Occurrences

Mānavagṛhyasūtra
Vaikhānasagṛhyasūtra
Buddhacarita
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāṭyaśāstra
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Kathāsaritsāgara
Kālikāpurāṇa
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracūḍāmaṇi
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Rājanighaṇṭu
Tantrāloka
Toḍalatantra
Ānandakanda
Śyainikaśāstra
Gheraṇḍasaṃhitā
Gorakṣaśataka
Haribhaktivilāsa
Haṭhayogapradīpikā
Paraśurāmakalpasūtra
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasataraṅgiṇī

Mānavagṛhyasūtra
MānGS, 2, 6, 4.0 prāgastamayānniṣkramyottarato grāmasya purastādvā śucau deśe 'śvatthasyādhastān nyagrodhasya vāpāṃ vā samīpe vedyākṛtiṃ kṛtvā tasyāṃ catuṣkoṇavanaspatiśākhāyām avasaktacīrāyāṃ gandhasragdāmavatyāṃ caturdiśaṃ vinyastodakumbhasahiraṇyabījapiṭikāyām apūpasrastaralājollopikamaṅgalaphalākṣavatyāṃ sarvagandhasarvarasasarvauṣadhīḥ sarvaratnāni copakalpya pratisaradadhimadhumodakasvastikanandyāvartavatyām agniṃ praṇīyāśvatthapalāśakhadirarohitakodumbarāṇām anyatamasyedhmam upasamādhāya tisraḥ pradhānadevatā yajatyuccaiḥśravasaṃ varuṇaṃ viṣṇumiti sthālīpākaiḥ paśubhiścāśvinau cāśvayujau cājyasya //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 12, 2.0 aditir asyacchidretyājyasthālīṃ gṛhītvottare bhūtakṛtaḥ sthopoḍham ityaṅgāraṃ nyasya sagarāḥ stheti vinyasya mahīnāmiti pacati //
VaikhGS, 2, 5, 2.0 athājyenāghāraṃ hutvācāntaṃ maṅgalayuktaṃ kumāram āsayitvāgner nairṛtyāṃ mastake darbhau prāguttarāgrau vinyasya saromāṇaṃ darbham indra śastramiti caturbhiḥ pradakṣiṇaṃ caturdiśaṃ chittvā yenāvapadyatkṣureṇeti sarvato vapati nādho jatroḥ //
VaikhGS, 3, 19, 3.0 tatraiva śubhe puṃnāmni nakṣatre paristīryāgniṃ tathāsīnasyākṣataṃ kumārasya mūrdhni vinyasya pañca vāruṇaṃ prājāpatyaṃ sviṣṭākāraṃ ca hutvāsya pūrvavat trivṛtprāśanam //
Buddhacarita
BCar, 3, 14.2 vṛttāntavinyastavibhūṣaṇāśca kautūhalenānibhṛtāḥ parīyuḥ //
Lalitavistara
LalVis, 13, 15.1 bodhisattvasya khalu punarbhikṣavastasmin gṛhavarapradhāne sarvopakaraṇasamṛddhisamudite yathābhiprāyasukhavihārānukūle amarapurabhavanaprakāśe vitardiniryūhatoraṇagavākṣaharmyakūṭāgāraprāsādavarapravare sarvaratnavicitrālaṃkāravividhabhaktisuvibhakte ucchritachatradhvajapatākānekaratnakiṅkiṇījālasamalaṃkṛte anekapaṭṭadāmaśatasahasrābhipralambite nānāratnapratyupte muktāhārābhipralambite vicitrapaṭṭaratnasaṃkramopaśobhite avasaktapaṭṭamālyadāmakalāpe gandhaghaṭikānirdhūpite avaśyāyapaṭavitatavitāne sarvartukapuṣpaparamasugandhisurucirābhiprakīrṇapuṣkariṇīpuṇḍarīkanavanalinījālasaṃsthānaparibhogabahule patraguptaśukasārikakokilahaṃsamayūracakravākakunālakalaviṅkajīvajīvakādinānāvidhadvijagaṇamadhurasvaranikūjite nīlavaiḍūryamaye dharaṇītalasaṃsthānaparibhoge sarvarūpapratibhāsasaṃdarśane atṛptanayanābhiramye paramaprītiprāmodyasaṃjanane tasmin gṛhavarapradhāne 'dhyāvasato bodhisattvasyodāravaraśaraṇabhavananivāsino 'malavimalanirmalāṅgasyāmuktamālyābharaṇasya pravarasurabhigandhānulepanānuliptagātrasya śuklaśubhavimalaviśuddhanirmalavastraprāvṛtaśarīrasya anekadivyadūṣyasūkṣmasuvinyastamṛdukācilindikasukhasaṃsparśavarāṅgaracitaśayanatalābhirūḍhasya amaravadhūbhiriva sarvato 'navadyāpratikūladarśanaśubhopacāracaritasya abhirūpāntaḥpuramadhyagatasya śaṅkhabherīmṛdaṅgapaṇavatuṇavavīṇāvallakisaṃpatāḍakipalanakulasughoṣakamadhuraveṇunirnāditaghoṣarutanānātūryasaṃgītisaṃprayogapratibodhitasya ye ca nārīgaṇāḥ snigdhamadhuramanojñasvaraveṇunirnāditanirghoṣarutena bodhisattvaṃ pratisaṃbodhayanti sma teṣāṃ daśadigavasthitānāṃ buddhānāṃ bhagavatāmadhisthānena tebhyo veṇutūryaninādanirghoṣarutebhya imā bodhisattvasya saṃcodanā gāthā niścaranti sma //
Mahābhārata
MBh, 1, 2, 243.1 ākhyānaṃ tad idam anuttamaṃ mahārthaṃ vinyastaṃ mahad iha parvasaṃgraheṇa /
MBh, 1, 99, 9.4 yamunātīravinyastān pradīptān iva pāvakān /
MBh, 1, 118, 15.4 vikīrṇamūrdhajāḥ sarve mūrdhni vinyastapāṇayaḥ /
MBh, 1, 179, 22.13 vinyasya mālāṃ vinayena tasthau vihāya rājñaḥ sahasā nṛpātmajā //
