbhāṇḍe drāvayedyāmaṃ dṛḍhe bhāṇḍe vinikṣipet //
RRĀ, R.kh., 9, 17.1 tanmadhye lohacūrṇaṃ ca kāṃsyapātre vinikṣipet /
RRĀ, Ras.kh., 2, 60.2 lohaparpaṭikācūrṇaṃ sūtatulyaṃ vinikṣipet //
RRĀ, Ras.kh., 3, 4.2 dinaṃ jambīrajairdrāvaistanmūṣāyāṃ vinikṣipet //
RRĀ, Ras.kh., 3, 208.1 namaskṛtya guruṃ devaṃ dehaṃ tatra vinikṣipet /
RRĀ, Ras.kh., 3, 211.1 tata ākāśasaṃyuktaṃ rasaṃ tatra vinikṣipet /
RRĀ, Ras.kh., 4, 8.1 bhinnapattraṃ tataḥ kṛtvā jalamadhye vinikṣipet /
RRĀ, Ras.kh., 6, 7.2 yāmaṃ mardyaṃ punargandhaṃ sārdhaṃ tatra vinikṣipet //
RRĀ, Ras.kh., 7, 7.1 prātaruddhṛtya guṭikāṃ kṣīrabhāṇḍe vinikṣipet /
RRĀ, Ras.kh., 7, 39.2 śuddhasūte vinikṣipya svarṇaṃ vā nāgameva vā /
RRĀ, Ras.kh., 7, 40.1 śālmalyāścaiva pañcāṅgarasaṃ tatra vinikṣipet /
RRĀ, Ras.kh., 7, 53.2 triphalāyāstu niryāsaṃ stokaṃ stokaṃ vinikṣipet //
RRĀ, Ras.kh., 8, 17.1 tasmin kuṇḍe vinikṣipya tāni mīnā bhavanti vai /
RRĀ, Ras.kh., 8, 118.2 matsyā bhavanti te sarve tāmrapātre vinikṣipet //
RRĀ, V.kh., 2, 27.2 ruddhvā mūṣāṃ dhamed dārḍhyāt hayamūtre vinikṣipet //
RRĀ, V.kh., 3, 49.1 mātṛvāhakajīvasya madhye vajraṃ vinikṣipet /
RRĀ, V.kh., 3, 52.2 piṣṭvā tadgolake vajraṃ pūrvapakvaṃ vinikṣipet //
RRĀ, V.kh., 3, 68.1 laghvagninā drutaṃ tadvai ajākṣīre vinikṣipet /
RRĀ, V.kh., 4, 17.2 śuddhasvarṇasya gulikāṃ niṣkamātrāṃ vinikṣipet //
RRĀ, V.kh., 4, 97.1 udghāṭaṃ drāvayettaṃ ca drutamājye vinikṣipet /
RRĀ, V.kh., 4, 105.2 mṛṇmaye saṃpuṭe ruddhvā māsaṃ bhūmau vinikṣipet //
RRĀ, V.kh., 4, 152.1 śulbapatrāṇi taptāni āranāle vinikṣipet /
RRĀ, V.kh., 6, 17.2 dagdhaṃ tu cunnapāṣāṇam āranāle vinikṣipet //
RRĀ, V.kh., 6, 71.1 taddravaṃ pārade śuddhe dhāmyamāne vinikṣipet /
RRĀ, V.kh., 6, 84.1 snigdhakhalve vinikṣipya devadālīrasaplutam /
RRĀ, V.kh., 7, 4.2 mahārasāṣṭakādekaṃ sūtatulyaṃ vinikṣipet //
RRĀ, V.kh., 7, 7.2 nāgadvayaṃ yatheṣṭaikaṃ tasminnāgaṃ vinikṣipet //
RRĀ, V.kh., 7, 35.1 pūrvavadbhāvitaṃ khoṭaṃ tasminpiṇḍe vinikṣipet /
RRĀ, V.kh., 7, 35.2 pūrvavadbhāvitaṃ khoṭaṃ tasminpiṇḍaṃ vinikṣipet //
RRĀ, V.kh., 7, 59.2 tasminyantre vinikṣipya jātaṃ khoṭaṃ samāharet //
RRĀ, V.kh., 8, 38.1 idameva sahasrāṃśaṃ drute vaṅge vinikṣipet /
RRĀ, V.kh., 9, 14.1 bhūrjapatreṇa tadbaddhvā dhānyarāśau vinikṣipet /
RRĀ, V.kh., 9, 47.1 gostanākāramūṣāyāṃ sūtaṃ śuddhaṃ vinikṣipet /
RRĀ, V.kh., 10, 16.1 bhāgatrayaṃ śilācūrṇaṃ pṛthakpātre vinikṣipet /
RRĀ, V.kh., 10, 18.1 sarveṣāṃ pratibhāgaikaṃ śilāmadhye vinikṣipet /
RRĀ, V.kh., 12, 50.1 śatavāraṃ drutaṃ nāgaṃ muṇḍīdrāve vinikṣipet /
RRĀ, V.kh., 13, 89.2 mūṣālepamanenaiva kṛtvā tatra vinikṣipet /
RRĀ, V.kh., 13, 102.1 sthitaṃ gharme punastasmin drutaṃ nāgaṃ vinikṣipet /
RRĀ, V.kh., 14, 23.1 mākṣikāddhautasattvaṃ ca stokaṃ stokaṃ vinikṣipet /
RRĀ, V.kh., 15, 16.1 garbhadrāvitabījāttu sūtamatra vinikṣipet /
