Occurrences

Buddhacarita
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Matsyapurāṇa
Varāhapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Rasendracūḍāmaṇi
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śāktavijñāna
Haribhaktivilāsa
Rasaratnasamuccayaṭīkā

Buddhacarita
BCar, 8, 72.1 samāptajāpyaḥ kṛtahomamaṅgalo nṛpastu devāyatanādviniryayau /
Mahābhārata
MBh, 1, 94, 55.5 na cāśvena viniryāsi vivarṇo hariṇaḥ kṛśaḥ /
MBh, 1, 117, 14.2 rājadāraiḥ parivṛtā gāndhārī ca viniryayau //
MBh, 1, 117, 15.2 bhūṣitā bhūṣaṇaiścitraiḥ śatasaṃkhyā viniryayuḥ //
MBh, 1, 123, 15.2 rathair viniryayuḥ sarve mṛgayām arimardanāḥ //
MBh, 1, 127, 19.2 dīpikāgnikṛtālokastasmād raṅgād viniryayau //
MBh, 1, 190, 12.5 tato 'bhyanujñāya tam ājiśobhinaṃ purohito rājagṛhād viniryayau //
MBh, 3, 271, 1.2 tato viniryāya purāt kumbhakarṇaḥ sahānugaḥ /
MBh, 3, 275, 6.2 avindhyo nāma suprajño vṛddhāmātyo viniryayau //
MBh, 4, 29, 15.1 tasmāt kṣipraṃ viniryāmo yojayitvā varūthinīm /
MBh, 6, 76, 13.2 tadājñayā tāni viniryayur drutaṃ rathāśvapādātagajāyutāni //
MBh, 7, 60, 9.2 hṛṣṭā viniryayuste vai yudhiṣṭhiraniveśanāt //
MBh, 8, 1, 10.2 yogam ājñāpayāmāsur yuddhāya ca viniryayuḥ //
MBh, 9, 24, 25.2 viniryayau rathenaiva śvetāśvaḥ kṛṣṇasārathiḥ //
MBh, 14, 51, 52.2 viniryayau nāgapurād gadāgrajo rathena divyena caturyujā hariḥ //
MBh, 14, 51, 53.2 pitṛṣvasāyāśca tathā mahābhujo viniryayau paurajanābhisaṃvṛtaḥ //
Rāmāyaṇa
Rām, Yu, 53, 29.2 madotkaṭaḥ śoṇitagandhamatto viniryayau dānavadevaśatruḥ //
Rām, Yu, 60, 16.1 sa tu dṛṣṭvā viniryāntaṃ balena mahatā vṛtam /
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 78.1 tasmāt kanyā viniryāya hārihārādibhūṣaṇāḥ /
Divyāvadāna
Divyāv, 19, 113.1 yathā hi śreṇyo magadhādhipo hyayaṃ viniryayau rājagṛhāt sabāndhavaḥ /
Matsyapurāṇa
MPur, 153, 118.1 tato garutmatastasmātsahasrāṇi viniryayuḥ /
Varāhapurāṇa
VarPur, 27, 28.1 tasya krodhena mahatā mukhājjvālā viniryayau /
Bhāratamañjarī
BhāMañj, 5, 467.2 darśayitvā munīnsarvānsamāmantrya viniryayau //
Kathāsaritsāgara
KSS, 2, 4, 62.2 tacchrutvā sā tathetyuktvā savayasyā viniryayau //
KSS, 2, 4, 81.2 yathā mātrā kṛtāste 'smādupadeśā viniryayuḥ //
KSS, 2, 4, 115.2 taccañcuracitadvārāllohajaṅgho viniryayau //
KSS, 3, 1, 90.2 niryātuṃ nāśakanmugdhā prāṇās tasyā viniryayuḥ //
KSS, 5, 1, 51.2 ityādiṣṭaḥ pratīhāraḥ sa tatheti viniryayau //
KSS, 5, 2, 52.2 anubhūtāparāścaryagarbhavāso viniryayau //
KSS, 5, 3, 210.2 akasmāt paśyatastasya divyā nārī viniryayau //
Rasendracūḍāmaṇi
RCūM, 4, 75.3 viniryāti sa nirdiṣṭaḥ pataṅgīrāgasaṃjñikaḥ //
Ānandakanda
ĀK, 1, 25, 74.1 viniryāti sa nirdiṣṭaḥ pataṅgīrāgasaṃjñakaḥ /
ĀK, 1, 26, 98.2 tasmānnānyadviniryāti tattaddravyāśrito rasaḥ //
Āryāsaptaśatī
Āsapt, 2, 529.1 vidyujjvālāvalayitajaladharapiṭharodarād viniryānti /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 1, 18.0 kaṇṭhaṃ bhittvā viniryātau tena māṅgalikāv ubhau iti //
Śāktavijñāna
ŚāktaVij, 1, 25.2 nābhicakraviniryātā yadā śaktiḥ prabudhyate //
Haribhaktivilāsa
HBhVil, 3, 323.1 tadaṅgulīviniryātāmbhaḥkaṇair dakṣapāṇinā /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 53.2, 3.0 tādṛśakalkena rañjitāllohāddhmānādiyatnena vinā kālāntare dhmānena sadyo vā yo rāgo viniryāti viyujya nirgacchati sa pataṅgīrāgasaṃjñako rasaśāstre khyātaḥ //