Occurrences

Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Harivaṃśa
Kirātārjunīya
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Madanapālanighaṇṭu
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rājanighaṇṭu
Ānandakanda
Abhinavacintāmaṇi
Rasasaṃketakalikā

Carakasaṃhitā
Ca, Sū., 12, 8.3 kupitastu khalu śarīre śarīraṃ nānāvidhairvikārair upatapati balavarṇasukhāyuṣām upaghātāya mano vyāharṣayati sarvendriyāṇy upahanti vinihanti garbhān vikṛtimāpādayaty atikālaṃ vā dhārayati bhayaśokamohadainyātipralāpāñ janayati prāṇāṃścoparuṇaddhi /
Mahābhārata
MBh, 1, 1, 63.45 tvayā bhāratasūryeṇa nṛṇāṃ vinihataṃ tamaḥ /
MBh, 1, 2, 157.2 vinighnan niśitair bāṇai rathād bhīṣmam apātayat /
MBh, 1, 20, 15.19 sūryatejovinihatāṃllokān dagdhuṃ mahārathaḥ /
MBh, 1, 28, 4.2 muhūrtam atulaṃ yuddhaṃ kṛtvā vinihato yudhi //
MBh, 1, 55, 15.2 nāśaknod vinihantuṃ tān daivabhāvyartharakṣitān //
MBh, 1, 58, 33.1 trāsayanto vinighnantastāṃstān bhūtagaṇāṃśca te /
MBh, 1, 63, 19.2 cacāra sa vinighnan vai vanyāṃstatra mṛgadvijān //
MBh, 1, 92, 25.1 sa mṛgān mahiṣāṃścaiva vinighnan rājasattamaḥ /
MBh, 1, 119, 18.1 pādeṣu ca nigṛhyainān vinihatya balād balī /
MBh, 1, 152, 6.9 dṛṣṭvā bhīmabaloddhūtaṃ bakaṃ vinihataṃ tadā /
MBh, 3, 12, 30.2 anena hi mama bhrātā bako vinihataḥ priyaḥ //
MBh, 3, 12, 69.1 evaṃ vinihataḥ saṃkhye kirmīro manujādhipa /
MBh, 3, 12, 75.2 evaṃ vinihataṃ saṃkhye kirmīraṃ rākṣasottamam /
MBh, 3, 13, 30.2 gopatis tālaketuś ca tvayā vinihatāvubhau //
MBh, 3, 13, 101.1 taṃ cāpi vinihatyograṃ bhīmaḥ praharatāṃ varaḥ /
MBh, 3, 15, 2.3 vinihantuṃ naraśreṣṭha tatra me śṛṇu kāraṇam //
MBh, 3, 154, 39.1 śrutā me rākṣasā ye ye tvayā vinihatā raṇe /
MBh, 3, 168, 24.2 vinihanmi tamaścograṃ mā bhaiḥ sūta sthiro bhava //
MBh, 3, 193, 23.3 lokāḥ svasthā bhavantvadya tasmin vinihate 'sure //
MBh, 3, 198, 50.1 pāpāny abuddhveha purā kṛtāni prāg dharmaśīlo vinihanti paścāt /
MBh, 3, 213, 3.1 devāsurāḥ purā yattā vinighnantaḥ parasparam /
MBh, 3, 218, 39.2 vinihatya tamaḥ sūryaṃ yathehābhyuditaṃ tathā //
MBh, 3, 221, 50.2 tathā hi dānavā ghorā vinighnanti divaukasaḥ //
MBh, 3, 221, 68.1 prāyaḥ śarair vinihatā mahāsenena dhīmatā /
MBh, 3, 294, 24.2 punaś ca pāṇim abhyeti mama daityān vinighnataḥ //
MBh, 4, 12, 24.1 tasmin vinihate malle jīmūte lokaviśrute /