RRĀ, V.kh., 16, 104.1 palaikaṃ śuddhasūtaṃ ca kācapātre vinikṣipet /
RRĀ, V.kh., 17, 67.1 sūkṣmacūrṇaṃ tu saptāhaṃ vetasāmle vinikṣipet /
RRĀ, V.kh., 17, 69.2 iṃdragopakasaṃyuktaṃ sarvaṃ bhāṃḍe vinikṣipet //
RRĀ, V.kh., 18, 101.1 mākṣikāddhautasattvaṃ ca stokaṃ stokaṃ vinikṣipet /
RRĀ, V.kh., 18, 144.1 mṛtavajraṃ ṣoḍaśāṃśaṃ tasminsūte vinikṣipet /
RRĀ, V.kh., 18, 178.1 ratnatṛptaṃ sūtarājaṃ mūṣāyantre vinikṣipet /
RRĀ, V.kh., 19, 5.2 etatkarṣadvayaṃ tasyāḥ kācakūpyāṃ vinikṣipet //
RRĀ, V.kh., 19, 23.1 mauktikāni susūkṣmāṇi cūrṇitāni vinikṣipet /
RRĀ, V.kh., 19, 46.1 ciṃcātvagbhasmapādāṃśaṃ drute nāge vinikṣipet /
RRĀ, V.kh., 19, 77.2 mūlasāraṃ ca tulyāṃśaṃ sarvaṃ cūrṇaṃ vinikṣipet //
RRĀ, V.kh., 19, 97.2 navabhāṇḍe vinikṣipya niṣkaṃ śuṇṭhī palaṃ tathā //
RRĀ, V.kh., 19, 101.2 māṣaikaṃ śuddhakarpūre tasminneva vinikṣipet //
RRĀ, V.kh., 19, 108.1 anyapātre vinikṣipya śītalaṃ tatpunaḥ pacet /
RRĀ, V.kh., 19, 116.1 tatpādaṃ rajanī cātha tasminmadhye vinikṣipet /
RRĀ, V.kh., 19, 132.2 ūrdhvaṃ saṃgrāhya yatnena dhavamālye vinikṣipet //
RRĀ, V.kh., 19, 134.2 dhānyarāśau vinikṣipya dhānyavṛddhikaraṃ param //
RRĀ, V.kh., 19, 138.1 mūlaṃ suśvetaguṃjāyā jalamadhye vinikṣipet /
RRĀ, V.kh., 20, 19.2 tatkajjalaṃ tāmratulyaṃ mūṣāmadhye vinikṣipet //
RRĀ, V.kh., 20, 124.1 drute baṃge vinikṣiptaṃ yāvatsaṃkhyā na saṃśayaḥ /
Rasendracintāmaṇi
RCint, 3, 17.2 samūlakāṇḍaṃ piṣṭvā tu yathālābhaṃ vinikṣipet //
RCint, 3, 27.2 ghaṭe rasaṃ vinikṣipya sajalaṃ ghaṭam anyakam /
RCint, 3, 31.2 sṛṣṭyambujaṃ vinikṣipya tatra tanmajjanāvadhi //
RCint, 4, 16.1 vajrābhraṃ ca dhamedvahnau tataḥ kṣīre vinikṣipet /
RCint, 5, 4.1 lauhapātre vinikṣipya ghṛtam agnau pratāpayet /
RCint, 5, 5.1 vidrutaṃ gandhakaṃ jñātvā dugdhamadhye vinikṣipet /
RCint, 5, 18.2 svinnakhalve vinikṣipya devadālīrasaplutam /
RCint, 6, 50.1 aśvatthavalkalotthaṃ ca cūrṇaṃ tatra vinikṣipet /
RCint, 8, 130.1 talanihitordhvamukhāṅkuśalagnaṃ triphalājale vinikṣipya /
Rasendracūḍāmaṇi
RCūM, 5, 43.1 sthālyāṃ vinikṣipya rasādi vastu svarṇādi khāryā prapidhāya bhūyaḥ /
RCūM, 5, 49.1 garte sūtaṃ vinikṣipya gartāsye vasanaṃ kṣipet /
RCūM, 5, 56.1 tato jalaṃ vinikṣipya vahniṃ prajvālayedadhaḥ /
RCūM, 5, 80.1 tiryaglohaśalākāśca tanvīstiryag vinikṣipet /
RCūM, 5, 86.2 tatra svedyaṃ vinikṣipya pidhānyā prapidhāya ca //
RCūM, 5, 88.2 svedyadravyaṃ vinikṣipya pidhānyā prapidhāya ca //
RCūM, 5, 89.2 bhāṇḍakaṇṭhādadhaśchidre veṇunālaṃ vinikṣipet //
RCūM, 5, 91.1 uktadravyairvinikṣiptaḥ pūrvaṃ tatra ghaṭe rasaḥ /
RCūM, 5, 152.1 pūrvacchagaṇato'rdhāni giriṇḍāni vinikṣipet /
RCūM, 11, 12.2 sthālyāṃ dugdhaṃ vinikṣipya mukhe vastraṃ nibadhya ca //
RCūM, 11, 44.1 yuktaṃ drāvaṇavargeṇa kācakūpyāṃ vinikṣipet /