MBh, 3, 75, 20.1 tataḥ svorasi vinyasya vaktraṃ tasya śubhānanā /
MBh, 3, 146, 66.1 bāhusvastikavinyastapīnahrasvaśirodharam /
MBh, 7, 159, 40.2 kuśalair iva vinyastaṃ paṭe citram ivādbhutam //
MBh, 12, 171, 57.2 nirvedaṃ prati vinyastaṃ pratibodha yudhiṣṭhira //
MBh, 14, 67, 4.1 apāṃ kumbhaiḥ supūrṇaiśca vinyastaiḥ sarvatodiśam /
Manusmṛti
ManuS, 3, 226.2 vinyaset prayataḥ pūrvaṃ bhūmāv eva samāhitaḥ //
Rāmāyaṇa
Rām, Bā, 13, 20.1 vinyastā vidhivat sarve śilpibhiḥ sukṛtā dṛḍhāḥ /
Rām, Su, 8, 46.1 tāsām ekāntavinyaste śayānāṃ śayane śubhe /
Rām, Su, 9, 17.1 tatra tatra ca vinyastaiḥ suśliṣṭaiḥ śayanāsanaiḥ /
Rām, Yu, 31, 27.1 vinyastāni ca yodhānāṃ bahūni vividhāni ca /
Rām, Yu, 72, 6.2 vinyastā yūthapāścaiva yathānyāyaṃ vibhāgaśaḥ //
Rām, Utt, 13, 6.1 dantatoraṇavinyastaṃ vajrasphaṭikavedikam /
Saundarānanda
SaundĀ, 6, 29.2 yatnācca vinyastatamālapatrau ruṣṭeva dhṛṣṭaṃ pramamārja gaṇḍau //
Agnipurāṇa
AgniPur, 8, 12.1 māsād ūrdhvaṃ ca vinyastā apaśyantastu jānakīm /
Amaruśataka
AmaruŚ, 1, 13.2 karṇālaṃkṛtipadmarāgaśakalaṃ vinyasya cañcūpuṭe vrīḍārtā prakaroti dāḍimaphalavyājena vāgbandhanam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 26, 34.1 vinyastapāśaḥ susyūtaḥ sāntarorṇāsthaśastrakaḥ /
AHS, Utt., 38, 31.2 kaṭukālābuvinyastaṃ pītaṃ vāmbu niśoṣitam //
Bodhicaryāvatāra
BoCA, 5, 79.1 viśvastavinyastapadaṃ vispaṣṭārthaṃ manoramam /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 67.2 catasraś ca mahāvidyā vinyastāś citrakarmaṇi //
BKŚS, 5, 69.2 aśeṣacitravinyastakalākuśaladhīr iti //
BKŚS, 7, 75.1 ataḥ pustakavinyastagranthabaddhārthabuddhayaḥ /
BKŚS, 8, 16.1 lalāṭataṭavinyastamṛdutāmrāṅgulidvayam /
BKŚS, 9, 95.2 praśastir iva vinyastā bhittau vindhyaśilābhṛtaḥ //
BKŚS, 10, 12.2 yenedam iha vinyastaṃ taṃ paśyeyaṃ kathaṃ nv iti //
BKŚS, 19, 76.2 yakṣīpratikṛtir dṛṣṭā vinyastā citrakarmaṇi //
Daśakumāracarita
DKCar, 2, 6, 42.1 tasyāḥ kila haste vinyastaṃ kamalam asyāstu hasta eva kamalam //
Harṣacarita
Harṣacarita, 1, 30.1 sarveṣu ca teṣu śāpabhayapratipannamauneṣu muniṣvanyālāpalīlayā cāvadhīrayati kamalasambhave bhagavatī kumārī kiṃcidunmuktabālabhāve bhūṣitanavayauvane vayasi vartamānā gṛhītacāmarapracaladbhujalatā pitāmahamupavījayantī nirbhartsanatāḍanajātarāgābhyām iva svabhāvāruṇābhyāṃ pādapallavābhyāṃ samudbhāsamānā śiṣyadvayeneva padakramamukhareṇa nūpurayugalena vācālitacaraṇayugalā dharmanagaratoraṇastambhavibhramaṃ bibhrāṇā jaṅghādvitayam salīlam utkalahaṃsakulakalālāpapralāpini mekhalādāmni vinyastavāmahastakisalayā vidvanmānasanivāsalagnena guṇakalāpenevāṃsāvalambinā brahmasūtreṇa pavitrīkṛtakāyā bhāsvanmadhyanāyakam anekamuktānuyātam apavargamārgam iva hāramudvahantī vadanapraviṣṭasarvavidyālaktakaraseneva pāṭalena sphuratā daśanacchadena virājamānā saṃkrāntakamalāsanakṛṣṇājinapratimāṃ madhuragītākarṇanāvatīrṇaśaśihariṇāmiva kapolasthalīṃ dadhānā tiryaksāvajñam unnamitaikabhrūlatā śrotramekaṃ visvaraśravaṇakaluṣitaṃ prakṣālayantīvāpāṅganirgatena locanāśrujalapravāheṇetaraśravaṇena ca vikasitasitasindhuvāramañjarījuṣā hasateva prakaṭitavidyāmadā śrutipraṇayibhiḥ praṇavairiva karṇāvataṃsakusumamadhukarakulair apāsyamānā sūkṣmavimalena prajñāpratānenevāṃśukenāchāditaśarīrā vāṅmayamiva nirmalaṃ dikṣu daśanajyotsnālokaṃ vikirantī devī sarasvatī śrutvā jahāsa //
Harṣacarita, 1, 60.1 etāvad abhidhāya visarjitasurāsuramunimanujamaṇḍalaḥ sasaṃbhramopagatanāradaskandhavinyasyahastaḥ samucitāhnikakaraṇāyodatiṣṭhat //
Kirātārjunīya
Kir, 5, 33.2 vinyastamaṅgalamahauṣadhir īśvarāyāḥ srastoragapratisareṇa kareṇa pāṇiḥ //
Kumārasaṃbhava
KumSaṃ, 7, 10.1 vinyastavaidūryaśilātale 'sminn aviddhamuktāphalabhakticitre /
KumSaṃ, 7, 15.1 vinyastaśuklāguru cakrur asyā gorocanāpatravibhaṅgam aṅgam /
Kāmasūtra
KāSū, 2, 6, 11.1 pārśvayoḥ samam ūrū vinyasya pārśvayor jānunī nidadhyād ityabhyāsayogād indrāṇī //
KāSū, 2, 9, 9.1 karāvalambitam oṣṭhayor upari vinyastam apavidhya mukhaṃ vidhunuyāt /