MBh, 4, 12, 26.2 vinighnanmatsyarājasya prītim āvahad uttamām //
MBh, 4, 23, 19.3 diṣṭyā vinihatāḥ sūtā ye tvāṃ kliśyantyanāgasam //
MBh, 4, 45, 17.2 vṛkṣaṃ garuḍavegena vinihatya tam eṣyati //
MBh, 4, 49, 16.1 tathā sa śatrūn samare vinighnan gāṇḍīvadhanvā puruṣapravīraḥ /
MBh, 5, 27, 4.2 pūrvaṃ narastān dhṛtimān vinighnaṃlloke praśaṃsāṃ labhate 'navadyām //
MBh, 5, 42, 9.2 sa vai mṛtyur mṛtyur ivātti bhūtvā evaṃ vidvān yo vinihanti kāmān //
MBh, 5, 47, 62.1 indro vā te harivān vajrahastaḥ purastād yātu samare 'rīn vinighnan /
MBh, 5, 47, 77.2 muraṃ hatvā vinihatyaugharākṣasaṃ nirmocanaṃ cāpi jagāma vīraḥ //
MBh, 5, 132, 40.1 niyacchann itarān varṇān vinighnan sarvaduṣkṛtaḥ /
MBh, 5, 179, 4.2 mayā vinihataṃ devī rodatām adya pārthiva //
MBh, 6, 1, 22.2 vinighnaṃstānyanīkāni vidhamaṃścaiva tad rajaḥ //
MBh, 6, 5, 21.2 tatrābhigṛddhā rājāno vinighnantītaretaram //
MBh, 6, 15, 19.2 bhīṣmo vinihato yuddhe devair api durutsahaḥ //
MBh, 6, 15, 63.1 anīkāni vinighnantaṃ hrīmantam aparājitam /
MBh, 6, 15, 71.2 dṛṣṭvā vinihataṃ bhīṣmaṃ manye śocanti putrakāḥ //
MBh, 6, 44, 25.2 prāsair vinihatāḥ kecid vineduḥ paramāturāḥ //
MBh, 6, 48, 19.1 vinighnan kauravānīkaṃ śūrasenāṃśca pāṇḍavaḥ /
MBh, 6, 49, 16.1 śaktiṃ vinihatāṃ dṛṣṭvā dhṛṣṭadyumnaḥ pratāpavān /
MBh, 6, 50, 40.2 padātīnāṃ ca saṃgheṣu vinighnañ śoṇitokṣitaḥ /
MBh, 6, 55, 65.1 varān varān vinighnantaṃ pāṇḍuputrasya sainikān /
MBh, 6, 56, 24.1 teṣāṃ mahāstrāṇi mahārathānām asaktakarmā vinihatya kārṣṇiḥ /
MBh, 6, 59, 12.2 vinighnan samare sarvān yugānte kālavad vibhuḥ //
MBh, 6, 70, 4.1 kṣipataśca śarān asya raṇe śatrūn vinighnataḥ /
MBh, 6, 74, 8.1 tau dṛṣṭvā samare kruddhau vinighnantau parasparam /
MBh, 6, 74, 30.2 dakṣiṇena varūthinyāḥ pārthasyārīn vinighnataḥ //
MBh, 6, 79, 39.1 śaktiṃ vinihatāṃ dṛṣṭvā haiḍimbaḥ prādravad bhayāt /
MBh, 6, 80, 2.2 vinighnan sāyakaistīkṣṇair navabhir nataparvabhiḥ //
MBh, 6, 81, 36.1 gadāpi sā prāpya rathaṃ sucitraṃ sāśvaṃ sasūtaṃ vinihatya saṃkhye /
MBh, 6, 97, 1.2 ārjuniṃ samare śūraṃ vinighnantaṃ mahāratham /
MBh, 6, 97, 33.1 tato dhanaṃjayo rājan vinighnaṃstava sainikān /
MBh, 6, 98, 19.2 pātayan vai tarugaṇān vinighnaṃścaiva sainikān //
MBh, 6, 102, 51.2 varān varān vinighnantaṃ pāṇḍuputrasya sainikān //
MBh, 6, 104, 25.2 vinighnan somakān vīrāṃstanmamācakṣva saṃjaya //