RCūM, 13, 13.1 saṃśoṣitaṃ vicūrṇyātha kācakūpyāṃ vinikṣipet /
RCūM, 13, 23.2 pravālādīni bhasmāni vinikṣipya vimiśrya ca //
RCūM, 13, 73.1 jātaceṣṭasya salilaṃ mūrdhni śītaṃ vinikṣipet /
RCūM, 14, 16.2 drute vinikṣipet svarṇe lohamānaṃ mṛtaṃ rasam //
RCūM, 14, 32.2 tatra rūpyaṃ vinikṣipya samasīsasamanvitam //
RCūM, 14, 68.2 kajjalīṃ tāmrapatrāṇi paryāyeṇa vinikṣipet /
RCūM, 14, 74.1 tatsarvaṃ khalvake bhāṇḍe vinikṣipya tataḥ param /
RCūM, 14, 140.1 bhūpālāvartabhasmātha vinikṣipya samāṃśakam /
RCūM, 14, 149.1 bhrāṣṭrayantrābhidhe tasminyantre sīsaṃ vinikṣipet /
RCūM, 14, 218.1 dvirātramuṣitaṃ tatra bhājane'nye vinikṣipet /
Rasendrasārasaṃgraha
RSS, 1, 43.1 ghaṭe rasaṃ vinikṣipya sajalaṃ ghaṭam anyakam /
RSS, 1, 46.2 sūte jalaṃ vinikṣipya tatra tanmajjanāvadhi //
RSS, 1, 122.1 lauhapātre vinikṣipya ghṛtamagnau pratāpayet /
RSS, 1, 123.1 vidrutaṃ gandhakaṃ dṛṣṭvā dugdhamadhye vinikṣipet /
RSS, 1, 150.1 athavā badarīkvāthe dhmātamabhraṃ vinikṣipet /
RSS, 1, 239.1 ādau ṭaṅkaṇamādāya kāñjikāmle vinikṣipet /
RSS, 1, 294.1 aśvatthavalkalotthaṃ ca cūrṇaṃ tatra vinikṣipet /
Rasādhyāya
RAdhy, 1, 292.2 tatpiṇḍyāntar vinikṣipya hīrakān kuru golakam //
Rasārṇava
RArṇ, 6, 52.0 uddhṛtaṃ saptabhirmāsaiḥ toyakumbhe vinikṣipet //
RArṇ, 6, 60.1 jīrṇavastre vinikṣipya madhusarpiryutaṃ puṭet /
RArṇ, 6, 96.1 kāntasya piṣṭikāmadhye vajraṃ devi vinikṣipet /
RArṇ, 6, 108.1 mātṛvāhakajīvasya madhye vajraṃ vinikṣipet /
RArṇ, 6, 109.1 eraṇḍavṛkṣamadhye tu vajraṃ devi vinikṣipet /
RArṇ, 6, 110.1 kāntasya piṣṭikāmadhye vajraṃ devi vinikṣipet /
RArṇ, 6, 115.1 mūle vajralatāyāstu mṛdu vajraṃ vinikṣipet /
RArṇ, 7, 21.3 lohapātre vinikṣipya śodhayettattu yatnataḥ //
RArṇ, 11, 115.2 bhūrje dattvā tato deyaṃ dolāyantre vinikṣipet //
RArṇ, 11, 117.1 tato yantre vinikṣipya divārātraṃ dṛḍhāgninā /
RArṇ, 11, 122.2 kandodare sūraṇasya taṃ vinikṣipya sūtakam /
RArṇ, 12, 17.1 ghṛtena madhunāloḍya navabhāṇḍe vinikṣipet /
RArṇ, 12, 101.1 vajrakandaṃ samādāya rasamadhye vinikṣipet /
RArṇ, 12, 159.1 bījaṃ yantre vinikṣipya tailaṃ saṃgṛhya paṇḍitaḥ /
RArṇ, 12, 171.0 toyamadhye vinikṣipya guṭikā vajravad bhavet //
RArṇ, 12, 266.2 caturthāṃśena rasakaṃ daśabhāgaṃ vinikṣipet //
RArṇ, 12, 323.1 śailodake vinikṣipya bhūśaile kardame'pi vā /
RArṇ, 14, 52.2 bhūmau mūṣāṃ vinikṣipya puṭaṃ mūrdhni pradāpayet //
RArṇ, 15, 87.2 mūṣāmadhye vinikṣipya narendrarasasaṃyutam /
RArṇ, 15, 122.2 strīstanyena praliptāyāṃ mūṣāyāṃ ca vinikṣipet //
RArṇ, 16, 17.3 oṣadhīnāṃ dravaṃ dattvā tapte sūte vinikṣipet //
RArṇ, 18, 218.1 kalalaṃ ca bhavet sarvaṃ puraś cāpo vinikṣipet /
Tantrāloka
TĀ, 17, 70.1 dahāmi phaṭtrayaṃ vauṣaḍiti pūrṇāṃ vinikṣipet /
TĀ, 21, 24.1 prakṛtyantaṃ vinikṣipya punarenaṃ vidhiṃ caret /
Toḍalatantra
ToḍalT, Tṛtīyaḥ paṭalaḥ, 49.1 purato vajrapāṣāṇe phaṭkāreṇa vinikṣipet /