KāSū, 3, 2, 20.1 ūrvoścopari vinyastahastaḥ saṃvāhanakriyāyāṃ siddhāyāṃ krameṇorumūlam api saṃvāhayet /
KāSū, 5, 3, 10.2 samīpe śayānāyāḥ supto nāma karam upari vinyaset /
Kātyāyanasmṛti
KātySmṛ, 1, 910.1 bhartṛdāyaṃ mṛte patyau vinyaset strī yatheṣṭataḥ /
Kūrmapurāṇa
KūPur, 1, 6, 10.1 dṛṣṭvā daṃṣṭrāgravinyastāṃ pṛthivīṃ prathitapauruṣam /
KūPur, 1, 15, 184.2 triśūlāgreṣu vinyasya prananarta satāṃ gatiḥ //
KūPur, 2, 11, 45.1 ekaṃ pādamathaikasmin vinyasyoruṇi sattamāḥ /
KūPur, 2, 11, 58.2 tasmin jyotiṣi vinyasyasvātmānaṃ tadabhedataḥ //
KūPur, 2, 18, 71.2 vinyasya mūrdhni tat toyaṃ mucyate sarvapātakaiḥ //
KūPur, 2, 18, 92.2 namaskāreṇa puṣpāṇi vinyased vai pṛthak pṛthak //
KūPur, 2, 37, 4.1 teṣāṃ pravṛttivinyastacetasāmatha śūladhṛk /
KūPur, 2, 44, 25.1 yogināmatha sarveṣāṃ jñānavinyastacetasām /
Liṅgapurāṇa
LiPur, 1, 44, 22.1 kṛtvā vinyasya tanmadhye tadāsanavaraṃ śubham /
LiPur, 1, 76, 50.1 vāmetaraṃ suvinyasya vāme cāliṅgya cādrijām /
LiPur, 1, 78, 16.2 sarvakarmāṇi vinyasya saṃnyastā brahmavādinaḥ //
LiPur, 1, 85, 64.2 oṅkāraṃ saṃpuṭīkṛtya sarvāṅgeṣu ca vinyaset //
LiPur, 1, 85, 76.2 itthamaṅgāni vinyasya tato vai bandhayeddiśaḥ //
LiPur, 1, 85, 82.1 evaṃ vinyasya medhāvī śuddhakāyo dṛḍhavrataḥ /
LiPur, 2, 3, 32.1 praṇipatya yathānyāyaṃ tatra vinyastamānasaḥ /
LiPur, 2, 21, 8.1 vāmadevādibhiḥ sārdhaṃ dvandvanyāyena vinyaset /
LiPur, 2, 21, 9.2 puruṣaṃ vinyasedvaktraṃ pūrve patre raviprabham //
LiPur, 2, 21, 36.1 kalaśānvinyasetpañca pañcabhirbrāhmaṇaistataḥ /
LiPur, 2, 21, 44.1 śiṣyamūrdhani vinyasya gandhādyaiḥ śiṣyamarcayet /
LiPur, 2, 22, 17.1 tale ca tarjanyaṅguṣṭhaṃ muṣṭibhāgāni vinyaset /
LiPur, 2, 22, 38.3 saṃhitāṃ caiva vinyasya kavacenāvaguṇṭhya ca //
LiPur, 2, 22, 72.1 prabhāvatīṃ tataḥ śaktimādyenaiva tu vinyaset /
LiPur, 2, 24, 13.1 śāntyatītādinivṛttiparyantānāṃ cāntarnādabindvakārokāramakārāntaṃ śivaṃ sadāśivaṃ rudraviṣṇubrahmāntaṃ sṛṣṭikrameṇāmṛtīkaraṇaṃ brahmanyāsaṃ kṛtvā pañcavaktreṣu pañcadaśanayanaṃ vinyasya mūlena pādādikeśāntaṃ mahāmudrāmapi baddhvā śivo'hamiti dhyātvā śaktyādīni vinyasya hṛdi śaktyā bījāṅkurānantarāt sasuṣirasūtrakaṇṭakapatrakesaradharmajñānavairāgyaiśvaryasūryasomāgnivāmājyeṣṭhāraudrīkālīkalavikaraṇībalavikaraṇībalapramathanīsarvabhūtadamanīḥ kesareṣu karṇikāyāṃ manonmanīmapi dhyātvā //
LiPur, 2, 24, 13.1 śāntyatītādinivṛttiparyantānāṃ cāntarnādabindvakārokāramakārāntaṃ śivaṃ sadāśivaṃ rudraviṣṇubrahmāntaṃ sṛṣṭikrameṇāmṛtīkaraṇaṃ brahmanyāsaṃ kṛtvā pañcavaktreṣu pañcadaśanayanaṃ vinyasya mūlena pādādikeśāntaṃ mahāmudrāmapi baddhvā śivo'hamiti dhyātvā śaktyādīni vinyasya hṛdi śaktyā bījāṅkurānantarāt sasuṣirasūtrakaṇṭakapatrakesaradharmajñānavairāgyaiśvaryasūryasomāgnivāmājyeṣṭhāraudrīkālīkalavikaraṇībalavikaraṇībalapramathanīsarvabhūtadamanīḥ kesareṣu karṇikāyāṃ manonmanīmapi dhyātvā //
LiPur, 2, 24, 14.1 āsanaṃ parikalpyaivaṃ sarvopacārasahitaṃ bahiryogopacāreṇāntaḥkaraṇaṃ kṛtvā nābhau vahnikuṇḍe pūrvavadāsanaṃ parikalpya sadāśivaṃ dhyātvā binduto 'mṛtadhārāṃ śivamaṇḍale nipatitāṃ dhyātvā lalāṭe maheśvaraṃ dīpaśikhākāraṃ dhyātvā ātmaśuddhiritthaṃ prāṇāpānau saṃyamya suṣumṇayā vāyuṃ vyavasthāpya ṣaṣṭhena tālumudrāṃ kṛtvā digbandhaṃ kṛtvā ṣaṣṭhena sthānaśuddhir vastrādipūtāntararghyapātrādiṣu praṇavena tattvatrayaṃ vinyasya tadupari binduṃ dhyātvā vipūrya dravyāṇi ca vidhāya amṛtaplāvanaṃ kṛtvā pādyapātrādiṣu teṣāmarghyavadāsanaṃ parikalpya saṃhitayābhimantryādyenābhyarcya dvitīyenāmṛtīkṛtvā tṛtīyena viśodhya caturthenāvaguṇṭhya pañcamenāvalokya ṣaṣṭhena rakṣāṃvidhāya caturthena kuśapuñjenārghyāṃbhasābhyukṣya ātmānamapi dravyāṇi punar arghyāṃbhasābhyukṣya sapuṣpeṇa sarvadravyāṇi pṛthakpṛthak śodhayet //
LiPur, 2, 25, 18.1 hastābhyāṃ nāsikaṃ pātramaiśānyāṃ diśi vinyaset /
LiPur, 2, 25, 83.1 ājyapratāpanamaiśānyāṃ vā ṣaṣṭhena vedyupari vinyasya ghṛtapātraṃ vitastimātraṃ kuśapavitraṃ vāmahastāṅguṣṭhānāmikāgraṃ gṛhītvā dakṣiṇāṅguṣṭhānāmikāmūlaṃ gṛhītvāgnijvālotpavanaṃ svāhāntena turīyeṇa punaḥ ṣaḍ darbhān gṛhītvā pūrvavatsvātmasaṃplavanaṃ svāhāntenādyena kuśadvayapavitrabandhanaṃ cādyena ghṛte nyasediti pavitrīkaraṇam //