MBh, 6, 105, 8.1 yudhyamānaṃ maheṣvāsaṃ vinighnantaṃ parāñ śaraiḥ /
MBh, 6, 107, 13.1 śaktiṃ vinihatāṃ dṛṣṭvā putrastava viśāṃ pate /
MBh, 6, 112, 50.1 gadāṃ vinihatāṃ dṛṣṭvā pārṣataḥ śatrusūdanaḥ /
MBh, 6, 115, 4.2 śrutvā vinihataṃ bhīṣmaṃ śatadhā yanna dīryate //
MBh, 7, 1, 10.1 tasmin vinihate śūre durādharṣe mahaujasi /
MBh, 7, 1, 48.2 yat tad vinihate bhīṣme kauravāṇām apāvṛtam //
MBh, 7, 25, 22.2 hā hā vinihato bhīmaḥ kuñjareṇeti māriṣa //
MBh, 7, 27, 12.2 āyād vinighnan kauravyān dahan kakṣam ivānalaḥ //
MBh, 7, 29, 14.1 dṛṣṭvā vinihatau saṃkhye mātulāvapalāyinau /
MBh, 7, 32, 21.3 raṇe vinihataṃ śrutvā bhṛśaṃ me dīryate manaḥ //
MBh, 7, 48, 13.3 evaṃ vinihato rājann eko bahubhir āhave //
MBh, 7, 48, 38.1 rathāśvanaramātaṅgān vinihatya sahasraśaḥ /
MBh, 7, 50, 53.1 raṇe vinihataṃ śrutvā śokārtā vai vinaṃkṣyati /
MBh, 7, 82, 18.1 tasmin vinihate śūre trigartānāṃ mahārathe /
MBh, 7, 85, 29.2 droṇaṃ sma dadṛśuḥ śūraṃ vinighnantaṃ varān varān //
MBh, 7, 90, 22.3 śaktiṃ vinihatāṃ dṛṣṭvā bhīmaścukrodha vai bhṛśam //
MBh, 7, 101, 23.2 vinighnan kekayān sarvān pāñcālānāṃ ca vāhinīm //
MBh, 7, 101, 33.1 gadāṃ vinihatāṃ dṛṣṭvā dhṛṣṭaketur amarṣaṇaḥ /
MBh, 7, 101, 72.2 yasya lobhād vinihatāḥ samare kṣatriyarṣabhāḥ //
MBh, 7, 102, 33.1 tasmin vinihate nūnaṃ yudhyate 'sau janārdanaḥ /
MBh, 7, 103, 46.1 dṛṣṭvā vinihatān bhrātṝn bhīmasenena saṃyuge /
MBh, 7, 111, 7.1 tasya bhīmo hayān hatvā vinihatya ca sārathim /
MBh, 7, 111, 20.1 dṛṣṭvā vinihatān putrāṃstava rājanmahārathān /
MBh, 7, 117, 7.2 tvayi bhūmau vinihate śayāne rudhirokṣite //
MBh, 7, 121, 41.1 tato dṛṣṭvā vinihataṃ sindhurājaṃ jayadratham /
MBh, 7, 121, 47.1 pāṇḍavāstu jayaṃ labdhvā saindhavaṃ vinihatya ca /
MBh, 7, 122, 1.2 tasmin vinihate vīre saindhave savyasācinā /
MBh, 7, 125, 28.1 ato vinihatāḥ sarve ye 'smajjayacikīrṣavaḥ /
MBh, 7, 126, 9.2 tasmin vinihate śūre kiṃ śeṣaṃ paryupāsmahe //
MBh, 7, 127, 16.2 kṛtaṃ kṛtaṃ sma tat tasya daivena vinihanyate //
MBh, 7, 132, 16.1 tasmin vinihate vīre bāhlīke puruṣarṣabhe /
MBh, 7, 132, 29.1 tasmin vinihate cāstre bhāradvājo yudhiṣṭhire /
MBh, 7, 135, 13.2 dṛṣṭvā vinihatān saṃkhye pāñcālān somakaiḥ saha //
MBh, 7, 137, 49.2 vinighnaṃstāvakān yodhān vyāditāsya ivāntakaḥ //
MBh, 7, 142, 9.1 gadāṃ vinihatāṃ dṛṣṭvā sahadevastvarānvitaḥ /
