Occurrences

Brahmabindūpaniṣat
Mahābhārata
Manusmṛti
Mūlamadhyamakārikāḥ
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Divyāvadāna
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Sāṃkhyatattvakaumudī
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Acintyastava
Amaraughaśāsana
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Devīkālottarāgama
Garuḍapurāṇa
Kathāsaritsāgara
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Maṇimāhātmya
Mātṛkābhedatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Skandapurāṇa
Ānandakanda
Abhinavacintāmaṇi
Dhanurveda
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Haṭhayogapradīpikā
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Brahmabindūpaniṣat
Brahmabindūpaniṣat, 1, 6.2 pakṣapātavinirmuktaṃ brahma sampadyate tadā //
Mahābhārata
MBh, 1, 53, 26.2 sarvapāpair vinirmukto brahmaloke mahīyate /
MBh, 1, 53, 26.10 sarvapāpavinirmukto dīrgham āyur avāpnuyāt /
MBh, 1, 92, 54.1 tat te śāpād vinirmuktā āpavasya mahātmanaḥ /
MBh, 3, 2, 76.1 rāgadveṣavinirmuktā aiśvaryaṃ devatā gatāḥ /
MBh, 3, 17, 31.2 dhanurbhujavinirmuktair nāśayāmyadya yādavāḥ //
MBh, 3, 21, 18.1 tasya śārṅgavinirmuktair bahubhir marmabhedibhiḥ /
MBh, 3, 21, 27.1 matkārmukavinirmuktā dānavānāṃ mahāraṇe /
MBh, 3, 81, 46.3 sarvavyādhivinirmukto brahmaloke mahīyate //
MBh, 3, 158, 46.3 śāpād asmi vinirmukto ghorād adya vṛkodara //
MBh, 4, 15, 37.2 meghalekhāvinirmuktaṃ divīva śaśimaṇḍalam //
MBh, 4, 43, 15.1 matkārmukavinirmuktāḥ pārtham āśīviṣopamāḥ /
MBh, 4, 44, 17.2 siṃhaḥ pāśavinirmukto na naḥ śeṣaṃ kariṣyati //
MBh, 4, 51, 4.2 śuśubhe 'bhravinirmuktaṃ grahair iva nabhastalam //
MBh, 4, 53, 29.2 tūrṇaṃ cāpavinirmuktaistad adbhutam ivābhavat //
MBh, 5, 36, 51.2 rāgadveṣavinirmuktā vicarantīha mokṣiṇaḥ //
MBh, 5, 164, 4.2 śarāsanād vinirmuktāḥ saṃsaktā yānti sāyakāḥ //
MBh, 5, 166, 9.2 drakṣyāmi tvāṃ vinirmuktam asmād yuddhāt sudurmate //
MBh, 6, BhaGī 2, 51.2 janmabandhavinirmuktāḥ padaṃ gacchantyanāmayam //
MBh, 6, 68, 21.1 tato bhīṣmavinirmuktā rukmapuṅkhāḥ śilāśitāḥ /
MBh, 12, 7, 39.2 gamiṣyāmi vinirmukto viśoko vijvarastathā //
MBh, 12, 17, 2.2 nirāmiṣo vinirmuktaḥ praśāntaḥ susukhī bhava //