LiPur, 2, 26, 11.2 itthaṃ jñānakriyāmevaṃ vinyasya ca vidhānataḥ //
LiPur, 2, 27, 27.2 vāmadevādibhiḥ sārdhaṃ praṇavenaiva vinyaset //
LiPur, 2, 27, 39.1 teṣu sarveṣu vidhinā praṇavaṃ vinyasetkramāt /
LiPur, 2, 35, 4.2 khurāgre vinyasedvajraṃ śṛṅge vai padmarāgakam //
LiPur, 2, 36, 3.2 maṇḍale vinyasellakṣmīṃ sarvālaṅkārasaṃyutām //
LiPur, 2, 37, 2.2 vastrairācchāditaṃ padmaṃ tanmadhye vinyasecchubham //
LiPur, 2, 37, 15.2 padmaṃ vinyasya rājāsau śeṣaṃ vā kārayennṛpaḥ //
LiPur, 2, 47, 29.2 sarvadhānyasamopetaṃ śilāyāmapi vinyaset //
LiPur, 2, 47, 31.2 viṣṇugāyatriyā bhāgaṃ vaiṣṇavaṃ tvatha vinyaset //
LiPur, 2, 47, 33.1 rudrādhyāyena vā sarvaṃ parimṛjya ca vinyaset /
LiPur, 2, 47, 36.1 athavā śivakuṃbhe ca brahmāṅgāni ca vinyaset /
LiPur, 2, 47, 41.1 vidyeśvarāṇāṃ kuṃbheṣu hemaratnādi vinyaset /
LiPur, 2, 47, 44.1 vinyasetsarvamantrāṇi pūrvavatsusamāhitaḥ /
LiPur, 2, 48, 1.3 svair mantrair yāgakuṇḍāni vinyasyaikaikameva ca //
LiPur, 2, 51, 3.2 anayā vidyayā tasmin vinyaset kāñcanena ca //
Matsyapurāṇa
MPur, 58, 23.2 vinyasenmantrataḥ sarvān pratidikṣu vicakṣaṇaḥ //
MPur, 58, 25.1 vināyakaṃ ca vinyasya kamalāmambikāṃ tathā /
MPur, 62, 17.1 pūrveṇa vinyasedgaurīmaparṇāṃ ca tataḥ param /
MPur, 62, 18.1 vinyasetpaścime saumyāṃ sadā madanavāsinīm /
MPur, 62, 19.3 kusumairakṣatairvārbhirnamaskāreṇa vinyaset //
MPur, 69, 37.2 caturhastapramāṇaṃ ca vinyasettatra toraṇam //
MPur, 74, 7.2 puṣpākṣatābhirdeveśaṃ vinyasetsarvataḥ kramāt //
MPur, 82, 3.1 kṛṣṇājinaṃ caturhastaṃ prāggrīvaṃ vinyasedbhuvi /
MPur, 90, 4.2 padmarāgaiḥ sasauvarṇair uttareṇa ca vinyaset //
MPur, 93, 22.2 sthāpayedavraṇaṃ kumbhaṃ varuṇaṃ tatra vinyaset //
MPur, 93, 24.2 snānārthaṃ vinyasettatra yajamānasya dharmavit //
MPur, 97, 6.1 vilikhya vinyasetsūryaṃ namaskāreṇa pūrvataḥ /
MPur, 97, 8.1 śāntamīśānabhāge tu namaskāreṇa vinyaset /
MPur, 98, 6.1 mārtaṇḍamuttare viṣṇumīśāne vinyasetsadā /
MPur, 119, 31.1 aṅgulīpṛṣṭhavinyastadevaśīrṣadharaṃ bhujam /
Meghadūta
Megh, Uttarameghaḥ, 27.1 śeṣān māsān virahadivasasthāpitasyāvadher vā vinyasyantī bhuvi gaṇanayā dehalīdattapuṣpaiḥ /
Nāṭyaśāstra
NāṭŚ, 2, 82.2 nānākuṭṭimavinyastaiḥ stambhaiścāpyupaśobhitam //
Suśrutasaṃhitā
Su, Sū., 36, 17.1 plotamṛdbhāṇḍaphalakaśaṅkuvinyastabheṣajam /
Su, Ka., 3, 22.2 vinyastavān sa bhūteṣu sthāvareṣu careṣu ca //
Vaikhānasadharmasūtra
VaikhDhS, 3, 8.0 saṃnyāsino 'nāhitāgner dehaṃ mṛtaṃ putro 'nyo vā tṛṇair antarīkṛtya śuddhair brāhmaṇair yantreṇa vā saṃnidhāya samudragāmyāṃ nadyāṃ tīre vā saikate deśe sṛgālādibhir aspṛśyaṃ yathā tathāvaṭaṃ khanati gāyatryā snāpayitvā tathā tatrāsayitvā śāyayitvā vā dakṣiṇe haste vaiṣṇavair mantrais tridaṇḍaṃ saṃnyasya savye yad asya pāre rajasa iti śikyam appavitram udare sāvitryā bhikṣāpātraṃ guhyapradeśe bhūmir bhūmim iti kāṣāyaṃ mṛdgrahaṇīṃ kamaṇḍaluṃ ca saṃnyasya pidadhyāt tasmin sṛgālādibhiḥ spṛṣṭe tatkartā pāpīyān bhavati āhitāgner agnīn ātmany āropya saṃnyāsino mṛtaṃ dehaṃ gāyatryā snāpayitvā pūrvavad vāhayitvā śuddhe deśe nidhāya laukikāgnau tadagnim upāvarohety avaropya pavitraṃ ta iti ghṛtakṣīram āsye prakṣipya pūrvavat tridaṇḍādīn vinyasya brahmamedhena pitṛmedhena vāhitāgnimantrais tadagnibhir dahanamācarati tayor āśaucodakabalipiṇḍadānaikoddiṣṭādīn naiva kuryāt nārāyaṇabaliṃ karoti tadvahanaṃ khanitvā pidhānaṃ dahanaṃ nārāyaṇabaliṃ vā yaḥ kuryāt so 'śvamedhaphalaṃ samāpnuyāt //
Viṣṇupurāṇa
ViPur, 1, 4, 36.1 daṃṣṭrāgravinyastam aśeṣam etad bhūmaṇḍalaṃ nātha vibhāvyate te /
ViPur, 5, 3, 21.1 vasudevo 'pi vinyasya bālamādāya dārikām /
ViPur, 5, 17, 30.1 yatrāmbu vinyasya balirmanojñānavāpa bhogānvasudhātalasthaḥ /
ViPur, 5, 35, 31.3 prākāravapre vinyasya cakarṣa musalāyudhaḥ //
ViPur, 6, 7, 81.1 samakarṇāntavinyastacārukarṇavibhūṣaṇam /
Yājñavalkyasmṛti
