Occurrences

Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Amaruśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Kātyāyanasmṛti
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Aṣṭāvakragīta
Bhāgavatapurāṇa
Kathāsaritsāgara
Mṛgendratantra
Rājanighaṇṭu
Skandapurāṇa
Saddharmapuṇḍarīkasūtra

Carakasaṃhitā
Ca, Sū., 30, 71.2 kārtsnyena coktastantrasya saṃgrahaḥ suviniścitaḥ //
Mahābhārata
MBh, 1, 11, 14.1 ahiṃsā satyavacanaṃ kṣamā ceti viniścitam /
MBh, 1, 50, 9.1 ṛtviksamo nāsti lokeṣu caiva dvaipāyaneneti viniścitaṃ me /
MBh, 1, 87, 17.3 dharmādharmau suviniścitya samyak kāryākāryeṣvapramattaścared yaḥ /
MBh, 1, 96, 51.1 sa viniścitya dharmajño brāhmaṇair vedapāragaiḥ /
MBh, 1, 122, 11.1 sa viniścitya manasā pāñcālaṃ prati buddhimān /
MBh, 1, 150, 19.1 nedaṃ lobhān na cājñānān na ca mohād viniścitam /
MBh, 1, 154, 16.2 sa viniścitya manasā pāñcālyaṃ prati buddhimān /
MBh, 1, 165, 42.2 balābalaṃ viniścitya tapa eva paraṃ balam //
MBh, 1, 205, 18.1 evaṃ viniścitya tataḥ kuntīputro dhanaṃjayaḥ /
MBh, 1, 211, 24.2 tato 'rjunaśca kṛṣṇaśca viniścityetikṛtyatām /
MBh, 1, 212, 1.183 idaṃ kāryam idaṃ kṛtyam idam evaṃ viniścitam /
MBh, 1, 212, 1.232 viniścitya tataḥ pārthaḥ subhadrām idam abravīt /
MBh, 1, 212, 1.333 viniścitya tayā pārthaḥ subhadrām idam abravīt /
MBh, 2, 5, 20.1 kaccid arthān viniścitya laghumūlān mahodayān /
MBh, 2, 61, 35.2 iyaṃ tvanekavaśagā bandhakīti viniścitā //
MBh, 3, 30, 16.2 na krodho 'bhyantaras tasya bhavatīti viniścitam //
MBh, 3, 33, 23.1 manasārthān viniścitya paścāt prāpnoti karmaṇā /
MBh, 3, 33, 27.1 kuśalena kṛtaṃ karma kartrā sādhu viniścitam /
MBh, 3, 37, 2.1 sa muhūrtam iva dhyātvā viniścityetikṛtyatām /
MBh, 3, 54, 15.1 sā viniścitya bahudhā vicārya ca punaḥ punaḥ /
MBh, 3, 57, 20.1 taiḥ sametya viniścitya so 'nujñāto mahīpate /
MBh, 3, 59, 13.1 sa viniścitya bahudhā vicārya ca punaḥ punaḥ /
MBh, 3, 95, 24.2 yadyeṣa kāmaḥ subhage tava buddhyā viniścitaḥ /
MBh, 3, 199, 13.1 satyānṛte viniścitya atrāpi vidhir ucyate /
MBh, 3, 227, 24.2 tad eva ca viniścitya dadṛśuḥ kurusattamam //
MBh, 4, 9, 14.2 śataṃ sahasrāṇi samāhitāni varṇasya varṇasya viniścitā guṇaiḥ /
MBh, 4, 28, 14.1 evaṃ sarvaṃ viniścitya vyavasāyaṃ svadharmataḥ /
MBh, 5, 9, 20.2 viniścitamatir dhīmān vadhe triśiraso 'bhavat //
MBh, 5, 9, 22.1 śāstrabuddhyā viniścitya kṛtvā buddhiṃ vadhe dṛḍhām /