MBh, 12, 136, 68.2 mayi kṛcchrād vinirmukte na vinaṅkṣyati te kṛtam //
MBh, 12, 326, 19.2 tamorajovinirmuktā māṃ pravekṣyantyasaṃśayam //
MBh, 12, 332, 15.1 tasmād api vinirmuktā aniruddhatanau sthitāḥ /
MBh, 13, 14, 149.2 śaradghanavinirmuktaḥ pariviṣṭa ivāṃśumān /
MBh, 13, 65, 42.1 paśutvācca vinirmuktāḥ pradānāyopakalpitāḥ /
MBh, 13, 104, 22.2 sarvasaṅgavinirmuktaṃ chandāṃsyuttārayantyuta //
Manusmṛti
ManuS, 6, 81.2 sarvadvaṃdvavinirmukto brahmaṇy evāvatiṣṭhate //
Mūlamadhyamakārikāḥ
MMadhKār, 2, 1.2 gatāgatavinirmuktaṃ gamyamānaṃ na gamyate //
MMadhKār, 4, 3.1 rūpeṇa tu vinirmuktaṃ yadi syād rūpakāraṇam /
Rāmāyaṇa
Rām, Ki, 27, 8.1 meghodaravinirmuktāḥ kahlārasukhaśītalāḥ /
Rām, Utt, 7, 13.1 śārṅgacāpavinirmuktā vajratulyānanāḥ śarāḥ /
Rām, Utt, 7, 18.1 tathā bāṇā vinirmuktāḥ śārṅgānnārāyaṇeritāḥ /
Rām, Utt, 36, 6.1 marudrogavinirmuktāḥ prajā vai muditābhavan /
Rām, Utt, 36, 6.2 śītavātavinirmuktāḥ padminya iva sāmbujāḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 39, 127.1 pittaraktavinirmuktasamastāvaraṇāvṛte /
Bodhicaryāvatāra
BoCA, 10, 27.1 sarvākṣaṇavinirmuktāḥ śraddhāprajñākṛpānvitāḥ /
Divyāvadāna
Divyāv, 18, 76.1 paścāt tadvahanaṃ tasmānmahāgrāhamukhādvinirmuktam anuguṇaṃ vāyumāsādya tīramanuprāptam //
Divyāv, 18, 81.1 anupūrveṇa bhagavataḥ pādau śirasā vanditvā bhagavataḥ kathayanti bhagavan asmākaṃ samudre yānapātreṇāvatīrṇānāṃ timiṃgilagrāheṇa tasmin yānapātre 'pahriyamāṇe jīvitavināśe pratyupasthite bhagavataḥ smaraṇaparāyaṇānāṃ nāmagrahaṇaṃ tasmāt mahāgrāhamukhādvinirmuktaṃ tato vayaṃ bhagavan saṃsiddhayānapātrāḥ kṣemasvastinā ihāgatāḥ //
Kūrmapurāṇa
KūPur, 1, 11, 209.2 sarvaśaktivinirmuktā sarvaśaktyāśrayāśrayā //
KūPur, 1, 11, 223.2 sarvabhedavinirmuktā sarvabhedāśrayā nijā //
KūPur, 1, 11, 294.2 sarvopādhivinirmuktamanantamamṛtaṃ param //
KūPur, 1, 11, 325.1 sarvapāpavinirmukto divyayogasamanvitaḥ /
KūPur, 1, 19, 75.2 sarvapāpavinirmukto brahmaloke mahīyate //
KūPur, 1, 20, 61.2 sarvapāpavinirmuktaḥ svargaloke mahīyate //
KūPur, 1, 25, 75.2 kṣayavṛddhivinirmuktamādimadhyāntavarjitam //
KūPur, 1, 26, 22.2 sarvapāpavinirmuktaḥ svargaloke mahīyate //
KūPur, 1, 29, 52.2 sarvapāpavinirmuktāste vijñeyā gaṇeśvarāḥ //
KūPur, 1, 37, 3.2 sarvapāpavinirmuktaḥ punātyāsaptamaṃ kulam /