YāSmṛ, 3, 45.1 sutavinyastapatnīkas tayā vānugato vanam /
Bhāgavatapurāṇa
BhāgPur, 3, 13, 31.1 pātālamūleśvarabhogasaṃhatau vinyasya pādau pṛthivīṃ ca bibhrataḥ /
BhāgPur, 3, 15, 28.1 mattadvirephavanamālikayā nivītau vinyastayāsitacatuṣṭayabāhumadhye /
BhāgPur, 3, 15, 40.2 valguprakoṣṭhavalayaṃ vinatāsutāṃse vinyastahastam itareṇa dhunānam abjam //
BhāgPur, 3, 18, 8.1 sa gām udastāt salilasya gocare vinyasya tasyām adadhāt svasattvam /
BhāgPur, 3, 21, 11.1 vinyastacaraṇāmbhojam aṃsadeśe garutmataḥ /
BhāgPur, 3, 23, 16.1 upary upari vinyastanilayeṣu pṛthak pṛthak /
BhāgPur, 4, 17, 29.2 namaḥ parasmai puruṣāya māyayā vinyastanānātanave guṇātmane /
BhāgPur, 4, 20, 22.2 padā spṛśantaṃ kṣitimaṃsa unnate vinyastahastāgramuraṅgavidviṣaḥ //
BhāgPur, 4, 25, 22.2 samavinyastakarṇābhyāṃ bibhratīṃ kuṇḍalaśriyam //
BhāgPur, 11, 14, 39.1 samānakarṇavinyastasphuranmakarakuṇḍalam /
BhāgPur, 11, 17, 31.2 gurave vinyased dehaṃ svādhyāyārthaṃ bṛhadvrataḥ //
Bhāratamañjarī
BhāMañj, 1, 583.1 ārye manmukhavinyastalocano 'yaṃ mahīpatiḥ /
BhāMañj, 1, 757.1 nyagrodhamūle vinyasya tatra kuntīṃ saputrakām /
BhāMañj, 8, 137.2 bhāraṃ vinyasya vipulaṃ bhīmasene dhanurdharaḥ //
BhāMañj, 13, 444.2 pade mahati vinyastāḥ saṃśayāyaiva durjanāḥ //
BhāMañj, 13, 1018.1 brahmaṇā duḥsahaḥ so 'tha vinyastaḥ kila bhāgaśaḥ /
Garuḍapurāṇa
GarPur, 1, 8, 16.1 śrīdharaṃ rudrakoṇeṣu indrādīndikṣu vinyaset /
GarPur, 1, 11, 8.1 bāhvośca karayorjānvoḥ pādayoścāpi vinyaset /
GarPur, 1, 11, 9.2 kramāccaitāni bījāni tarjanyādiṣu vinyaset //
GarPur, 1, 11, 10.2 nābhau guhye tathā jānvoḥ pādayorvinyasetkramāt //
GarPur, 1, 11, 11.2 aṅguṣṭhādikaniṣṭhāntaṃ vinyased bījapañcakam //
GarPur, 1, 11, 12.2 hṛdaye hṛdayaṃ nyasya śiraḥ śirasi vinyaset //
GarPur, 1, 11, 15.2 āgneyādau ca pūrvādāvadharmādīṃśca vinyaset //
GarPur, 1, 11, 16.2 anantaṃ vinyaset paścāt pūrvakāyonnataṃ sthitam //
GarPur, 1, 11, 22.2 dvāri pūrve pare caiva vainateyaṃ tu vinyaset //
GarPur, 1, 11, 23.1 sudarśanaṃ sahasrāraṃ dakṣiṇe dvāri vinyaset /
GarPur, 1, 11, 24.1 dvāryuttare gadāṃ nyasya śaṅkhaṃ koṇeṣu vinyaset /
GarPur, 1, 11, 25.2 tato 'ntarlokapālāṃśca svadigbhedena vinyaset //
GarPur, 1, 17, 3.2 aiśānyāṃ tu śiraḥ sthāpyaṃ nairṛtyāṃ vinyasecchikhām //
GarPur, 1, 19, 26.2 haṃmantraṃ gātravinyastaṃ viṣādiharamīritam //
GarPur, 1, 20, 8.1 khādirānkīlakānaṣṭau kṣetre saṃmantrya vinyaset /
GarPur, 1, 20, 11.2 tarjanyā vinyasetpiṇḍaṃ dāḍimīkusumaprabham //
GarPur, 1, 22, 5.1 kaniṣṭhāmāditaḥ kṛtvā tarjanyaṅgāni vinyaset /
GarPur, 1, 35, 5.2 gāyattrīṃ vinyasennityaṃ sarvapāpapraṇāśinīm //
GarPur, 1, 36, 12.1 oṃ bhūrvinyasya hṛdaye oṃ bhuvaḥ śirasi nyaset /
GarPur, 1, 36, 13.1 vinyasetkavace vidvāndvitīyaṃ netrayornyaset /
GarPur, 1, 36, 14.1 saṃdhyākāle tu vinyasya japedvai vedamātaram /
GarPur, 1, 48, 23.2 śaṅkhāñchāstroditāñchvetān netrābhyāṃ vinyasedguruḥ //
GarPur, 1, 48, 38.2 aiśānyām ānayet pīṭhamaṇḍape vinyasedguruḥ //
GarPur, 1, 48, 47.1 kalaśeṣu ca vinyasya uttarādiṣvanukramāt /
GarPur, 1, 48, 48.1 samudrāṃścaiva vinyasya caturaścaturo diśaḥ /
GarPur, 1, 48, 51.1 abhiṣekāya kumbheṣu tattattīrthāni vinyaset /
GarPur, 1, 48, 91.2 lauhabījāni siddhāni paścāddevaṃ tu vinyaset //
GarPur, 1, 48, 94.1 devasya tvā saviturvaḥ ṣaḍbhyo vai vinyasedguruḥ /
GarPur, 1, 48, 95.1 ṣaḍbhyo vinyasya siddhārthaṃ dhruvārthairabhimantrayet /
GarPur, 1, 50, 51.1 vinyasya mūrdhni tattoyaṃ mucyate sarvapātakaiḥ /
GarPur, 1, 50, 66.1 namaskāreṇa puṣpāṇi vinyasedvai pṛthakpṛthak /
Gītagovinda
GītGov, 5, 32.1 sabhayacakitam vinyasyantīm dṛśam timire pathi pratitaru muhuḥ sthitvā mandam padāni vitanvatīm /
Kathāsaritsāgara
KSS, 2, 2, 132.1 tataḥ sa mohād vinyasya bhuvi khaḍgaṃ mṛgāṅkakam /
KSS, 2, 3, 2.1 yaugandharāyaṇādyeṣu bharaṃ vinyasya mantriṣu /
KSS, 6, 2, 42.2 śmaśāne prāṇinām arthe vinyasyāmaḥ śarīrakam //
Kālikāpurāṇa
KālPur, 53, 2.2 vinyaset prathamaṃ tatra pūjayitvā samidhyati //
KālPur, 53, 3.2 arghapātre kṣipet tatra maṇḍalaṃ vinyaset tataḥ //