MBh, 5, 10, 25.2 satyavādī hyadīnaśca dharmavit suviniścitaḥ //
MBh, 5, 33, 43.1 ekayā dve viniścitya trīṃścaturbhir vaśe kuru /
MBh, 5, 59, 3.1 balābale viniścitya yāthātathyena buddhimān /
MBh, 5, 142, 26.1 iti kuntī viniścitya kāryaṃ niścitam uttamam /
MBh, 5, 171, 8.1 etad buddhyā viniścitya manasā bharatarṣabha /
MBh, 5, 176, 37.1 etat sarvaṃ viniścitya svabuddhyā bhṛgunandana /
MBh, 6, BhaGī 13, 4.2 brahmasūtrapadaiścaiva hetumadbhirviniścitaiḥ //
MBh, 8, 24, 130.2 kuru śalya viniścitya mā bhūd atra vicāraṇā //
MBh, 8, 49, 30.2 satyānṛte viniścitya tato bhavati dharmavit //
MBh, 9, 11, 44.1 bhartṛpiṇḍavimokṣārthaṃ bhartṛkāryaviniścitāḥ /
MBh, 10, 1, 54.1 sa krūrāṃ matim āsthāya viniścitya muhur muhuḥ /
MBh, 10, 2, 8.1 tayor daivaṃ viniścitya svavaśenaiva vartate /
MBh, 12, 16, 24.1 etāṃ buddhiṃ viniścitya bhūtānām āgatiṃ gatim /
MBh, 12, 21, 16.1 ya evaṃ vartate rājā rājadharmaviniścitaḥ /
MBh, 12, 54, 32.2 tāvat tasyākṣayaṃ sthānaṃ bhavatīti viniścitam //
MBh, 12, 110, 6.2 satyānṛte viniścitya tato bhavati dharmavit //
MBh, 12, 143, 9.1 evam uktvā viniścitya raudrakarmā sa lubdhakaḥ /
MBh, 12, 145, 2.2 iti buddhyā viniścitya gamanāyopacakrame //
MBh, 12, 149, 13.1 viniścityātha ca tataḥ saṃtyajantaḥ svam ātmajam /
MBh, 12, 162, 47.2 pratyuvāca tato rājan viniścitya tadārtavat //
MBh, 12, 327, 107.1 idaṃ maharṣer vacanaṃ viniścitaṃ mahātmanaḥ puruṣavarasya kīrtanam /
MBh, 13, 10, 69.1 vaktavyam iha pṛṣṭena viniścitya viparyayam /
MBh, 13, 91, 11.2 tāni sarvāṇi manasā viniścitya tapodhanaḥ //
MBh, 14, 12, 14.1 etāṃ buddhiṃ viniścitya bhūtānām āgatiṃ gatim /
MBh, 14, 32, 13.1 kāṃ vā buddhiṃ viniścitya sarvo vai viṣayastava /
MBh, 14, 32, 16.1 etāṃ buddhiṃ viniścitya mamatvaṃ varjitaṃ mayā /
Manusmṛti
ManuS, 7, 59.2 tena sārdhaṃ viniścitya tataḥ karma samārabhet //
Rāmāyaṇa
Rām, Bā, 8, 18.1 tato rājā viniścitya saha mantribhir ātmavān /
Rām, Ay, 94, 14.1 kaccid arthaṃ viniścitya laghumūlaṃ mahodayam /
Rām, Su, 29, 9.1 yathārūpāṃ yathāvarṇāṃ yathālakṣmīṃ viniścitām /
Rām, Yu, 11, 32.1 arthānarthau viniścitya vyavasāyaṃ bhajeta ha /
Rām, Yu, 61, 60.1 kim etad evaṃ suviniścitaṃ te yad rāghave nāsi kṛtānukampaḥ /
Rām, Utt, 95, 9.2 iti buddhyā viniścitya rāghavāya nyavedayat //
Rām, Utt, 95, 18.1 tato buddhyā viniścitya kālavākyāni rāghavaḥ /
Rām, Utt, 100, 10.1 pitāmahavacaḥ śrutvā viniścitya mahāmatiḥ /
