Occurrences

Vārāhaśrautasūtra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Kāmasūtra
Kātyāyanasmṛti
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Sūryasiddhānta
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāratamañjarī
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Nibandhasaṃgraha
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Ratnadīpikā
Tantrāloka
Ānandakanda
Āyurvedadīpikā
Śivasūtravārtika
Śāktavijñāna
Śārṅgadharasaṃhitā
Dhanurveda
Haribhaktivilāsa
Janmamaraṇavicāra
Nāḍīparīkṣā
Parāśaradharmasaṃhitā
Rasataraṅgiṇī
Yogaratnākara

Vārāhaśrautasūtra
VārŚS, 1, 4, 3, 40.1 dvihāyanamithunau ratha iti sarveṣām avinirdiṣṭam //
Carakasaṃhitā
Ca, Sū., 18, 35.2 taṃ śīghrakāriṇaṃ rogaṃ rohiṇīti vinirdiśet //
Mahābhārata
MBh, 1, 148, 5.24 tasmin bhāge vinirdiṣṭe cāsthitaḥ samayaṃ balī //
MBh, 3, 71, 25.2 alpakāryaṃ vinirdiṣṭaṃ tasyāgamanakāraṇam //
MBh, 5, 13, 11.2 vṛtaḥ suragaṇaśreṣṭha mokṣaṃ tasya vinirdiśa //
MBh, 12, 81, 15.2 yam evaṃlakṣaṇaṃ vidyāt tam amitraṃ vinirdiśet //
MBh, 12, 327, 34.1 yo 'sau tvayā vinirdiṣṭo 'dhikāro 'rthacintakaḥ /
Manusmṛti
ManuS, 10, 20.2 tān sāvitrīparibhraṣṭān vrātyān iti vinirdiśet //
Rāmāyaṇa
Rām, Ār, 20, 2.2 tvatpriyārthaṃ vinirdiṣṭāḥ kimarthaṃ rudyate punaḥ //
Rām, Utt, 76, 19.2 bādhate suraśārdūla mokṣaṃ tasya vinirdiśa //
Saundarānanda
SaundĀ, 2, 51.1 taṃ vinirdidiśuḥ śrutvā svapnaṃ svapnavido dvijāḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 6, 70.2 tathāmapakvāśayayor yathāpūrvaṃ vinirdiśet //
AHS, Sū., 20, 36.2 anvāsamātrāvastī ca tadvad eva vinirdiśet //
AHS, Utt., 27, 33.1 vātavyādhivinirdiṣṭān snehān bhagnasya yojayet /
Kāmasūtra
KāSū, 3, 4, 24.1 auṣadhāpadeśārthaṃ cāsyāḥ karma vinirdiśet //
Kātyāyanasmṛti
KātySmṛ, 1, 224.2 alekhyasākṣike daivīṃ vyavahāre vinirdiśet /
KātySmṛ, 1, 274.1 duṣṭair duṣṭaṃ bhavel lekhyaṃ śuddhaṃ śuddhair vinirdiśet /
KātySmṛ, 1, 280.2 tena duṣṭaṃ bhavel lekhyaṃ śuddhaiḥ śuddhiṃ vinirdiśet //
KātySmṛ, 1, 455.2 gātraṃ ca kampate yasya tam aśuddhaṃ vinirdiśet //
KātySmṛ, 1, 520.3 yad yat tadāsya vidyeta tad ādiṣṭaṃ vinirdiśet //
Liṅgapurāṇa
LiPur, 1, 28, 22.2 evaṃ vibhurvinirdiṣṭo dhyānaṃ tatraiva cintanam //
LiPur, 1, 90, 7.2 upetya tu striyaṃ kāmātprāyaścittaṃ vinirdiśet //
Matsyapurāṇa
MPur, 18, 17.2 pitṝn nivāsayettatra pṛthakpretaṃ vinirdiśet //
Suśrutasaṃhitā
Su, Sū., 23, 20.2 tvaksavarṇaṃ samatalaṃ samyagrūḍhaṃ vinirdiśet //