MBh, 7, 153, 40.1 sa taṃ dṛṣṭvā vinihataṃ bhīmasenātmajena vai /
MBh, 7, 157, 35.1 tasmin vinihate sarve pāṇḍavāḥ sṛñjayaiḥ saha /
MBh, 7, 164, 80.1 tato vyarocata droṇo vinighnan sarvasomakān /
MBh, 8, 4, 75.2 nihatya śataśaḥ śūrān parair vinihatau raṇe //
MBh, 8, 5, 39.2 yuddhe vinihataḥ śūro visṛjan sāyakān bahūn //
MBh, 8, 5, 43.2 śete vinihato vīraḥ śakreṇeva yathā balaḥ //
MBh, 8, 5, 94.2 karṇaṃ vinihataṃ dṛṣṭvā hārdikyaḥ kim abhāṣata //
MBh, 8, 8, 9.1 rathā rathair vinihatā mattā mattair dvipair dvipāḥ /
MBh, 8, 9, 2.2 karṇasya pramukhe kruddhā vinijaghnur mahārathāḥ //
MBh, 8, 16, 32.1 rathai rathā vinihatā hastinaś cāpi hastibhiḥ /
MBh, 8, 18, 11.2 pāñcālān sṛñjayāṃś caiva vinighnan niśitaiḥ śaraiḥ //
MBh, 8, 20, 24.1 śaktiṃ vinihatāṃ dṛṣṭvā putras tava viśāṃ pate /
MBh, 8, 23, 10.1 tathānye puruṣavyāghrāḥ parair vinihatā yudhi /
MBh, 8, 24, 24.2 śastrair vinihatā yatra kṣiptāḥ syur balavattarāḥ //
MBh, 8, 26, 66.2 dinakaraja narottamair yadā maruṣu bahūn vinihatya tān arīn //
MBh, 8, 32, 21.1 karṇo 'pi niśitair bāṇair vinihatya mahācamūm /
MBh, 8, 36, 27.2 avijñātāḥ sma yudhyante vinighnantaḥ parasparam //
MBh, 8, 37, 4.2 vyagāhata raṇe pārtho vinighnan rathināṃ varaḥ //
MBh, 8, 38, 6.1 kṛpas tu śaravarṣaṃ tad vinihatya mahāstravit /
MBh, 8, 43, 30.2 kirañ śaraśatānīva vinighnaṃs tava vāhinīm //
MBh, 8, 43, 63.2 dhārtarāṣṭrān vinighnanti kruddhāḥ siṃhā iva dvipān //
MBh, 8, 43, 72.3 śaktitomarasaṃkāśair vinighnantaṃ vṛkodaram //
MBh, 8, 51, 32.1 vinighnan pṛthivīpālāṃś cedipāñcālakekayān /
MBh, 9, 1, 19.2 ārtanādaṃ mahaccakre śrutvā vinihataṃ nṛpam //
MBh, 9, 1, 31.1 narā vinihatāḥ sarve gajāśca vinipātitāḥ /
MBh, 9, 2, 11.2 kathaṃ vinihataḥ pārthaiḥ saṃyugeṣvaparājitaḥ //
MBh, 9, 2, 12.2 śeṣe vinihato bhūmau prākṛtaḥ kunṛpo yathā //
MBh, 9, 2, 40.1 putrāśca me vinihatāḥ pautrāścaiva mahābalāḥ /
MBh, 9, 3, 6.1 raṇe vinihatānnāgān dṛṣṭvā pattīṃśca māriṣa /
MBh, 9, 24, 44.2 āyayuḥ pāṇḍavā rājan vinighnantaḥ sma tāvakān //
MBh, 9, 25, 35.1 taṃ tathā yudhyamānaṃ ca vinighnantaṃ ca tāvakān /
MBh, 9, 26, 18.1 tathā vinihate sainye paśya duryodhanaṃ sthitam /
MBh, 9, 27, 10.2 vyacaranta raṇe kruddhā vinighnantaḥ parasparam //
MBh, 9, 27, 40.1 śaktiṃ vinihatāṃ dṛṣṭvā saubalaṃ ca bhayārditam /
MBh, 9, 28, 67.1 hāhākāravinādinyo vinighnantya urāṃsi ca /
