Occurrences

Mahābhārata
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇusmṛti
Ṭikanikayātrā
Bhāratamañjarī
Kathāsaritsāgara
Mātṛkābhedatantra
Skandapurāṇa
Tantrāloka
Haribhaktivilāsa

Mahābhārata
MBh, 1, 117, 8.4 te tu gatvā kṣaṇenaiva sabhāyāṃ viniveditāḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 376.1 ullapyaṃ yasya viśrambhāt kāryaṃ vā viniveditam /
Kūrmapurāṇa
KūPur, 2, 22, 56.1 yad yadiṣṭaṃ dvijendrāṇāṃ tatsarvaṃ vinivedayet /
Liṅgapurāṇa
LiPur, 1, 77, 93.1 yāgopayogadravyāṇi śivāya vinivedayet /
LiPur, 1, 79, 19.2 atha pañcavidhaṃ vāpi saghṛtaṃ vinivedayet //
LiPur, 1, 83, 18.1 tathā gomithunaṃ caiva kapilaṃ vinivedayet /
LiPur, 1, 84, 11.1 śūlaṃ ca vidhinā kṛtvā varṣānte vinivedayet /
LiPur, 1, 84, 25.1 alaṃkṛtya yathānyāyaṃ śivāya vinivedayet /
LiPur, 2, 21, 31.2 caruṃ ca vidhināsādya śivāya vinivedayet //
LiPur, 2, 28, 85.1 tulārohasuvarṇaṃ ca śivāya vinivedayet /
LiPur, 2, 29, 11.2 alaṃkṛtya tathā hutvā śivāya vinivedayet //
LiPur, 2, 42, 3.2 pūrvoktadeśakāle ca devāya vinivedayet //
Matsyapurāṇa
MPur, 20, 10.1 vinā gavā vatsako'pi gurave viniveditaḥ /
MPur, 68, 30.2 pratimāṃ dharmarājasya gurave vinivedayet //
MPur, 72, 32.2 gandhamālyādikaṃ sarvaṃ tathaiva vinivedayet //
MPur, 96, 13.3 sapatnīkāya sampūjya puṇye'hni vinivedayet //
MPur, 101, 58.1 ekādaśyāṃ ca naktāśī yaścakraṃ vinivedayet /
Viṣṇusmṛti
ViSmṛ, 65, 14.2 sāvitreṇaiva tat sarvaṃ devāya vinivedayet //
Ṭikanikayātrā
Ṭikanikayātrā, 9, 30.1 antarmukhāḥ paurabhayaṃ vihaṃgāḥ prakārasaṃsthā vinivedayanti /
Bhāratamañjarī
BhāMañj, 5, 99.1 iti yaudhiṣṭhiraṃ vipraḥ saṃdeśaṃ vinivedya saḥ /
BhāMañj, 5, 597.1 sā gatvā sālvanṛpatiṃ saṃkalpaṃ vinivedya tam /
Kathāsaritsāgara
KSS, 4, 1, 148.1 tataḥ sa viniveditasphuṭatathāvidhasvapnayā saha pramuditas tayā samabhinandito mantribhiḥ /
Mātṛkābhedatantra
MBhT, 5, 9.1 śarkarāsaṃyutaṃ kṛtvā pāyasaṃ vinivedayet /
Skandapurāṇa
SkPur, 7, 21.3 abhyagacchanta deveśaṃ tābhyastaṃ vinivedayat //
Tantrāloka
TĀ, 16, 54.1 devāya vinivedayeta sa vai bāhyapaśurmataḥ /
TĀ, 16, 72.1 hṛdantramuṇḍāṃsayakṛtpradhānaṃ vinivedayet /
Haribhaktivilāsa
HBhVil, 2, 10.1 ato guruṃ praṇamyaivaṃ sarvasvaṃ vinivedya ca /