KūPur, 1, 47, 41.2 krodhalobhavinirmuktā māyāmātsaryavarjitāḥ //
KūPur, 2, 11, 145.2 sarvapāpavinirmukto brahmaloke mahīyate //
KūPur, 2, 26, 17.2 sarvapāpavinirmukto brahmaṇaḥ sthānamāpnuyāt //
KūPur, 2, 26, 31.2 sarvapāpavinirmuktaḥ prāpnoti paramāṃ gatim //
KūPur, 2, 33, 150.2 sarvapāpavinirmukto gaccheta paramāṃ gatim //
KūPur, 2, 39, 83.2 sarvapāpavinirmukto brahmaloke mahīyate //
KūPur, 2, 42, 22.2 sarvapāpavinirmukto yathoktāṃ gatimāpnuyāt //
KūPur, 2, 44, 119.2 sarvapāpavinirmukto brahmaloke mahīyate //
KūPur, 2, 44, 123.2 sarvapāpavinirmukto brahmaloke mahīyate //
KūPur, 2, 44, 125.1 sarvapāpavinirmuktaḥ sarvaiśvaryasamanvitaḥ /
KūPur, 2, 44, 137.2 sarvapāpavinirmukto brahmasāyujyamāpnuyāt //
Laṅkāvatārasūtra
LAS, 1, 14.1 rāgadoṣavinirmuktāḥ pratyātmagaticintakāḥ /
LAS, 1, 31.1 tīrthyadoṣairvinirmuktaṃ pratyekajinaśrāvakaiḥ /
LAS, 2, 101.43 yathā mahāmate cakṣurvijñāne evaṃ sarvendriyaparamāṇuromakūpeṣu yugapatpravṛttikramaviṣayādarśabimbadarśanavat udadheḥ pavanāhatā iva mahāmate viṣayapavanacittodadhitaraṃgā avyucchinnahetukriyālakṣaṇā anyonyavinirmuktāḥ karmajātilakṣaṇasuvinibaddharūpasvabhāvānavadhāriṇo mahāmate pañca vijñānakāyāḥ pravartante /
LAS, 2, 154.1 punaraparaṃ mahāmate pramāṇatrayāvayavapratyavasthānaṃ kṛtvā āryajñānapratyātmādhigamyaṃ svabhāvadvayavinirmuktaṃ vastu svabhāvato vidyata iti vikalpayiṣyanti /
LAS, 2, 166.1 punaraparaṃ mahāmate catuṣṭayavinirmuktā tathāgatānāṃ dharmadeśanā yaduta ekatvānyatvobhayānubhayapakṣavivarjitā nāstyastisamāropāpavādavinirmuktā /
Liṅgapurāṇa
LiPur, 1, 2, 56.2 sarvapāpavinirmukto brahmalokaṃ sa gacchati //
LiPur, 1, 8, 107.1 sarvopādhivinirmuktaṃ dhyānagamyaṃ vicārataḥ /
LiPur, 1, 17, 34.2 kṣayavṛddhivinirmuktamādimadhyāntavarjitam //
LiPur, 1, 21, 91.2 japedvāpi vinirmukto brahmalokaṃ sa gacchati //
LiPur, 1, 28, 33.1 varṇāśramavinirmuktā varṇāśramaparāyaṇaiḥ //
LiPur, 1, 67, 28.1 sarvapāpavinirmuktaḥ śivaloke mahīyate //
LiPur, 1, 86, 124.1 parigrahavinirmukto brahmacārī dṛḍhavrataḥ /
LiPur, 1, 86, 150.1 ṛṇatrayavinirmuktaḥ pūrvajanmani puṇyabhāk /
LiPur, 1, 92, 105.2 sadyaḥ pāpavinirmuktaḥ paśupāśairvimucyate //
LiPur, 2, 6, 57.2 viṣṇubhaktivinirmuktā mahādevavinindakāḥ //