ToḍalT, Caturthaḥ paṭalaḥ, 32.1 śodhitaṃ dravyamādāya viśeṣārghye vinikṣipet /
ToḍalT, Daśamaḥ paṭalaḥ, 4.2 gudachidre dakṣagulphaṃ saṃdhau liṅgaṃ vinikṣipet //
Ānandakanda
ĀK, 1, 3, 28.2 svavāmapārśve saṃsthāpya tanmūrdhani vinikṣipet //
ĀK, 1, 3, 85.1 śivakumbhavadanyacca sarvamasmin vinikṣipet /
ĀK, 1, 4, 14.2 triphalāṃ khaṇḍaśaḥ kṛtvā sarvānetānvinikṣipet //
ĀK, 1, 4, 16.1 ātapte kāntaje khalve rasarājaṃ vinikṣipet /
ĀK, 1, 4, 90.2 gartadvayaṃ samāṃśena liptvā garte vinikṣipet //
ĀK, 1, 4, 113.1 bhāṇḍamadhye vinikṣipya ḍolāyantre pacettryaham /
ĀK, 1, 4, 196.1 mūṣāyāṃ lepayettena dvandvadravyaṃ vinikṣipet /
ĀK, 1, 4, 212.1 dvayaṃ samaṃ tayostulyam arivargaṃ vinikṣipet /
ĀK, 1, 4, 235.2 cūrṇaṃ vā nṛkapālaṃ vā cūrṇaṃ kṛtvā vinikṣipet //
ĀK, 1, 4, 237.2 asya hemnaḥ ṣoḍaśāṃśaṃ mṛtaṃ vajraṃ vinikṣipet //
ĀK, 1, 4, 269.2 yāvatsvarṇāvaśeṣaṃ syāt tatastasmin vinikṣipet //
ĀK, 1, 4, 306.1 taccūrṇaṃ vāhayettāre tāratulyaṃ vinikṣipet /
ĀK, 1, 4, 361.1 bhāvitaṃ gaganaṃ caikaṃ niṣkaṃ tatra vinikṣipet /
ĀK, 1, 4, 363.1 paceddinaṃ vinikṣipya jīrṇagrāso bhavedrasaḥ /
ĀK, 1, 4, 416.1 garbhadrāvaṇabījaṃ ca taptakhalve vinikṣipet /
ĀK, 1, 4, 446.2 bhāṇḍe sarvaṃ vinikṣipya gavāṃ mūtre caturguṇe //
ĀK, 1, 4, 478.1 cūrṇaṃ vā nṛkapālaṃ vā cūrṇaṃ kṛtvā vinikṣipet /
ĀK, 1, 5, 23.1 bhūrje dattvā tato deyaṃ ḍolāyantre vinikṣipet /
ĀK, 1, 5, 24.2 tato yantre vinikṣipya divārātraṃ dṛḍhāgninā //
ĀK, 1, 5, 30.2 kandodare sūraṇasya taṃ vinikṣipya sūtakam //
ĀK, 1, 7, 63.2 ṣoḍaśāṃśaṃ sūtabhasma hemacūrṇe vinikṣipet //
ĀK, 1, 7, 157.1 nāgamagnau vinikṣiptaṃ phūtkāraṃ vitanoti yat /
ĀK, 1, 9, 5.1 daśamāṃśaṃ rasādgandhaṃ taptakhalve vinikṣipet /
ĀK, 1, 9, 25.1 pakvamūṣāyāṃ vinikṣipya tanmadhye kaṭutumbijam /
ĀK, 1, 10, 16.1 piṣṭiṃ pāradarājaṃ taṃ jambīrāntarvinikṣipet /
ĀK, 1, 10, 38.1 dvandvamelopaliptāyāṃ mūṣāyāṃ tadvinikṣipet /
ĀK, 1, 11, 19.1 tattatpriyakarair divyairbaliṃ dikṣu vinikṣipet /
ĀK, 1, 11, 23.2 nikṣipedvāyutattvākhyaṃ rasaṃ tatra vinikṣipet //
ĀK, 1, 12, 17.1 vidrute mlecchavadane gugguluṃ taṃ vinikṣipet /
ĀK, 1, 12, 25.1 tattintriṇīkapatrāṇi vastre baddhvā vinikṣipet /
ĀK, 1, 12, 32.1 pāṣāṇayuktaṃ tadvastraṃ kṣīramadhye vinikṣipet /
ĀK, 1, 12, 60.1 vaṃśāgrabaddhakhaḍgaṃ ca chāyāchattre vinikṣipet /
ĀK, 1, 12, 134.2 tatkāṣṭhaistāni matsyāḥ syustāmrapātre vinikṣipet //
ĀK, 1, 13, 18.2 kāntapātre vinikṣipya samāṃśājyena pācayet //
ĀK, 1, 13, 19.1 mṛdvagninā tu tatpaktvā hyajākṣīre vinikṣipet /
ĀK, 1, 15, 7.2 nikṣiptaṃ snigdhabhāṇḍe ca dhānyarāśau vinikṣipet //
ĀK, 1, 15, 29.2 cūrṇayedgālayedvastre navabhāṇḍe vinikṣipet //
ĀK, 1, 15, 36.1 madhvājyaśarkarāyuktaṃ dhānyarāśau vinikṣipet /
ĀK, 1, 15, 179.1 snigdhabhāṇḍe vinikṣipya dhānyarāśau suyantritam /