MBh, 9, 32, 21.1 tvayā vinihatāḥ sarve dhṛtarāṣṭrasutā raṇe /
MBh, 9, 55, 22.2 ekāhnā vinihatyemaṃ bhaviṣyāmyātmano 'nṛṇaḥ //
MBh, 9, 59, 40.2 so 'yaṃ vinihataḥ śete pṛthivyāṃ pṛthivīpate //
MBh, 9, 62, 13.2 śrutvā vinihataṃ putraṃ chalenājihmayodhinam //
MBh, 10, 8, 4.1 pāñcālair vā vinihatau kaccinnāsvapatāṃ kṣitau /
MBh, 10, 8, 150.2 somakā matsyaśeṣāśca sarve vinihatā mayā //
MBh, 10, 11, 25.2 tathā drauṇim amitraghna vinihatya sukhī bhava //
MBh, 11, 19, 1.3 bhūmau vinihataḥ śete bhīmena śatadhā kṛtaḥ //
MBh, 11, 21, 3.2 raṇe vinihataḥ śete śūro gāṇḍīvadhanvanā //
MBh, 11, 21, 9.2 bhūmau vinihataḥ śete vātarugṇa iva drumaḥ //
MBh, 11, 24, 9.1 śalaṃ vinihataṃ saṃkhye bhūriśravasam eva ca /
MBh, 11, 25, 20.2 śete vinihataḥ saṃkhye hatvā śatrūn sahasraśaḥ //
MBh, 12, 14, 12.2 katham adya punar vīra vinihaṃsi manāṃsyuta //
MBh, 12, 272, 4.1 kathaṃ vinihato vṛtraḥ śakreṇa bharatarṣabha /
MBh, 12, 273, 8.2 vṛtraṃ vinihataṃ dṛṣṭvā devānāṃ bharatarṣabha //
MBh, 13, 114, 5.1 ahiṃsakāni bhūtāni daṇḍena vinihanti yaḥ /
MBh, 14, 80, 4.2 mayā vinihataṃ saṃkhye prekṣate durmaraṃ bata //
MBh, 15, 17, 12.2 parair vinihatāpatyo vanaṃ gantum abhīpsati //
Rāmāyaṇa
Rām, Ār, 50, 2.2 gṛdhrarājaṃ vinihataṃ vilalāpa suduḥkhitā //
Rām, Ār, 63, 24.2 śete vinihato bhūmau mama bhāgyaviparyayāt //
Rām, Ki, 8, 23.2 śarair vinihataṃ paśya vikīrṇam iva parvatam //
Rām, Ki, 14, 10.2 vālī vinihato yāvad vane pāṃsuṣu veṣṭate //
Rām, Ki, 17, 18.1 na tvāṃ vinihatātmānaṃ dharmadhvajam adhārmikam /
Rām, Ki, 20, 1.2 dṛṣṭvā vinihataṃ bhūmau tārā tārādhipānanā //
Rām, Ki, 20, 10.1 hṛdayaṃ susthiraṃ mahyaṃ dṛṣṭvā vinihataṃ bhuvi /
Rām, Ki, 23, 21.1 rudhirokṣitasarvāṅgaṃ dṛṣṭvā vinihataṃ patim /
Rām, Su, 43, 16.1 sa tān pravṛddhān vinihatya rākṣasān mahābalaścaṇḍaparākramaḥ kapiḥ /
Rām, Su, 44, 29.1 tayor vegavator vegaṃ vinihatya mahābalaḥ /
Rām, Yu, 7, 5.1 vinihatya ca yakṣaughān vikṣobhya ca vigṛhya ca /
Rām, Yu, 26, 14.1 tat tvayā caratā lokān dharmo vinihato mahān /
Rām, Yu, 42, 20.1 kecid vinihatā bhūmau rudhirārdrā vanaukasaḥ /
Rām, Yu, 43, 20.1 parāṃścaiva vinighnantaḥ svāṃśca vānararākṣasāḥ /
Rām, Yu, 46, 30.2 dadarśa tarasā nīlo vinighnantaṃ plavaṃgamān //
Rām, Yu, 56, 2.1 śrutvā vinihataṃ saṃkhye kumbhakarṇaṃ mahābalam /