LiPur, 2, 6, 65.2 pādaśaucavinirmuktāḥ saṃdhyākāle ca śāyinaḥ //
LiPur, 2, 7, 1.3 sarvapāpavinirmuktaḥ prāpnoti paramāṃ gatim //
LiPur, 2, 7, 9.1 sarvapāpavinirmuktaḥ prāpnoti ca satāṃ gatim /
LiPur, 2, 9, 4.2 purā śāpādvinirmukto brahmaputro mahāyaśāḥ /
LiPur, 2, 18, 58.2 sarvapāpavinirmuktaḥ śivasāyujyamāpnuyāt //
LiPur, 2, 20, 38.1 parigrahavinirmuktāste sarve paśava uditāḥ /
LiPur, 2, 22, 81.1 sarvapāpavinirmuktaḥ sarvapāpavivarjitaḥ /
LiPur, 2, 49, 6.1 sarvaduḥkhavinirmukto japena ca na saṃśayaḥ /
LiPur, 2, 55, 12.1 mantrasparśavinirmukto mahādevaṃ samāśritaḥ /
LiPur, 2, 55, 18.2 ahaṃ saṃgavinirmukto mahākāśopamaḥ paraḥ //
LiPur, 2, 55, 23.2 sarvasaṃgavinirmukto madbhakto matparāyaṇaḥ //
Matsyapurāṇa
MPur, 13, 55.1 sarvapāpavinirmuktaḥ kalpaṃ śivapure vaset /
MPur, 67, 25.2 sarvapāpavinirmuktaḥ śakraloke mahīyate //
MPur, 74, 18.2 sarvapāpavinirmuktaḥ sūryaloke mahīyate /
MPur, 92, 13.2 sarvapāpair vinirmuktaḥ sa yāti paramaṃ padam //
MPur, 92, 28.2 sarvapāpavinirmuktā jagāma śivamandiram //
MPur, 99, 19.4 kuryātpāpavinirmuktaḥ pitṝṇāṃ tārayecchatam //
MPur, 116, 14.1 tām apsarovinirmuktaṃ vahantīṃ kuṅkumaṃ śubham /
Suśrutasaṃhitā
Su, Sū., 7, 20.1 etair doṣair vinirmuktaṃ yantramaṣṭādaśāṅgulam /
Su, Cik., 15, 43.1 sarvapāpair vinirmuktaḥ śatāyuḥ puruṣo bhavet /
Su, Cik., 29, 12.2 tasya jīrṇe some chardirutpadyate tataḥ śoṇitāktaṃ kṛmivyāmiśraṃ charditavate sāyaṃ śṛtaśītaṃ kṣīraṃ vitaret tatastṛtīye 'hani kṛmivyāmiśramatisāryate sa tenāniṣṭapratigrahabhuktaprabhṛtibhir viśeṣair vinirmuktaḥ śuddhatanur bhavati tataḥ sāyaṃ snātāya pūrvavadeva kṣīraṃ vitaret /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 5.2, 3.25 tacca svataḥpramāṇam apauruṣeyavedajanitatvena sakaladoṣāśaṅkāvinirmuktaṃ yuktaṃ bhavati /
Viṣṇupurāṇa
ViPur, 1, 12, 101.2 sarvapāpavinirmuktaḥ svargaloke mahīyate //
Viṣṇusmṛti
ViSmṛ, 90, 14.1 prauṣṭhapadyāṃ proṣṭhapadāyuktāyāṃ godānena sarvapāpavinirmukto bhavati //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 24.1, 1.16 tac ca tasyaiśvaryaṃ sāmyātiśayavinirmuktam na tāvad aiśvaryāntareṇa tad atiśayyate /
Acintyastava
Acintyastava, 1, 23.1 catuṣkoṭivinirmuktās tena dharmās tvayoditāḥ /
Amaraughaśāsana