ĀK, 1, 15, 195.2 na goghrātaṃ padā spṛṣṭaṃ śucau deśe vinikṣipet //
ĀK, 1, 15, 247.2 sarvaṃ ca madhunāloḍya snigdhabhāṇḍe vinikṣipet //
ĀK, 1, 15, 261.2 ṣaṭpalaṃ sarvamekatra kṛtvā bhāṇḍe vinikṣipet //
ĀK, 1, 15, 275.1 ekīkṛtyāvaloḍyātha snehabhāṇḍe vinikṣipet /
ĀK, 1, 15, 275.2 triḥ saptavāsaraṃ dhānyarāśau bhāṇḍe vinikṣipet //
ĀK, 1, 15, 399.1 madhutrayeṇa lulitaṃ snigdhabhāṇḍe vinikṣipet /
ĀK, 1, 15, 404.2 madhvājyābhyāṃ vilulitaṃ snigdhabhāṇḍe vinikṣipet //
ĀK, 1, 15, 460.1 madhunāloḍayet paścāt snigdhabhāṇḍe vinikṣipet /
ĀK, 1, 15, 473.2 gokṣīre vijayābījaṃ vastrabaddhaṃ vinikṣipet //
ĀK, 1, 15, 584.1 ekīkṛtya ca tatsarvaṃ snigdhabhāṇḍe vinikṣipet /
ĀK, 1, 16, 85.1 snigdhabhāṇḍe ca tattailaṃ māsaṃ bhūmau vinikṣipet /
ĀK, 1, 16, 99.1 lohabhāṇḍagataṃ kuryātpakṣaṃ bhūmau vinikṣipet /
ĀK, 1, 22, 16.1 bharaṇyāṃ phalguvandākaṃ dhānyarāśau vinikṣipet /
ĀK, 1, 22, 34.1 strīṇāṃ haste tu badhnīyādannamadhye vinikṣipet /
ĀK, 1, 22, 56.1 dhānyamadhye vinikṣiptaṃ dhānyamakṣayatāṃ nayet /
ĀK, 1, 23, 15.1 lohaje vā śilotthe vā khalve sūtaṃ vinikṣipet /
ĀK, 1, 23, 29.2 daśamāṃśaṃ rasādgandhaṃ taptakhalve vinikṣipet //
ĀK, 1, 23, 55.2 tasyordhvaṃ śrāvake kācaṃ kṛtvā nāgaṃ vinikṣipet //
ĀK, 1, 23, 80.2 mūṣāgarbhe vinikṣipya karīṣāgnau dinaṃ pacet //
ĀK, 1, 23, 97.1 sinduvārachadarasaiḥ piṣṭiḥ syāttāṃ vinikṣipet /
ĀK, 1, 23, 100.2 mūṣāmadhye tato mūṣāvaktraṃ ruddhvā vinikṣipet //
ĀK, 1, 23, 106.1 garbhayantre vinikṣipya pūrvavad vipacedbudhaḥ /
ĀK, 1, 23, 125.1 mardayitvā tryahaṃ kācakūpikāyāṃ vinikṣipet /
ĀK, 1, 23, 133.1 mūṣāyāṃ pāradaṃ śuddhaṃ palamātraṃ vinikṣipet /
ĀK, 1, 23, 134.1 tatra nārīrajomūtramalamātraṃ vinikṣipet /
ĀK, 1, 23, 135.1 alpamalpaṃ pūrvagandhaṃ vāraṃ vāraṃ vinikṣipet /
ĀK, 1, 23, 159.1 taptakhalve vinikṣipya jāritāṃ gandhapiṣṭikām /
ĀK, 1, 23, 165.1 śodhitaṃ pāradaṃ khalve daśaniṣkaṃ vinikṣipet /
ĀK, 1, 23, 165.2 niṣkaikaṃ śuddhagandhaṃ ca svalpaṃ svalpaṃ vinikṣipet //
ĀK, 1, 23, 255.1 ghṛtena madhunāloḍyaṃ navabhāṇḍe vinikṣipet /
ĀK, 1, 23, 330.1 vajrakandaṃ samādāya rasaṃ madhye vinikṣipet /
ĀK, 1, 23, 378.2 bījaṃ yantre vinikṣipya tailaṃ saṃgṛhya piṇḍitaḥ //
ĀK, 1, 23, 391.1 toyamadhye vinikṣipya gulikā vajravadbhavet /
ĀK, 1, 23, 469.1 caturthāṃśena rasakaṃ daśabhāgaṃ vinikṣipet /
ĀK, 1, 23, 520.2 golakaṃ kārayitvā tu vārimadhye vinikṣipet //
ĀK, 1, 23, 523.2 śailodake vinikṣipya bhūśaile kardame'pi vā //
ĀK, 1, 23, 643.1 mūṣāmadhye vinikṣipya saṃdhayitvā prayatnataḥ /
ĀK, 1, 23, 643.2 bhūmau mūṣāṃ vinikṣipya puṭaṃ mūrdhni pradāpayet //
ĀK, 1, 24, 77.2 mūṣāmadhye vinikṣipya narendrīrasasaṃyutam //
ĀK, 1, 24, 184.2 yāmaṃ saṃmardayecchlakṣṇaṃ kācakūpyāṃ vinikṣipet //
ĀK, 1, 24, 192.1 śālmalyāścaiva pañcāṅgaṃ rasaṃ tatra vinikṣipet /