Rām, Yu, 68, 33.1 tathā tu sītāṃ vinihatya durmatiḥ prahṛṣṭacetāḥ sa babhūva rāvaṇiḥ /
Rām, Yu, 77, 8.1 asmin vinihate pāpe rākṣase raṇamūrdhani /
Rām, Yu, 78, 54.2 paramam upalabhanmanaḥpraharṣaṃ vinihatam indraripuṃ niśamya devāḥ //
Rām, Utt, 24, 21.1 ete vīryāt tvayā rājan daityā vinihatā raṇe /
Rām, Utt, 28, 36.1 kecid vinihatāḥ śastrair veṣṭanti sma mahītale /
Rām, Utt, 29, 8.2 tridaśān vinihatyāśu svayaṃ sthāsyāmyathopari //
Rām, Utt, 32, 58.2 parasparaṃ vinighnantau nararākṣasasattamau //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 14, 32.1 sājājicavyaṃ sahatintiḍīkaṃ savetasāmlaṃ vinihanti cūrṇaṃ /
AHS, Cikitsitasthāna, 19, 45.2 salāṅgalīkṛṣṇatilopakulyā guḍena piṇḍī vinihanti kuṣṭham //
AHS, Utt., 16, 10.2 vātābhiṣyandarujaṃ sadyo vinihanti saktupiṇḍikā coṣṇā //
AHS, Utt., 37, 40.2 saindhavaṃ ca vinihantyagado 'yaṃ lepato 'likulajaṃ viṣam āśu //
Harivaṃśa
HV, 9, 58.2 lokāḥ svasthā bhavantv adya tasmin vinihate tvayā //
HV, 15, 29.1 ugrāyudhaḥ sa cotsikto mayā vinihato yudhi /
Kirātārjunīya
Kir, 14, 15.1 mṛgān vinighnan mṛgayuḥ svahetunā kṛtopakāraḥ katham icchatāṃ tapaḥ /
Liṅgapurāṇa
LiPur, 1, 40, 59.1 vinighnansarvabhūtāni śataśo'tha sahasraśaḥ /
LiPur, 1, 64, 31.1 vicāramugdhe tava garbhamaṇḍalaṃ karāṃbujābhyāṃ vinihatya durlabham /
LiPur, 1, 71, 113.1 pāhi nānyā gatiḥ śaṃbho vinihatyāsurottamān /
LiPur, 1, 78, 18.1 brahmahatyāsamaṃ pāpamātreyīṃ vinihatya ca /
LiPur, 1, 100, 21.1 trayastriṃśatsurānevaṃ vinihatyāprayatnataḥ /
LiPur, 1, 101, 30.2 bālo'pi vinihatyaiko devān saṃtārayiṣyati //
Matsyapurāṇa
MPur, 135, 57.1 daityeśvaraṃ vinihataṃ nandinā kulanandinā /
MPur, 136, 20.2 tairvā vinihatā yuddhe bhaviṣyāmo yamāśanāḥ //
MPur, 138, 32.1 anyonyamuddiśya vimardatāṃ ca pradhāvatāṃ caiva vinighnatāṃ ca /
MPur, 150, 160.1 raṇe vinihatāndṛṣṭvā nemiḥ svāndānavādhipaḥ /
MPur, 152, 1.1 tasminvinihate daitye grasane lokanāyake /
MPur, 153, 51.2 dṛṣṭvā vinihataṃ daityaṃ dānavendrā mahābalāḥ //
MPur, 153, 154.1 tasminvinihate jambhe dānavendrāḥ parāṅmukhāḥ /
MPur, 160, 27.1 tasminvinihate daitye tridaśānāṃ mahotsave /
Suśrutasaṃhitā
Su, Sū., 38, 9.2 vinihanti śiraḥśūlagulmābhyantaravidradhīn //