KālPur, 53, 40.1 vinyasedakṣarāṇyaṣṭau oṃkāraṃ ca tathā smaran /
KālPur, 55, 50.1 vinyaset kramatas tasmāt sarpākārā hi sā yataḥ /
KālPur, 55, 66.2 tāṃ mudrāṃ śirasi nyasya maṇḍalaṃ vinyaset tataḥ //
Rasamañjarī
RMañj, 6, 30.2 svāṃgaśītaṃ samuddhṛtya cūrṇayitvātha vinyaset //
Rasaprakāśasudhākara
RPSudh, 2, 73.2 tatastadgolakaṃ kṛtvā kharparopari vinyaset //
RPSudh, 4, 87.1 pūrvaṃ prakalpitaṃ cūrṇaṃ tatropari ca vinyaset /
RPSudh, 10, 49.1 mṛdā bhāṇḍaṃ prapūryaiva madhye dravyaṃ tu vinyaset /
RPSudh, 10, 50.1 garte tu vālukāpūrṇe madhye dravyaṃ tu vinyaset /
Rasaratnasamuccaya
RRS, 9, 56.1 sthālikopari vinyasya sthālīṃ samyaṅ nirudhya ca /
RRS, 9, 68.2 tanūni svarṇapattrāṇi tāsāmupari vinyaset //
RRS, 10, 52.2 vanotpalasahasrārdhaṃ krauñcikopari vinyaset /
RRS, 10, 53.2 pūrṇaṃ copalasāṭhībhiḥ kaṇṭhāvadhyatha vinyaset //
RRS, 10, 54.1 vinyasetkumudīṃ tatra puṭanadravyapūritām /
RRS, 14, 34.2 svāṅgaśītalam uddhṛtya cūrṇayitvātha vinyaset //
Rasaratnākara
RRĀ, V.kh., 15, 47.2 mūṣārdhaṃ vinyasettatra karīṣatuṣavahninā //
Rasendracūḍāmaṇi
RCūM, 5, 51.2 sthālikopari vinyasya sthālīṃ samyaṅnirudhya ca //
RCūM, 5, 71.2 tasyāṃ ca vinyaset khārīṃ lauhīṃ vā kāntalohajām //
RCūM, 5, 80.2 tanūni svarṇapattrāṇi tāsāmupari vinyaset //
RCūM, 5, 149.2 vanopalasahasrārdhaṃ krauñcikopari vinyaset //
RCūM, 5, 151.2 vinyaset kumudīṃ tatra puṭanadravyapūritām //
Rasādhyāya
RAdhy, 1, 121.2 taptakharparavinyastaṃ pradahettīvravahninā //
RAdhy, 1, 246.2 mṛnmayaṃ chidraṃ budhne vinyasettāmadhomukhīm //
RAdhy, 1, 314.2 teṣu vajrāṇi vinyasyāgniṣṭe sauvarṇake kṣipet //
RAdhy, 1, 340.1 śuddhasūtasya gadyāṇān bhūdhare daśa vinyaset /
RAdhy, 1, 470.2 tatpātraṃ vālukāpūrṇaṃ sthālikāntaśca vinyaset //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 346.2, 1.0 iha śuddharasasya gadyāṇān daśa tathā gaṃdhakatailagadyāṇakaṃ ca bhūdharayantre vinyasya mukhe koḍīyakaṃ dattvā saṃdhau vastramṛttikayā liptvā caturbhiḥ chāṇakaiḥ puṭaṃ dātavyam //
RAdhyṬ zu RAdhy, 346.2, 2.0 tataḥ punarapi teṣveva sūtasya daśagadyāṇakeṣu gandhakatailagadyāṇakaṃ muktvā bhūdharayantre vinyasya mukhe koḍīyakaṃ dattvā vastraṃ mṛttikayā sandhau liptvā caturbhiḥ chāṇakairbhūmau kukkuṭapuṭaṃ deyam //
RAdhyṬ zu RAdhy, 346.2, 3.0 evaṃ punaḥ punaḥ karaṇena yadi sūtena daśaguṇaṃ gandhakatailaṃ jīrṇaṃ bhavati tadā pūrvoktāyā hemarājerdaśa vallān sūtamadhye kṣiptvā bhūdharayantre vinyasya koḍīyakasaṃdhau vastramṛttikāṃ ca dattvā caturbhiśchāṇakaiḥ pūrvavatpuṭaṃ deyam //
Rasārṇava
RArṇ, 2, 55.1 dvāre caturdhā vinyasya pūjayeddakṣavāmayoḥ /
RArṇ, 2, 96.2 ṣaṭkoṇe devatāṣaṭkaṃ mahākālādi vinyaset //
RArṇ, 3, 24.2 navavidyāṃ varārohe vinyasettuṣagomaye //
RArṇ, 3, 26.1 trikūṭākṣaṃ trinetraṃ tu analasya tu vinyaset /
RArṇ, 3, 26.2 udake vinyaseddevi caturaśīticaṇḍikāḥ //
RArṇ, 4, 48.1 tasyāṃ vinyasya mūṣāyāṃ dravyam āvartayed budhaḥ /
RArṇ, 4, 63.1 rasaṃ viśodhayettena vinyaset divase śubhe /
RArṇ, 6, 51.2 chāgacarma parīveṣṭya vinyaset pūrvavat kṣitau //
RArṇ, 11, 173.2 garte gomayasampūrṇe vinyasya puṭapācanam /
RArṇ, 12, 208.2 punarghoraṃ nyasettatra athāstraṃ vinyased budhaḥ //
Rājanighaṇṭu
RājNigh, Pānīyādivarga, 72.1 dhārādhare varṣati raupyapātre vinyasya śālyodanasiddhapiṇḍe /
Tantrāloka
TĀ, 16, 97.1 śodhyādhvani ca vinyaste tatraiva pariśodhakam /
TĀ, 16, 98.1 kvacicchodhyaṃ tvavinyasya śodhakanyāsamātrataḥ /
TĀ, 16, 123.2 evaṃ pumādiṣaṭtattvī vinyastāṣṭādaśāṅgule //
TĀ, 16, 129.2 vinyastāni taditthaṃ śeṣe tu vyāpakaṃ śivaṃ tattvam //
TĀ, 19, 10.2 kṣurikāmasya vinyasyejjvalantīṃ marmakartarīm //
Toḍalatantra
ToḍalT, Tṛtīyaḥ paṭalaḥ, 63.2 bījanyāsaṃ tato devi vyāpakaṃ vinyaset sudhīḥ //
ToḍalT, Caturthaḥ paṭalaḥ, 5.2 yantraṃ kṛtvā sādhakendraḥ sāmānyārghyaṃ ca vinyaset //
ToḍalT, Navamaḥ paṭalaḥ, 42.2 sāmānyārghyaṃ tato devi svavāme vinyasettataḥ //
Ānandakanda
ĀK, 1, 2, 108.1 hṛdādipañcasthāneṣu vinyasedbījapañcakam /