ĀK, 1, 24, 205.1 tripalaṃ cāmraniryāsaṃ stokaṃ stokaṃ vinikṣipet /
ĀK, 1, 26, 43.1 sthālyāṃ vinikṣipya rasādivastu svarṇādi khoryāṃ pravidhāya bhūyaḥ /
ĀK, 1, 26, 49.1 tatra sūtaṃ vinikṣipya gartāsye vasanaṃ kṣipet /
ĀK, 1, 26, 59.1 tato jalaṃ vinikṣipya vahniṃ prajvālayedadhaḥ /
ĀK, 1, 26, 78.2 tiryaglohaśalākāṃ ca tasmiṃstiryagvinikṣipet //
ĀK, 1, 26, 85.1 tatra svedyaṃ vinikṣipya mṛdāsyaṃ prapidhāya ca /
ĀK, 1, 26, 86.1 bhāṇḍakaṇṭhādadhaśchidre veṇunālaṃ vinikṣipet /
ĀK, 1, 26, 87.2 yuktadravyair vinikṣiptaḥ pūrvaṃ tatra puṭe rasaḥ //
ĀK, 1, 26, 102.1 tatrauṣadhaṃ vinikṣipya ruddhvā tadbhāṇḍakānanam /
ĀK, 1, 26, 227.2 pūrvacchagaṇato'rdhāni garuṇḍāni vinikṣipet //
ĀK, 2, 1, 21.2 baddhvāgninā drutaṃ taṃ vai hyajākṣīre vinikṣipet //
ĀK, 2, 1, 30.2 laghvagninā drutaṃ tacca meṣīkṣīre vinikṣipet //
ĀK, 2, 1, 41.2 evaṃ punaḥ punaḥ śītajalamūrdhvaṃ vinikṣipet //
ĀK, 2, 1, 251.2 mūṣāyāṃ taṃ vinikṣipya ruddhvā tīvrāgninā dhamet //
ĀK, 2, 4, 36.1 jīrṇaṃ tāmraṃ samādāya tatra caitānvinikṣipet /
ĀK, 2, 4, 58.2 kajjalīṃ tāmrapatrāṇi paryāyeṇa vinikṣipet //
ĀK, 2, 5, 12.2 uddhṛtaṃ saptabhirmāsaistoyakumbhe vinikṣipet //
ĀK, 2, 5, 50.2 tanmadhye kāntacūrṇaṃ ca kāṃsyapātre vinikṣipet //
ĀK, 2, 6, 34.1 tadbhāṇḍe drāvayennāgaṃ drute nāge vinikṣipet /
ĀK, 2, 7, 61.2 mūṣāyāṃ tadvinikṣipya kācaṃ tadadharottaram //
ĀK, 2, 7, 84.2 evaṃ ṣaṣṭipuṭaṃ kāryaṃ tatastasminvinikṣipet //
ĀK, 2, 8, 79.1 ruddhvā mūṣāṃ dhamedgāḍhaṃ hayamūtre vinikṣipet /
ĀK, 2, 8, 94.2 kvāthaiḥ kaulutthakaiḥ piṣṭvā tasminkvāthe vinikṣipet //
ĀK, 2, 8, 117.1 mātṛvāhakabījasya madhye vajraṃ vinikṣipet /
ĀK, 2, 8, 120.2 piṣṭvā tadgolake vajraṃ pūrvapakvaṃ vinikṣipet //
ĀK, 2, 8, 192.2 indragopasamaṃ yuktaṃ sarvaṃ bhāṇḍe vinikṣipet //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 28.3 vāsaratrayamamlena tataḥ khalve vinikṣipet //
ŚdhSaṃh, 2, 11, 60.1 kṛṣṇābhrakaṃ dhamedvahnau tataḥ kṣīre vinikṣipet /
ŚdhSaṃh, 2, 11, 98.2 adhaḥsthitaṃ ca yaccheṣaṃ tasmin nīraṃ vinikṣipet //
ŚdhSaṃh, 2, 12, 13.2 lohapātre vinikṣipya ghṛtamagnau pratāpayet //
ŚdhSaṃh, 2, 12, 14.2 vidrutaṃ gandhakaṃ jñātvā dugdhamadhye vinikṣipet //
ŚdhSaṃh, 2, 12, 30.2 kācakupyāṃ vinikṣipya tāṃ ca mṛdvastramudrayā //
ŚdhSaṃh, 2, 12, 60.1 sūtāccaturguṇeṣveva kapardeṣu vinikṣipet /
ŚdhSaṃh, 2, 12, 154.2 dviyāmānte kṛtaṃ golaṃ tāmrapātre vinikṣipet //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 61.1, 10.1 muñcatyagnau vinikṣiptaṃ pinākaṃ dalasaṃcayam /
ŚSDīp zu ŚdhSaṃh, 2, 11, 61.1, 11.1 nāgaṃ cāgnau vinikṣiptaṃ phūtkāraṃ ca vimuñcati /