AmarŚās, 1, 40.1 nānābhāvavinirmuktaḥ sa ca prokto nirañjanaḥ //
Aṣṭāvakragīta
Aṣṭāvakragīta, 18, 83.2 harṣāmarṣavinirmukto na mṛto na ca jīvati //
Bhāgavatapurāṇa
BhāgPur, 1, 8, 17.1 brahmatejovinirmuktair ātmajaiḥ saha kṛṣṇayā /
BhāgPur, 11, 9, 33.2 sarvasaṅgavinirmuktaḥ samacitto babhūva ha //
BhāgPur, 11, 11, 13.2 vṛttayaḥ sa vinirmukto dehastho 'pi hi tadguṇaiḥ //
Bhāratamañjarī
BhāMañj, 5, 291.2 garbhavāsavinirmuktā iva naite smaranti tam //
BhāMañj, 7, 645.1 atha krodhavinirmuktairvipulaiḥ karṇasāyakaiḥ /
BhāMañj, 13, 927.2 sarvabandhavinirmuktā nirbhayāḥ saṃcaranti ye /
BhāMañj, 13, 1066.2 guṇatrayavinirmuktamakṣaraṃ vedyavarjitam //
BhāMañj, 13, 1134.2 guṇatrayavinirmukto muniścarati nirmamaḥ //
BhāMañj, 14, 85.2 sarvagranthivinirmuktaḥ paramāmṛtamaśnute //
Devīkālottarāgama
DevīĀgama, 1, 14.2 sarvālambavinirmuktaṃ niṣkalaṃ jñānamucyate //
DevīĀgama, 1, 38.2 antarbhāvavinirmuktaṃ sadā kuryānnirāśrayam //
DevīĀgama, 1, 40.2 mano'vasthāvinirmuktaṃ vijñeyaṃ muktilakṣaṇam //
DevīĀgama, 1, 47.1 sarvopādhivinirmuktaṃ cidrūpaṃ yannirantaram /
DevīĀgama, 1, 78.1 sarvadvandvavinirmuktaḥ santataṃ janavarjitaḥ /
Garuḍapurāṇa
GarPur, 1, 14, 7.2 sarvaprāṇivinirmuktaḥ prāṇadharmavivarjitaḥ //
GarPur, 1, 33, 7.2 sarvarogavinirmukto viṣṇulokaṃ samāpnuyāt //
GarPur, 1, 36, 16.1 sarvapāpavinirmukto brahmalokamavāpnuyāt /
GarPur, 1, 51, 11.2 sarvapāpavinirmukto brahmasthānamavāpnuyāt //
GarPur, 1, 51, 17.1 sarvapāpavinirmukto naro bhavati niścitam /
GarPur, 1, 86, 18.1 vadhabandhavinirmuktaścānte mokṣamavāpnuyāt /
GarPur, 1, 123, 2.2 sarvapāpavinirmuktaḥ prāptakāmo hariṃ vrajet //
Kathāsaritsāgara
KSS, 3, 2, 105.2 upaplavavinirmuktāṃ mūrtiṃ cāndramasīmiva //
KSS, 4, 2, 250.1 velāvanaṃ vinirmuktavainateyabhayaṃ tataḥ /
Kṛṣiparāśara
KṛṣiPar, 1, 104.2 nānāvyādhivinirmuktā varṣamekaṃ na saṃśayaḥ //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 29.2 sarvapāpavinirmuktāḥ paraṃ brahma viśanti te //
KAM, 1, 98.2 sarvapāpavinirmukto vaiṣṇavīṃ siddhim āpnuyāt //
KAM, 1, 192.2 sarvapāpavinirmuktaḥ prāpnoti paramaṃ padam //
Maṇimāhātmya
MaṇiMāh, 1, 9.2 rogī rogavinirmukto jāyate nātra saṃśayaḥ //
MaṇiMāh, 1, 11.2 sarvapāpavinirmukto mama lokaṃ sameti saḥ //