ĀK, 1, 2, 117.1 caturdvāre tu vinyasya dvau dvau prāgādipūjitau /
ĀK, 1, 2, 133.1 navaniṣkaṃ sūtarājaṃ vinyaseccaikamānasaḥ /
ĀK, 1, 3, 13.2 tadūrdhvaṃ vinyasetkumbhaṃ sitasūtreṇa veṣṭitam //
ĀK, 1, 20, 51.1 anyaccaraṇamūlaṃ ca mehanopari vinyaset /
ĀK, 1, 20, 53.2 vinyasya karayugmena pṛṣṭhabhāgagatena ca //
ĀK, 1, 20, 55.1 vinyasya cubukaṃ dhyāyennāsāgraṃ saṃyatendriyaḥ /
ĀK, 1, 21, 44.1 likhedbhūpurakoṇeṣu ṭhakārāndikṣu vinyaset /
ĀK, 1, 23, 131.1 tadūrdhvaṃ lolitaṃ gandhaṃ vinyasyāṅguṣṭhamarditam /
ĀK, 1, 23, 414.1 punarghoraṃ nyasettatra athānyaṃ vinyasedbudhaḥ /
ĀK, 1, 26, 51.2 sthālikopari vinyasya sthālīṃ samyaṅnirudhya ca //
ĀK, 1, 26, 70.1 tasyāṃ ca vinyasetkhorīṃ lauhīṃ vā kāntalohajām /
ĀK, 1, 26, 79.1 tanūni svarṇapatrāṇi tasyāmupari vinyaset /
ĀK, 1, 26, 136.1 vinyasya vadanāntaśca pūrayedaparaṃ ghaṭam /
ĀK, 1, 26, 140.1 sajalaṃ vinyaseddevi vahniṃ prajvālayedadhaḥ /
ĀK, 1, 26, 142.2 tanmukhe nikṣipetkeśānvinyasettadadhomukham //
ĀK, 1, 26, 145.2 vinyasedaparaṃ pātraṃ saṃtaptaṃ pūrvapātrake //
ĀK, 1, 26, 146.1 vinyasya tasmin śrīkhaṇḍakṛṣṇāgarumadhuplutam /
ĀK, 1, 26, 147.1 uparyupari vinyasya tadūrdhvaṃ mṛtkaṭāhakam /
ĀK, 1, 26, 198.2 tasyāṃ vinyasya mūṣāyāṃ dravyamāvartayedbudhaḥ //
ĀK, 1, 26, 226.2 pūrṇaṃ copalaśāṭhībhiḥ kaṇṭhāvadhyatha vinyaset //
ĀK, 1, 26, 227.1 vinyasetkumudīṃ tatra puṭanadravyapūritām /
ĀK, 2, 5, 12.1 chāgacarma parīveṣṭya vinyasetpūrvavatkṣitau /
Śyainikaśāstra
Śyainikaśāstra, 6, 13.1 kavikārajjuvinyastasamastagatipāṭavaiḥ /
Gheraṇḍasaṃhitā
GherS, 2, 17.1 ekapādam athaikasmin vinyased ūrusaṃsthitam /
GherS, 2, 42.1 aṅguṣṭhanābhiparyantam adho bhūmau ca vinyaset /
Gorakṣaśataka
GorŚ, 1, 11.1 yonisthānakam aṅghrimūlaghaṭitaṃ kṛtvā dṛḍhaṃ vinyasen meḍhre pādam athaikam eva niyataṃ kṛtvā samaṃ vigraham /
Haribhaktivilāsa
HBhVil, 2, 120.3 śiśoḥ śirasi vinyasya mātṛkāṃ manasā japet //
HBhVil, 2, 211.1 aiśānyāṃ vinyasecchaṅkham āgneyyāṃ cakram eva ca /
HBhVil, 2, 212.2 vāmato vinyasel lakṣmīṃ devadevasya buddhimān //
HBhVil, 2, 214.2 diṅmaṇḍale ca vinyasya cāṣṭau kumbhān vidhānataḥ /
HBhVil, 2, 225.2 tattvāni śiṣyadeheṣu vinyasya ca viśodhayet //
HBhVil, 4, 43.1 tato dhvajapatākādi vinyasya harimandire /
HBhVil, 5, 112.2 dhyātvaivaṃ paramapumāṃsam akṣarair yo vinyased dinam anu keśavādiyuktaiḥ /
HBhVil, 5, 162.1 tāraṃ śirasi vinyasya pañca mantrapadāni ca /
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 23.2 ekaṃ pādaṃ tathaikasmin vinyased uruṇi sthiram //
HYP, Prathama upadeśaḥ, 37.1 yonisthānakam aṅghrimūlaghaṭitaṃ kṛtvā dṛḍhaṃ vinyaset meṇḍhre pādam athaikam eva hṛdaye kṛtvā hanuṃ susthiram /
HYP, Prathama upadeśaḥ, 38.1 meṇḍhrād upari vinyasya savyaṃ gulphaṃ tathopari /
HYP, Prathama upadeśaḥ, 49.2 nāsāgre vinyased rājadantamūle tu jihvayā //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 1, 39.1 sadukūlaṃ sālepaṃ sābharaṇaṃ samālaṃ suprasannaṃ śiṣyaṃ pārśve niveśya mātṛkāṃ tadaṅge vinyasya vimuktamukhakarpaṭasya tasya haste trīn prathamasiktān candanokṣitān dvitīyakhaṇḍān puṣpakhaṇḍān nikṣipya tattvamantrair grāsayitvā dakṣiṇakarṇe bālam upadiśya paścād iṣṭamanuṃ vadet //
Paraśurāmakalpasūtra, 2, 5.1 atha yāgavidhiḥ gṛham āgatya sthaṇḍilam upalipya dvāradeśa ubhayapārśvayor bhadrakālyai bhairavāya dvārordhve lambodarāya namaḥ iti antaḥpraviśya āsanamantreṇa āsane sthitvā prāṇān āyamya ṣaḍaṅgāni vinyasya mūlena vyāpakaṃ kṛtvā svātmani devaṃ siddhalakṣmīsamāśliṣṭapārśvam ardhenduśekharam āraktavarṇaṃ mātuluṅgagadāpuṇḍrekṣukārmukaśūlasudarśanaśaṅkhapāśotpaladhānyamañjarīnijadantāñcalaratnakalaśapariṣkṛtapāṇyekādaśakaṃ prabhinnakaṭam ānandapūrṇam aśeṣavighnadhvaṃsanighnaṃ vighneśvaraṃ dhyātvā //
Paraśurāmakalpasūtra, 2, 6.1 purato mūlasaptābhimantritena gandhākṣatapuṣpapūjitena śuddhena vāriṇā trikoṇaṣaṭkoṇavṛttacaturaśrāṇi vidhāya tasmin puṣpāṇi vikīrya vahnīśāsuravāyuṣu madhye dikṣu ca ṣaḍaṅgāni vinyasya agnimaṇḍalāya daśakalātmane arghyapātrādhārāya namaḥ sūryamaṇḍalāya dvādaśakalātmane arghyapātrāya namaḥ somamaṇḍalāya ṣoḍaśakalātmane arghyāmṛtāya namaḥ iti śuddhajalam āpūrya astreṇa saṃrakṣya kavacenāvakuṇṭhya dhenuyonimudrāṃ pradarśayet //
