Occurrences

Mahābhārata
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Rasendracūḍāmaṇi
Śyainikaśāstra

Mahābhārata
MBh, 1, 180, 4.3 guṇavad bhojayitvā ca tataḥ paścād vinindati //
MBh, 2, 61, 25.2 vikarṇaṃ śaṃsamānānāṃ saubalaṃ ca vinindatām //
MBh, 3, 197, 44.3 vinindan sa dvija ātmānaṃ kauśiko narasattama //
MBh, 3, 198, 1.3 vinindan sa dvija ātmānam āgaskṛta ivābabhau //
MBh, 3, 199, 32.2 gurūṃścaiva vinindanti mūḍhāḥ paṇḍitamāninaḥ //
MBh, 3, 226, 20.3 vinindatāṃ tathātmānaṃ jīvitaṃ ca dhanacyutā //
MBh, 5, 180, 36.1 tato 'haṃ kṛpayāviṣṭo vinindyātmānam ātmanā /
MBh, 6, 41, 26.1 vyanindanta tataḥ sarve yodhāstatra viśāṃ pate /
MBh, 6, 44, 39.2 vyanindan bhṛśam ātmānaṃ tava putrāṃśca saṃgatān //
MBh, 6, 95, 3.1 nirvedaṃ paramaṃ gatvā vinindya paravācyatām /
MBh, 12, 143, 3.1 sa vinindann athātmānaṃ punaḥ punar uvāca ha /
MBh, 12, 255, 4.3 na ca yajñaṃ vinindāmi yajñavit tu sudurlabhaḥ //
MBh, 12, 260, 12.2 nāhaṃ vedān vinindāmi na vivakṣāmi karhicit /
Kāmasūtra
KāSū, 3, 1, 19.2 aślāghyo hīnasaṃbandhaḥ so 'pi sadbhir vinindyate //
KāSū, 3, 1, 21.2 na tv eva hīnasaṃbandhaṃ kuryāt sadbhir vininditam //
Kūrmapurāṇa
KūPur, 1, 11, 11.1 prajāpatiṃ vinindyaiṣā kālena parameśvarī /
KūPur, 1, 11, 314.2 vinindya dakṣaṃ pitaraṃ maheśvaravinindakam //
KūPur, 1, 13, 57.2 bhartrā saha vinindyaināṃ bhartsayāmāsa vai ruṣā //
KūPur, 1, 13, 59.2 vinindya pitaraṃ dakṣaṃ dadāhātmānamātmanā //
KūPur, 1, 14, 4.2 vinindya pūrvavaireṇa gaṅgādvāre 'yajad bhavam //
KūPur, 1, 14, 19.2 sahasraśo 'tha śataśo bhūya eva vinindyate //
KūPur, 1, 14, 29.2 vinindito mahādevaḥ śaṅkaro lokavanditaḥ //
KūPur, 1, 14, 35.3 vinindya bhavato bhāvamātmānaṃ cāpi śaṅkara //
KūPur, 1, 14, 41.2 vinindya māṃ sa yajate gaṅgādvāre gaṇeśvara //
KūPur, 1, 26, 15.2 vinindya devamīśānaṃ sa yāti narakāyutam //
KūPur, 1, 28, 9.1 vinindanti mahādevaṃ brāhmaṇān puruṣottamam /
KūPur, 1, 28, 30.1 vinindanti hṛṣīkeśaṃ brāhmaṇān brahmavādinaḥ /
KūPur, 2, 30, 13.2 vinindan svayamātmānaṃ brāhmaṇaṃ taṃ ca saṃsmaran //
KūPur, 2, 33, 92.1 yaḥ sarvabhūtādhipatiṃ viśveśānaṃ vinindati /
Liṅgapurāṇa
LiPur, 1, 6, 11.1 paścāddakṣaṃ vinindyaiṣā patiṃ lebhe bhavaṃ tathā /
LiPur, 1, 28, 32.1 yathā dāruvane rudraṃ vinindya munayaḥ purā /
LiPur, 1, 71, 84.1 janāsaktā babhūvustā vinindya patidevatāḥ /
LiPur, 1, 98, 184.1 yadā satī dakṣaputrī vinindyaiva sulocanā /
LiPur, 1, 99, 14.2 dakṣaṃ vinindya kālena devī mainā hyabhūtpunaḥ //
LiPur, 1, 99, 15.1 nāradasyaiva dakṣo'pi śāpādevaṃ vinindya ca /
LiPur, 1, 101, 25.2 vinindya dakṣaṃ yā devī satī rudrāṅgasaṃbhavā //
LiPur, 2, 5, 156.2 māyāṃ viṣṇorvinindyaiva rudrabhaktau babhūvatuḥ //
LiPur, 2, 6, 33.1 vinindyo yatra bhagavān viśasva bhayavarjitaḥ /
LiPur, 2, 6, 86.2 ye'pi caiva mahādevaṃ vinindyaiva yajanti mām //
LiPur, 2, 6, 88.1 ye yajanti vinindyaiva mama vidveṣakārakāḥ /
Matsyapurāṇa
MPur, 72, 23.1 yasmācca bhaktyā dharaṇīsutasya vinindyamānena gavādidānam /
Viṣṇupurāṇa
ViPur, 1, 13, 28.2 vinindaty adhamācāro na sa yogyo bhuvaḥ patiḥ //
ViPur, 1, 15, 39.1 vinindyetthaṃ sa dharmajñaḥ svayam ātmānam ātmanā /
Bhāgavatapurāṇa
BhāgPur, 4, 2, 17.2 vinindyaivaṃ sa giriśam apratīpam avasthitam /
BhāgPur, 4, 14, 32.2 yo 'dhiyajñapatiṃ viṣṇuṃ vinindatyanapatrapaḥ //
Rasendracūḍāmaṇi
RCūM, 16, 16.2 tatsattvaṃ dhātuvādāryaṃ dehasiddhau vininditam //
Śyainikaśāstra
Śyainikaśāstra, 1, 8.1 vyasanānīti satataṃ śāstrakārairvininditāḥ /