Saundarānanda
SaundĀ, 6, 45.1 bravīmi satyaṃ suviniścitaṃ me prāptaṃ priyaṃ drakṣyasi śīghrameva /
Amaruśataka
AmaruŚ, 1, 47.2 kimidamathavā satyaṃ mugdhe tvayā hi viniścitaṃ yad abhirucitaṃ tan me kṛtvā priye sukhamāsyatām //
Bodhicaryāvatāra
BoCA, 4, 48.1 evaṃ viniścitya karomi yatnaṃ yathoktaśikṣāpratipattihetoḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 367.1 tasmād iti bravīmīti viniścityedam abravam /
Kirātārjunīya
Kir, 1, 3.2 sa sauṣṭhavaudāryaviśeṣaśālinīṃ viniścitārthām iti vācam ādadhe //
Kātyāyanasmṛti
KātySmṛ, 1, 72.1 nyāyaśāstram atikramya sabhyair yatra viniścitam /
Kāvyālaṃkāra
KāvyAl, 3, 57.1 girāmalaṃkāravidhiḥ savistaraḥ svayaṃ viniścitya dhiyā mayoditaḥ /
Kūrmapurāṇa
KūPur, 1, 11, 238.1 yadeva paśyanti jagatprasūtiṃ vedāntavijñānaviniścitārthāḥ /
KūPur, 1, 22, 37.2 dhiṅmāmiti viniścitya tapaḥ kartuṃ samārabhat //
KūPur, 2, 10, 15.2 tamomiti praṇaveneśitāraṃ dhyāyanti vedārthaviniścitārthāḥ //
Liṅgapurāṇa
LiPur, 1, 90, 23.1 sadbhiḥ saha viniścitya yadbrūyustatsamācaret //
Nāradasmṛti
NāSmṛ, 2, 6, 2.2 ādau madhye 'vasāne vā karmaṇo yad viniścitam //
Suśrutasaṃhitā
Su, Sū., 41, 10.1 evam etadguṇādhikyaṃ dravye dravye viniścitam /
Su, Utt., 47, 21.1 jñeyāni tatra bhiṣajā suviniścitāni pittaprakopajanitāni ca kāraṇāni /
Aṣṭāvakragīta
Aṣṭāvakragīta, 18, 39.2 dhīras tattvaṃ viniścitya sarvadā śāntamānasaḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 1, 9.1 tatra tatrāñjasāyuṣman bhavatā yadviniścitam /
BhāgPur, 3, 7, 18.1 arthābhāvaṃ viniścitya pratītasyāpi nātmanaḥ /
BhāgPur, 4, 14, 43.1 viniścityaivamṛṣayo vipannasya mahīpateḥ /
BhāgPur, 11, 13, 27.2 tāsāṃ vilakṣaṇo jīvaḥ sākṣitvena viniścitaḥ //
Kathāsaritsāgara
KSS, 3, 1, 118.1 evametadviniścitya tato yaugandharāyaṇaḥ /
KSS, 3, 2, 29.1 tāmuttamāṃ viniścitya mahārhairātmanaḥ samaiḥ /
KSS, 3, 2, 62.1 tato lagnaṃ viniścitya tūrṇaṃ yaugandharāyaṇaḥ /
Mṛgendratantra
MṛgT, Vidyāpāda, 11, 7.2 sāmānyamātrakābhāsāt sattvātmeti viniścitaḥ //
Rājanighaṇṭu
RājNigh, Pānīyādivarga, 157.2 prāgasmātpratibudhya nāmaguṇato nirṇītayogaucitī yāthātathyavaśād viniścitamanāḥ kurvīta vaidyaḥ kriyām //
Skandapurāṇa
SkPur, 8, 20.2 sā tathoktā viniścitya dṛṣṭvā divyena cakṣuṣā /
Saddharmapuṇḍarīkasūtra
SDhPS, 8, 13.1 suviniścitadharmadeśako nirvicikitsadharmadeśakaḥ pariśuddhadharmadeśakaścābhūt //