Su, Cik., 34, 19.1 yastūrdhvamadho vā bheṣajavegaṃ pravṛttamajñatvādvinihanti tasyopasaraṇaṃ hṛdi kurvanti doṣāḥ tatra pradhānamarmasantāpādvedanābhir atyarthaṃ pīḍyamāno dantān kiṭakiṭāyate udgatākṣo jihvāṃ khādati pratāmyatyacetāśca bhavati taṃ parivarjayanti mūrkhāḥ tamabhyajya dhānyasvedena svedayet yaṣṭimadhukasiddhena ca tailenānuvāsayet śirovirecanaṃ cāsmai tīkṣṇaṃ vidadhyāt tato yaṣṭimadhukamiśreṇa taṇḍulāmbunā chardayet yathādoṣocchrāyeṇa cainaṃ bastibhir upācaret //
Su, Utt., 52, 30.1 nirguṇḍipatrasvarase ca pakvaṃ sarpiḥ kaphotthaṃ vinihanti kāsam /
Su, Utt., 56, 14.2 sukhāmbupītaṃ vinihantyajīrṇaṃ śūlaṃ visūcīmaruciṃ ca sadyaḥ //
Viṣṇupurāṇa
ViPur, 4, 13, 37.1 dadarśa cāśvasamavetaṃ prasenaṃ siṃhena vinihatam //
Bhāgavatapurāṇa
BhāgPur, 3, 19, 25.1 taṃ muṣṭibhir vinighnantaṃ vajrasārair adhokṣajaḥ /
BhāgPur, 4, 26, 10.2 medhyānanyāṃśca vividhānvinighnanśramamadhyagāt //
Bhāratamañjarī
BhāMañj, 6, 134.1 kurusenāgragānvīrānpūrvaṃ vinihatānmayā /
BhāMañj, 7, 414.1 dhṛṣṭaketau vinihate jalasaṃdhasuto balī /
Garuḍapurāṇa
GarPur, 1, 127, 3.2 vinihanti mahāpāpaṃ kunṛpo viṣayaṃ yathā //
GarPur, 1, 144, 5.2 keśī vinihato daityo gopādyāḥ paritoṣitāḥ //
Hitopadeśa
Hitop, 4, 43.2 ta evainaṃ vinighnanti jñātayas tv ātmasātkṛtāḥ //
Madanapālanighaṇṭu
MPālNigh, 2, 1.2 śrīmadanakṣitipāla sadā te viṣṇupadaṃ vipadaṃ vinihantu //
Rasamañjarī
RMañj, 1, 1.2 yadguñjitena vinihanti navendranīla śaṅkāṃ sa vo gaṇapatiḥ śivamātanotu //
Rasaprakāśasudhākara
RPSudh, 4, 78.2 jarādoṣakṛtān rogānvinihanti śarīriṇām //
Rasaratnasamuccaya
RRS, 11, 76.2 nirjīvanāmā hi sa bhasmasūto niḥśeṣarogān vinihanti sadyaḥ //
RRS, 14, 95.1 sarvalakṣaṇasampūrṇaṃ vinihanti kṣayāmayam /
RRS, 16, 51.1 saṃgrahajvaram atisrutigulmān arśasāṃ ca vinihanti samūham /
Rasendracintāmaṇi
RCint, 6, 2.2 vinighnanti jarāvyādhīn rasayuktāni kiṃ punaḥ //
Rasendracūḍāmaṇi
RCūM, 16, 98.2 vinihanti na sandehaḥ kuryācchatadhanaṃ naram //
Rājanighaṇṭu
RājNigh, Mūl., 204.1 mūtrāvarodhaśamanaṃ bahumūtrakāri kṛcchrāśmarīpraśamanaṃ vinihanti pittam /
RājNigh, Māṃsādivarga, 16.1 śārdūlasiṃhaśarabharkṣatarakṣumukhyā ye 'nye prasahya vinihantyabhivartayanti /
Ānandakanda
ĀK, 2, 7, 28.0 tathābhrasatvaṃ balinopalohaṃ vajreṇa sūtaṃ vinihanti sadyaḥ //
Abhinavacintāmaṇi
ACint, 1, 99.2 keśyam akṣogadaghātīśītalaṃ vṛṣyam āśu vinihanti ṣaṇḍatām //
Rasasaṃketakalikā
RSK, 5, 9.2 vartiḥ sā vinihanti śūlamakhilaṃ sarvāṅgajaṃ mārutam vahniṃ cāśu karoti vāḍavasamaṃ sūryaprabhāvābhidhā //