Mātṛkābhedatantra
MBhT, 6, 68.2 sarvaśaṅkāvinirmukto jāyate madanopamaḥ //
Rasamañjarī
RMañj, 1, 26.1 sarvadoṣavinirmuktaḥ saptakañcukavarjitaḥ /
Rasaprakāśasudhākara
RPSudh, 1, 165.2 sarvapāpādvinirmuktaḥ prāpnoti paramāṃ gatim //
RPSudh, 4, 39.2 pañcadoṣavinirmuktaṃ śulbaṃ tenaiva jāyate //
Rasaratnasamuccaya
RRS, 1, 69.1 raso rakto vinirmuktaḥ sarvadoṣai rasāyanaḥ /
RRS, 2, 146.2 śuddhaṃ doṣavinirmuktaṃ pītavarṇaṃ tu jāyate //
RRS, 5, 49.3 pañcadoṣavinirmuktaṃ bhasmayogyaṃ hi jāyate //
RRS, 5, 178.2 nāgaṃ doṣavinirmuktaṃ jāyate'tirasāyanam //
Rasaratnākara
RRĀ, R.kh., 2, 9.2 sarvadoṣavinirmuktaḥ saptakañcukavarjitaḥ //
RRĀ, Ras.kh., 3, 220.1 kṣutpipāsāvinirmukto jagannāśe na naśyati /
Rasendracūḍāmaṇi
RCūM, 4, 70.2 bhavennāgavinirmukto grāsaṃ gṛhṇātyaśeṣataḥ //
RCūM, 14, 46.1 pañcadoṣavinirmuktaṃ bhasmayogyaṃ ca jāyate /
RCūM, 14, 59.2 sarvadoṣavinirmuktaṃ bhavedamṛtasannibham //
RCūM, 14, 153.2 nāgaṃ doṣavinirmuktaṃ jāyate tu rasāyanam //
RCūM, 15, 31.2 sarvadoṣavinirmukto rasarājaḥ prajāyate //
RCūM, 15, 50.2 nāgavaṅgavinirmuktaḥ tataścaitat prajāyate //
Rasendrasārasaṃgraha
RSS, 1, 33.2 sarvadoṣavinirmuktaḥ saptakañcukavarjitaḥ /
RSS, 1, 37.2 sarvadoṣavinirmuktaṃ yojayedrasakarmasu //
Rasārṇava
RArṇ, 2, 7.2 lobhamāyāvinirmukto mantrānuṣṭhānatatparaḥ //
RArṇ, 7, 30.2 śuddho doṣavinirmuktaḥ pītavarṇastu jāyate //
RArṇ, 11, 144.1 sarvarogavinirmukto jīvedācandratārakam /
RArṇ, 12, 138.2 sarvadoṣavinirmuktaḥ stambhamāyāti tatkṣaṇāt //
RArṇ, 12, 353.3 sarvarogavinirmukto jīvedvaktre vidhāraṇāt //
RArṇ, 17, 163.3 sarvadoṣavinirmuktaṃ jāyate hema śobhanam //
RArṇ, 18, 145.2 śītātapavinirmuktaḥ pathyāśī laghubhojakaḥ /
RArṇ, 18, 167.2 sarvarogavinirmukto valīpalitavarjitaḥ //
RArṇ, 18, 203.2 sarvarogavinirmukto valīpalitavarjitaḥ //
RArṇ, 18, 210.2 śaṅkhatvacavinirmukto jīvitaireva tiṣṭhati //
Skandapurāṇa
SkPur, 10, 40.3 sarvapāpavinirmukto rudralokamavāpnuyāt //
Ānandakanda
ĀK, 1, 5, 52.1 sarvarogavinirmukto jīveccandrārkatārakam /
ĀK, 1, 6, 127.1 sarvarogair vinirmukto valīpalitavarjitaḥ /
ĀK, 1, 15, 68.2 palitādivinirmukto divyadṛṣṭirdṛḍhaṃ vapuḥ //
ĀK, 1, 15, 130.2 sarvavyādhivinirmukto jarāmaraṇavarjitaḥ //
ĀK, 1, 23, 361.1 sarvadoṣavinirmuktaḥ stambhamāyāti tatkṣaṇāt /