Su, Sū., 26, 15.2 saṃvāhyamāno bahuśastatra śalyaṃ vinirdiśet //
Su, Sū., 30, 14.1 yo vā gandhānna jānāti gatāsuṃ taṃ vinirdiśet /
Su, Sū., 36, 15.2 navaṃ dravyaṃ purāṇaṃ vā grāhyam eva vinirdiśet //
Su, Sū., 45, 128.2 guṇān karma ca vijñāya phalānīva vinirdiśet //
Su, Sū., 46, 418.2 anekadravyayonitvācchāstratastān vinirdiśet //
Su, Nid., 2, 19.3 śleṣmaṇā tu savarṇatvaṃ granthitvaṃ ca vinirdiśet //
Su, Nid., 2, 21.2 tatsarvaṃ prāgvinirdiṣṭātsādhayedbhiṣajāṃ varaḥ //
Su, Nid., 2, 23.1 tridoṣāṇyalpaliṅgāni yāpyāni tu vinirdiśet /
Su, Nid., 9, 19.1 āmapakvaiṣaṇīyācca pakvāpakvaṃ vinirdiśet /
Su, Nid., 10, 25.2 madhuraṃ cāvivarṇaṃ ca prasannaṃ tadvinirdiśet //
Su, Nid., 13, 17.2 pittaprakopasambhūtāṃ kakṣāmiti vinirdiśet //
Su, Nid., 13, 33.2 duṣṭakardamasaṃsparśādalasaṃ taṃ vinirdiśet //
Su, Śār., 4, 49.2 nidrārtasyeva yasyehā tasya tandrāṃ vinirdiśet //
Su, Śār., 4, 53.2 hṛdayaṃ pīḍyate cāsya tamutkleśaṃ vinirdiśet //
Su, Śār., 4, 54.2 na cānnamabhikāṅkṣeta glāniṃ tasya vinirdiśet //
Su, Śār., 4, 55.2 tathā guru śiro 'tyarthaṃ gauravaṃ tadvinirdiśet //
Su, Śār., 8, 11.2 muhūrtaṃ ruddhā tiṣṭhecca suviddhāṃ tāṃ vinirdiśet //
Su, Ka., 7, 48.1 apsu vā yadi vādarśo 'riṣṭaṃ tasya vinirdiśet /
Su, Utt., 40, 18.2 lāghavaṃ ca manuṣyasya tasya pakvaṃ vinirdiśet //
Su, Utt., 42, 87.2 sannipātasamutthānamasādhyaṃ taṃ vinirdiśet //
Su, Utt., 50, 11.1 kampayantī śirogrīvaṃ yamalāṃ tāṃ vinirdiśet /
Sūryasiddhānta
SūrSiddh, 1, 66.2 taddeśāntaranāḍībhiḥ paścād ūne vinirdiśet //
Viṣṇusmṛti
ViSmṛ, 11, 8.1 yo hastayoḥ kvacid dagdhas tam aśuddhaṃ vinirdiśet /
Yājñavalkyasmṛti
YāSmṛ, 2, 111.2 yasya vegair vinā jīryecchuddhiṃ tasya vinirdiśet //
YāSmṛ, 3, 87.2 akṣatālūṣake śroṇīphalake ca vinirdiśet //
Bhāratamañjarī
BhāMañj, 13, 1580.1 vidhinakṣatrayogeṣu kāmyaṃ śrāddhaṃ vinirdiśet /
Dhanvantarinighaṇṭu
DhanvNigh, Candanādivarga, 133.2 tāpyaṃ ca mākṣikaṃ dhātu madhudhātu vinirdiśet //
Garuḍapurāṇa
GarPur, 1, 67, 35.1 sā diśā jayamāpnoti śūnye bhaṅgaṃ vinirdiśet /
GarPur, 1, 87, 31.1 dvāvaśvinau vinirdiṣṭau viśvedevāstathā daśā /
GarPur, 1, 151, 7.1 kampayantī śiro grīvāṃ yamalāṃ tāṃ vinirdiśet /
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 18.1, 18.0 vinirdeṣṭum gṛhītakṣīram iti sthūlamūlānām vyādhīnāṃ vikṛtahastam //
Rasamañjarī
RMañj, 3, 90.2 rasavaidyavinirdiṣṭās tāś carācarasaṃjñakāḥ //
RMañj, 10, 50.2 pīto vyādhibhayaṃ rakto nīlo hatyāṃ vinirdiśet //
Rasaratnasamuccaya