ŚSDīp zu ŚdhSaṃh, 2, 11, 73.1, 6.3 tanmadhye tān vinikṣipya badhnīyācca supoṭṭalīm //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 21.2 rasaṃ madhye vinikṣipya badhnīyāt tu supoṭṭalīm //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 94.2 ghaṭe rasaṃ vinikṣipya sajalaṃ ghaṭamanyakam /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 97.1 saindhavena samaṃ sūtaṃ tasya madhyaṃ vinikṣipet /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 99.2 atha sūtaṃ samuddhṛtya kācakūpye vinikṣipet /
ŚSDīp zu ŚdhSaṃh, 2, 12, 34.2, 14.1 nimbūnīreṇa saṃmardya kācakūpyāṃ vinikṣipet /
Abhinavacintāmaṇi
ACint, 2, 19.1 harabījaṃ śatapalaṃ khallamadhye vinikṣipet /
Bhāvaprakāśa
BhPr, 6, 8, 118.2 muñcatyagnau vinikṣiptaṃ pinākaṃ dalasañcayam //
BhPr, 7, 3, 24.0 vahniṃ vinikṣipettatra mahāpuṭamiti smṛtam //
BhPr, 7, 3, 59.2 vāsaratrayamamlena tataḥ khalve vinikṣipet //
BhPr, 7, 3, 148.2 samūlaṃ kuṭṭayitvā tu yathālābhaṃ vinikṣipet //
BhPr, 7, 3, 170.1 kācakūpyāṃ vinikṣipya tāṃ ca mṛdvastramudrayā /
BhPr, 7, 3, 205.1 lohapātre vinikṣipya ghṛtamagnau pratāpayet /
BhPr, 7, 3, 206.1 vidrutaṃ gandhakaṃ dṛṣṭvā tanuvastre vinikṣipet /
BhPr, 7, 3, 210.1 kṛṣṇābhrakaṃ dhamedvahnau tataḥ kṣīre vinikṣipet /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 35.2, 7.0 punaramle vinikṣipya sthāpayeddinasaptakam //
Haribhaktivilāsa
HBhVil, 2, 63.5 svarṇaṃ ratnaṃ ca kūrcaṃ ca mūlenaiva vinikṣipet //
Rasakāmadhenu
RKDh, 1, 1, 30.2 randhradvayaṃ vidhāyātha tatra daṇḍaṃ vinikṣipet //
RKDh, 1, 1, 50.2 jaladroṇyāṃ vinikṣipya bhittvā cātha niveśayet //
RKDh, 1, 1, 95.2 garbhe sūtaṃ vinikṣipya gartāsye vasanaṃ kṣipet //
RKDh, 1, 1, 120.1 tiryaglohaṃ śalākāśca tanvīstiryag vinikṣipet /
RKDh, 1, 1, 126.2 tatra svedyaṃ vinikṣipya tanmukhaṃ prapidhāya ca //
RKDh, 1, 1, 128.2 svedyadravyaṃ vinikṣipya pidhānaṃ prapidhāya ca /
RKDh, 1, 1, 129.2 tatra svedyaṃ vinikṣipya pidhānyā prapidhāya ca //
RKDh, 1, 1, 131.1 natanāle ghaṭe dīrghe rasarājaṃ vinikṣipet /
RKDh, 1, 1, 141.1 taptaṃ niṣkāsayettoyaṃ śītalaṃ ca vinikṣipet /
RKDh, 1, 1, 147.1 tatrauṣadhaṃ vinikṣipya nirundhyād bhāṇḍakānanam /
RKDh, 1, 2, 36.3 pūrvacchagaṇato'rdhāni giriṇḍāni vinikṣipet //
RKDh, 1, 5, 23.3 taptakhalve vinikṣipya devadālīrasaplutam //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 9, 55.2, 4.0 golākāraṃ gartamekam kṛtvā tatra śarāvaṃ saṃsthāpya tadupari madhyacchidrāmiṣṭakām ekāṃ vinyaset iṣṭakāgartaṃ paritaḥ aṅgulimitonnatam ālavālam ekaṃ ca kuryāt tata iṣṭakārandhre pāradaṃ vinikṣipya randhramukhe vastraṃ tadupari gandhakaṃ ca vinyasya śarāvāntareṇa ruddhvā śarāvālavālayoḥ saṃdhiṃ mṛdā samyagālipya ca vanyakarīṣaiḥ kapotākhyapuṭaṃ dadyāditi niṣkarṣaḥ //
RRSBoṬ zu RRS, 9, 73.2, 3.0 atra prathamaṃ tiryak lohaśalākā ityanena dvitīyaṃ ca vinikṣipet ityanena sambadhyate //
RRSBoṬ zu RRS, 9, 73.2, 4.0 tiryak vakrākārāḥ tanvīḥ sūkṣmāḥ lohaśalākāḥ tiryak vakrabhāvena vinikṣipet ityanvayaḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 5, 178.2, 3.0 bhṛṣṭayantrākhye tasmin viṃśatipalamitaṃ sīsaṃ vinikṣipet //