ĀK, 1, 25, 68.2 bhavennāgavinirmukto grāsaṃ gṛhṇātyaśeṣataḥ //
ĀK, 2, 4, 10.1 pañcadoṣavinirmuktaṃ saptavāreṇa jāyate /
ĀK, 2, 4, 15.2 sarvadoṣavinirmuktaṃ bhavedamṛtasannibham //
ĀK, 2, 8, 37.2 snigdhaṃ rūkṣaṃ vinirmuktam arajaskam areṇukam //
Abhinavacintāmaṇi
ACint, 2, 10.1 aṣṭadoṣavinirmuktaḥ saptakañcukavarjitaḥ /
Dhanurveda
DhanV, 1, 42.2 etair doṣair vinirmuktaṃ sarvalakṣaṇakārakam //
Gokarṇapurāṇasāraḥ
GokPurS, 4, 33.1 sarvapāpavinirmuktās te'pi yānty uttamāṃ gatim /
GokPurS, 4, 65.1 tena pāpavinirmukta unmūcis tatpitā tadā /
GokPurS, 5, 36.2 piśācatvavinirmuktā gatiṃ gacchanti śāśvatīm //
GokPurS, 8, 30.2 sarvapāpavinirmuktāḥ prāpnuvanti parāṃ gatim //
GokPurS, 11, 68.2 sarvapāpavinirmuktāḥ prāpnuyuḥ paramāṃ gatim //
Haribhaktivilāsa
HBhVil, 4, 29.2 sarvapāpavinirmukto vāruṇaṃ lokam aśnute //
Haṭhayogapradīpikā
HYP, Caturthopadeśaḥ, 107.1 sarvāvasthāvinirmuktaḥ sarvacintāvivarjitaḥ /
Rasārṇavakalpa
RAK, 1, 188.2 sarvadoṣavinirmuktaṃ stambham āyāti tatkṣaṇāt //
RAK, 1, 320.1 sarvarogavinirmukto jāyate nātra saṃśayaḥ /
RAK, 1, 355.2 sarvavyādhivinirmukto dṛḍhakāyo bhavennaraḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 28.1 duḥkhaśokavinirmuktaṃ sattvotkaṭamanoramam /
SkPur (Rkh), Revākhaṇḍa, 11, 23.2 sarvarogavinirmuktaḥ sa yāti paramāṃ gatim //
SkPur (Rkh), Revākhaṇḍa, 23, 13.2 sarvapāpavinirmukto yāti vai śivamandiram //
SkPur (Rkh), Revākhaṇḍa, 28, 128.2 vyādhiśokavinirmukto jīvecca śaradāṃ śatam //
SkPur (Rkh), Revākhaṇḍa, 29, 33.2 ādhiśokavinirmukto jīvecca śaradāṃ śatam //
SkPur (Rkh), Revākhaṇḍa, 32, 25.2 vyādhiśokavinirmuktaḥ punaḥ smarati tajjalam //
SkPur (Rkh), Revākhaṇḍa, 34, 23.1 vyādhiśokavinirmukto dhanakoṭipatirbhavet /
SkPur (Rkh), Revākhaṇḍa, 51, 12.2 sarvapāpavinirmukto viṣṇulokaṃ sa gacchati //
SkPur (Rkh), Revākhaṇḍa, 60, 81.1 te 'pi pāpavinirmuktā raviloke vasanti hi /
SkPur (Rkh), Revākhaṇḍa, 72, 58.2 so 'pi pāpairvinirmuktaḥ krīḍate daivataiḥ saha //
SkPur (Rkh), Revākhaṇḍa, 72, 60.1 sarvavyādhivinirmuktāḥ sutabhṛtyaiḥ samanvitāḥ /
SkPur (Rkh), Revākhaṇḍa, 72, 64.1 so'pi pāpairvinirmuktaḥ śivaloke mahīyate /
SkPur (Rkh), Revākhaṇḍa, 82, 12.1 sarvarogavinirmukto bhunakti sacarācaram /