RRS, 3, 137.2 rasavaidyairvinirdiṣṭā sā carācarasaṃjñikā //
RRS, 5, 64.2 yantrādhyāyavinirdiṣṭagarbhayantrodarāntare //
RRS, 8, 33.1 idameva vinirdiṣṭaṃ vaidyairuttaraṇaṃ khalu /
RRS, 10, 86.2 eṣāṃ dugdhair vinirdiṣṭo dugdhavargo rasādiṣu //
RRS, 10, 87.2 gṛdhrasya kukkuṭasyāpi vinirdiṣṭo hi viḍgaṇaḥ /
RRS, 11, 129.2 śāstrāntaravinirdiṣṭaḥ kathyate'nyaprakārataḥ //
RRS, 14, 90.1 paliketi vinirdiṣṭā snehakṣepaṇayantrikā /
RRS, 16, 123.1 siṃghaṇasya vinirdiṣṭā bhairavānaṃdayoginā /
RRS, 22, 21.2 devīśāstre vinirdiṣṭaḥ puṃsāṃ vandhyatvaroganut //
Rasaratnākara
RRĀ, R.kh., 10, 45.2 jāyate'pi yadā varṇaṃ tadā jātiṃ vinirdiśet //
Rasendracintāmaṇi
RCint, 7, 101.0 vāntirbhrāntiryadā na stastadā śuddhiṃ vinirdiśet //
Rasendracūḍāmaṇi
RCūM, 4, 36.1 idameva vinirdiṣṭaṃ vaidyairuttaraṇaṃ khalu /
RCūM, 8, 33.2 krāmaṇāya vinirdiṣṭā dehe lohe rasasya hi //
RCūM, 9, 18.1 eṣāṃ dugdhair vinirdiṣṭo dugdhavargo rasādiṣu /
RCūM, 9, 21.2 gṛdhrasya kukkuṭasyāpi vinirdiṣṭo hi viḍgaṇaḥ //
RCūM, 11, 98.2 rasavaidyairvinirdiṣṭā sā carācarasaṃjñikā //
RCūM, 14, 68.1 yantrādhyāyavinirdiṣṭagarbhayantrodarāntare /
RCūM, 16, 55.1 guṇā ete vinirdiṣṭā rasasya rasavādibhiḥ /
Rasendrasārasaṃgraha
RSS, 1, 200.2 vāntibhrāntī yadā na stastadā siddhiṃ vinirdiśet //
RSS, 1, 221.2 rasavaidyair vinirdiṣṭā sā varāṭakasaṃjñikā //
Ratnadīpikā
Ratnadīpikā, 1, 26.1 tadvajraṃ tulayāyojya paścānmūlyaṃ vinirdiśet /
Ratnadīpikā, 1, 28.1 tasya piṇḍāsāreṇa vajramūlyaṃ vinirdiśet /
Ratnadīpikā, 1, 33.1 manasā bhāvayet piṇḍaṃ paścānmūlyaṃ vinirdiśet /
Ratnadīpikā, 1, 57.1 vajraṃ kākapadopetaṃ dhruvaṃ mṛtyuṃ vinirdiśet /
Ratnadīpikā, 3, 15.1 tatra kāntivibhāgena jātimūlyaṃ vinirdiśet /
Ratnadīpikā, 3, 16.1 vṛttirbhavati ratnānāṃ tattanmūlyaṃ vinirdiśet /
Ratnadīpikā, 4, 7.2 tryaśraṃ śatrubhayaṃ datte citrakṛṣṇaṃ vinirdiśet //
Tantrāloka
TĀ, 8, 321.1 śrīsāraśāsane punareṣā ṣaṭpuṭatayā vinirdiṣṭā /
Ānandakanda
ĀK, 2, 1, 306.1 rasavaidyairvinirdiṣṭā sā carācarasaṃjñakā /
ĀK, 2, 4, 58.1 yantrādhyāyavinirdiṣṭagarbhayantrodarāntare /
ĀK, 2, 8, 49.2 peṇṇānadītaṭaś cetyaṣṭau vajrākarā vinirdiṣṭāḥ //
ĀK, 2, 9, 52.1 cāṇḍālīti vinirdiṣṭā tricatuḥpatradhāriṇī /
ĀK, 2, 9, 94.1 viśāleti vinirdiṣṭā sāpi pāradabandhinī /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 6, 8.3, 2.0 visargasyādau varṣāsu ādānasyānte grīṣme daurbalyaṃ prakarṣaṃ prāptaṃ nirdiśediti sambandhaḥ tathā madhye visargasya śaradi ādānasya madhye vasante madhyaṃ nātikṣīṇaṃ nātivṛddhaṃ balaṃ vinirdiśediti yojyaṃ tathānte visargasya hemante agre ca prathame ādānasya śiśire śreṣṭhaṃ balaṃ vinirdiśediti yojanā //