RRSṬīkā zu RRS, 9, 5.2, 2.0 sthālīṃ caturthāṃśajalena pūritodarāṃ jalenārdhapūritodarāṃ vā kṛtvā tasyā mukham ā samantād vastreṇa baddhaṃ yathā syāttathā mukhābaddhe vastre pākyaṃ svedyam atikomalaṃ dravyaṃ vinikṣipya nyubjaśarāvādinā pidhāyācchādya yatra pacyate tat svedanīyantramityucyate //
RRSṬīkā zu RRS, 9, 12.2, 10.0 kiṃcaitadghaṭakaśarāve chidrasaṃsthitāṃ pakvamūṣāṃ kṛtvā tasyāmaṣṭāṃśabiḍāvṛtaṃ pāradaṃ dhṛtvā lohapātryāṃ saṃruddhaṃ mudritaṃ ca kṛtvā taduparyaṣṭāṅgulamānāṃ vālukāṃ vinikṣipya haṭhāttadupari dhmānena dhmātaṃ tadgarbhasambhūtaṃ rasaṃ māyūrapittaliptaṃ kāñcanaṃ grāsayantīti //
RRSṬīkā zu RRS, 9, 16.3, 3.0 yuktadravyaiḥ śuddhiyogyaiḥ kāñjikādibhiḥ pātanopayogidravaiśca saha saṃyukto raso ghaṭe sacchidropakaṇṭhe vahnisthite mṛnmayaghaṭe pūrvaṃ vinikṣiptaḥ kāryaḥ //
RRSṬīkā zu RRS, 10, 54.3, 7.0 tatra mūṣāṃ bheṣajagarbhitāṃ vinyasya pūrvavinyastacchagaṇato'rdhamānāni giriṇḍāni vanyacchagaṇāni vinikṣipet ityetadgajapuṭākhyaṃ matam //
RRSṬīkā zu RRS, 13, 81.2, 3.0 kadalīdalasthāne snigdhe lohapatre vinikṣiptā cellohaparpaṭikā bhavet //
RRSṬīkā zu RRS, 13, 81.2, 4.0 athavā tāmrapatre snigdhe vinikṣiptā tāmraparpaṭikā bhavet //
Rasasaṃketakalikā
RSK, 1, 23.2 dṛḍhaṃ kṛtvālavālaṃ tu jalaṃ tatra vinikṣipet //
RSK, 1, 27.2 yāmaikaṃ mardayet khalve kācakūpyāṃ vinikṣipet //
RSK, 2, 7.2 gandhakaṃ golakasamaṃ vinikṣipyādharottaram //
RSK, 2, 45.1 matsyākṣīrasamadhyasthaṃ lohapatraṃ vinikṣipet /
Rasataraṅgiṇī
RTar, 2, 53.1 mṛtaṃ lohaṃ vinikṣiptaṃ yadā tarati vāriṇi /
RTar, 4, 3.2 randhradvayaṃ vidhāyātha tatra daṇḍaṃ vinikṣipet //
RTar, 4, 10.1 taptaṃ niṣkāsayettoyaṃ śītalaṃ ca vinikṣipet /
RTar, 4, 13.1 natanāle ghaṭe dīrghe rasarājaṃ vinikṣipet /
RTar, 4, 44.2 jaladroṇyāṃ vinikṣipya bhittvā cātha niveśayet //
Rasārṇavakalpa
RAK, 1, 93.1 ghṛtena madhunāloḍya navabhāṇḍe vinikṣipet /
RAK, 1, 156.1 vajrakandaṃ samānīya rasamadhye vinikṣipet /
RAK, 1, 195.2 toyamadhye vinikṣipya guṭikā sā ca tadbhavet //
RAK, 1, 399.2 dhānyarāśau vinikṣipya māsenāgnisaho bhavet //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 42, 26.1 pāṇipādau vinikṣipya nikuñcya nayane śubhe /
SkPur (Rkh), Revākhaṇḍa, 54, 32.2 asthīni narmadātoye śūlabhede vinikṣipa //
SkPur (Rkh), Revākhaṇḍa, 54, 34.1 śucirbhūtvā mamāsthīni tatra tīrthe vinikṣipa /
SkPur (Rkh), Revākhaṇḍa, 111, 18.2 gaṅgātoye vinikṣipya jagāma svaṃniveśanam //
SkPur (Rkh), Revākhaṇḍa, 111, 19.2 śarastambe vinikṣipya jagāmāśu yathāgatam //
Uḍḍāmareśvaratantra
UḍḍT, 2, 49.1 śivanirmālyaṃ saṃcūrṇaṃ yasya mūrdhni vinikṣipet /
Yogaratnākara
YRā, Dh., 120.1 kṛṣṇābhrakaṃ dhamedvahnau tataḥ kṣīre vinikṣipet /
YRā, Dh., 251.1 pañca pūjyāḥ kumāryaśca tataścullyāṃ vinikṣipet /