SkPur (Rkh), Revākhaṇḍa, 87, 5.2 ṛṇatrayavinirmukto nāke dīpyati devavat //
SkPur (Rkh), Revākhaṇḍa, 92, 30.2 te 'pi pāpavinirmuktā na paśyanti yamālayam //
SkPur (Rkh), Revākhaṇḍa, 97, 184.2 so 'pi pāpavinirmukto modate śivamandire //
SkPur (Rkh), Revākhaṇḍa, 103, 206.2 sarvapāpairvinirmuktaḥ padaṃ gacchatyanāmayam //
SkPur (Rkh), Revākhaṇḍa, 112, 10.2 sarvapāpavinirmukto rudralokaṃ sa gacchati //
SkPur (Rkh), Revākhaṇḍa, 119, 12.2 vyādhiśokavinirmukto jīvecca śaradāṃ śatam //
SkPur (Rkh), Revākhaṇḍa, 132, 13.2 kṣarākṣaravinirmuktaṃ tadviṣṇoḥ paramaṃ padam //
SkPur (Rkh), Revākhaṇḍa, 135, 5.2 vyādhiśokavinirmukto jīvecca śaradāṃ śatam //
SkPur (Rkh), Revākhaṇḍa, 146, 114.1 sarvapāpavinirmuktaḥ śakrātithyamavāpnuyāt /
SkPur (Rkh), Revākhaṇḍa, 147, 2.2 sarvapāpavinirmukto gatiṃ yātyaśvamedhinām //
SkPur (Rkh), Revākhaṇḍa, 154, 9.2 vyādhiśokavinirmukto jīvecca śaradāṃ śatam //
SkPur (Rkh), Revākhaṇḍa, 156, 32.1 rāgadveṣavinirmukto hṛdi dhyātvā janārdanam /
SkPur (Rkh), Revākhaṇḍa, 159, 99.2 sarvavyādhivinirmukto jīvecca śaradāṃ śatam //
SkPur (Rkh), Revākhaṇḍa, 172, 50.2 sarvapāpavinirmukto rudraloke mahīyate //
SkPur (Rkh), Revākhaṇḍa, 196, 2.2 sarvapāpavinirmukto brahmalokaṃ sa gacchati //
SkPur (Rkh), Revākhaṇḍa, 198, 114.2 sarvapāpavinirmuktaḥ sa gacchecchivasannidhim //
SkPur (Rkh), Revākhaṇḍa, 200, 18.2 sarvapāpavinirmukto brahmalokaṃ sa gacchati //
SkPur (Rkh), Revākhaṇḍa, 200, 27.2 vyādhiśokavinirmukto jīvecca śaradāṃ śatam //
SkPur (Rkh), Revākhaṇḍa, 201, 4.3 sarvapāpavinirmukto rudralokamavāpnuyāt //
SkPur (Rkh), Revākhaṇḍa, 207, 9.1 sarvavyādhivinirmuktaḥ sarvalokeṣu pūjitaḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 184.2 sarvavyādhivinirmukto jīvecca śaradāṃ śatam //
SkPur (Rkh), Revākhaṇḍa, 220, 52.2 sarvavyādhivinirmukto jīvecca śaradāṃśatam //
SkPur (Rkh), Revākhaṇḍa, 220, 55.2 sarvapāpavinirmukto rudralokaṃ sa gacchati //
SkPur (Rkh), Revākhaṇḍa, 223, 9.2 sarvaśokavinirmuktaḥ svargaloke mahīyate //
SkPur (Rkh), Revākhaṇḍa, 226, 19.2 pāpadoṣavinirmukto brahmaloke mahīyate //
SkPur (Rkh), Revākhaṇḍa, 232, 36.1 sarvapāpavinirmukto jāyate nātra saṃśayaḥ /
Uḍḍāmareśvaratantra
UḍḍT, 12, 30.1 sarvapāpavinirmukto jāyate khecare pade /