ĀVDīp zu Ca, Sū., 6, 8.3, 2.0 visargasyādau varṣāsu ādānasyānte grīṣme daurbalyaṃ prakarṣaṃ prāptaṃ nirdiśediti sambandhaḥ tathā madhye visargasya śaradi ādānasya madhye vasante madhyaṃ nātikṣīṇaṃ nātivṛddhaṃ balaṃ vinirdiśediti yojyaṃ tathānte visargasya hemante agre ca prathame ādānasya śiśire śreṣṭhaṃ balaṃ vinirdiśediti yojanā //
ĀVDīp zu Ca, Cik., 2, 3.4, 2.3 nidrārtasyeva yasyaite tasya tandrāṃ vinirdiśet iti //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 6.1, 16.0 dhāraṇā sā vinirdiṣṭā bhavabandhavināśinī //
Śāktavijñāna
ŚāktaVij, 1, 8.2 tyaktaruddho yadā vāyustadā lakṣaṃ vinirdiśet //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 48.1 yadā sphuṭanti dhānyāni tadā siddhaṃ vinirdiśet /
Dhanurveda
DhanV, 1, 198.1 gajāṇāṃ ca parimāṇametadeva vinirdiśet /
Haribhaktivilāsa
HBhVil, 4, 64.3 kṣāreṇa śuddhiṃ kāṃsyasya lauhasya ca vinirdiśet //
HBhVil, 5, 350.1 candrākṛtiṃ hiraṇyākhyaṃ raśmijālaṃ vinirdiśet /
Janmamaraṇavicāra
JanMVic, 1, 76.2 akṣisthalūṣake śroṇīphalake ca vinirdiśet //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 72.2 yātisūkṣmā ca vakrā ca tāmasādhyāṃ vinirdiśet //
Parāśaradharmasaṃhitā
ParDhSmṛti, 2, 12.1 sa cauraḥ sa ca pāpiṣṭho brahmaghnaṃ taṃ vinirdiśet /
ParDhSmṛti, 6, 33.2 daśāhaṃ niyamasthasya vrataṃ tat tu vinirdiśet //
ParDhSmṛti, 6, 50.2 godakṣiṇāṃ tu vaiśyasyāpy upavāsaṃ vinirdiśet //
ParDhSmṛti, 8, 28.1 rājñaś cānumate sthitvā prāyaścittam vinirdiśet /
ParDhSmṛti, 8, 36.1 govadhasyānurūpeṇa prājāpatyaṃ vinirdiśet /
ParDhSmṛti, 9, 22.2 goghātakasya tasyārthaṃ prāyaścittaṃ vinirdiśet //
ParDhSmṛti, 9, 23.2 vyāpādayati yo gāṃ tu tasya śuddhiṃ vinirdiśet //
ParDhSmṛti, 9, 28.2 nadīparvatasaṃcāre prāyaścittaṃ vinirdiśet //
ParDhSmṛti, 9, 41.2 svakāryagṛhakhateṣu prāyaścittaṃ vinirdiśet //
ParDhSmṛti, 9, 46.2 bhiṣaṅmithyopacāre ca prāyaścittaṃ vinirdiśet //
ParDhSmṛti, 9, 54.1 akṛtvā vapanaṃ tasya prāyaścittaṃ vinirdiśet /
ParDhSmṛti, 10, 30.1 sā tu naṣṭā vinirdiṣṭā na tasyāgamanaṃ punaḥ /
ParDhSmṛti, 11, 16.2 prāyaścittaṃ kathaṃ teṣāṃ varṇe varṇe vinirdiśet //
ParDhSmṛti, 12, 66.1 samudrasetugamanaṃ prāyaścittaṃ vinirdiśet /
Rasataraṅgiṇī
RTar, 2, 72.1 dhanvantariṃ vinirdiśya rogibhirdīyate tu yaḥ /
Yogaratnākara
YRā, Dh., 40.1 yantrādhyāyavinirdiṣṭavālukāyantragaṃ pacet /