Paraśurāmakalpasūtra, 3, 21.1 mūlavidyāpañcadaśavarṇān mūrdhni mūle hṛdi cakṣustritaye śrutidvayamukhabhujayugalapṛṣṭhajānuyugalanābhiṣu vinyasya ṣoḍhā cakre nyasyānyasya vā //
Parāśaradharmasaṃhitā
ParDhSmṛti, 5, 16.1 catvāriṃśacchire dadyācchataṃ kaṇṭhe tu vinyaset /
ParDhSmṛti, 5, 17.2 dadyād aṣṭau vṛṣaṇayoḥ pañca meḍhre tu vinyaset //
Rasakāmadhenu
RKDh, 1, 1, 39.1 pātram etattu gartasthe pātre yatnena vinyaset /
RKDh, 1, 1, 47.1 sthālikopari vinyasya sthālīṃ nyubjatayāparām /
RKDh, 1, 1, 53.1 sthālikopari vinyasya sthālīṃ samyaṅnirudhya ca /
RKDh, 1, 1, 67.6 rañjakadravapūrṇāyāṃ sthālikāyāṃ tu vinyaset /
RKDh, 1, 1, 89.2 rasādipūrṇajaṭharāṃ kācakūpīṃ tu vinyaset //
RKDh, 1, 1, 120.2 tanūni svarṇapatrāṇi tāsāmupari vinyaset //
RKDh, 1, 1, 154.1 tato narotsedhamitau stambhau bhūmau tu vinyaset /
RKDh, 1, 1, 157.2 nikṣipya bhūmau gate ca vidhāya vinyased dṛḍham //
RKDh, 1, 1, 219.1 tasyāṃ vinyasya mūṣāyāṃ dravyamāvartayed budhaḥ /
RKDh, 1, 2, 34.2 vanopalasahasrārdhaṃ krauñcyā upari vinyaset //
RKDh, 1, 2, 38.1 pūrṇaṃ copalasāṭhībhiḥ kaṇṭhāvadhyatha vinyaset /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 9, 39.2, 5.0 tāmrapātrodare rasaṃ nikṣipya tadupari lavaṇapūrṇaṃ kṣārapūrṇaṃ vā bhāṇḍamekaṃ vinyaset tato mṛllavaṇena sandhiṃ ruddhvā pacet iti //
RRSBoṬ zu RRS, 9, 55.2, 4.0 golākāraṃ gartamekam kṛtvā tatra śarāvaṃ saṃsthāpya tadupari madhyacchidrāmiṣṭakām ekāṃ vinyaset iṣṭakāgartaṃ paritaḥ aṅgulimitonnatam ālavālam ekaṃ ca kuryāt tata iṣṭakārandhre pāradaṃ vinikṣipya randhramukhe vastraṃ tadupari gandhakaṃ ca vinyasya śarāvāntareṇa ruddhvā śarāvālavālayoḥ saṃdhiṃ mṛdā samyagālipya ca vanyakarīṣaiḥ kapotākhyapuṭaṃ dadyāditi niṣkarṣaḥ //
RRSBoṬ zu RRS, 9, 55.2, 4.0 golākāraṃ gartamekam kṛtvā tatra śarāvaṃ saṃsthāpya tadupari madhyacchidrāmiṣṭakām ekāṃ vinyaset iṣṭakāgartaṃ paritaḥ aṅgulimitonnatam ālavālam ekaṃ ca kuryāt tata iṣṭakārandhre pāradaṃ vinikṣipya randhramukhe vastraṃ tadupari gandhakaṃ ca vinyasya śarāvāntareṇa ruddhvā śarāvālavālayoḥ saṃdhiṃ mṛdā samyagālipya ca vanyakarīṣaiḥ kapotākhyapuṭaṃ dadyāditi niṣkarṣaḥ //
RRSBoṬ zu RRS, 9, 73.2, 9.0 dairghyavistārato 'ṣṭāṅgulamānaṃ lohapātramekaṃ kārayitvā tasya kaṇṭhādhaḥ aṅgulidvayaparimitasthāne galādhāre sūkṣmatiryaglohaśalākāḥ tiryagbhāvena vinyasya tadupari kaṇṭakavedhyasvarṇapatrāṇi sthāpayet tatpatrādhaḥ pātrābhyantare gandhakaharitālamanaḥśilābhiḥ kṛtakajjalīṃ mṛtanāgaṃ vā nikṣipya adhomukhapātrāntareṇa tat pātraṃ pidhāya mṛdādinā sandhiṃ ruddhvā ca pātrādho vahniṃ prajvālayettena saṃtaptakajjalyādito dhūmaṃ nirgatya svarṇapatre lagiṣyati patrāṇi tāni bhasmībhavanti garbhe dravanti ca //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 9, 56.3, 1.0 atha hiṅgulākṛṣṭividyādharayantramāha sthālikopari vinyasyeti //
RRSṬīkā zu RRS, 9, 56.3, 2.0 antastale nihitaśuṣkahiṅgulāyā viśālamukhāyāḥ sthālikāyā uparyuttānāmeva laghusthālīṃ vinyasya sthāpayitvā saṃdhilepādinā ruddhvordhvasthālyāṃ kiṃcicchītalajalaṃ punaḥ punardadyāt //
RRSṬīkā zu RRS, 9, 73.2, 4.0 tatra lohaśalākāstiryaṅnidhāya tatra svarṇapatrāṇi vinyaset sthāpayet //
RRSṬīkā zu RRS, 10, 54.3, 7.0 tatra mūṣāṃ bheṣajagarbhitāṃ vinyasya pūrvavinyastacchagaṇato'rdhamānāni giriṇḍāni vanyacchagaṇāni vinikṣipet ityetadgajapuṭākhyaṃ matam //
RRSṬīkā zu RRS, 10, 54.3, 7.0 tatra mūṣāṃ bheṣajagarbhitāṃ vinyasya pūrvavinyastacchagaṇato'rdhamānāni giriṇḍāni vanyacchagaṇāni vinikṣipet ityetadgajapuṭākhyaṃ matam //
Rasataraṅgiṇī
RTar, 3, 39.1 punastu vinyasya vanotpalāni sampūrayetkuṇḍamukhaṃ rasajñaḥ /
RTar, 3, 47.1 bhūmigarbhe kumudikāṃ vinyasya dvyaṅgulopari /
RTar, 4, 11.2 nikṣipya bhūmau gataṃ ca vidhāya vinyased dṛḍham //
RTar, 4, 25.1 tato narotsedhamitau stambhau bhūmau tu vinyaset /
RTar, 4, 29.2 rasādipūrṇajaṭharāṃ kācakūpīṃ tu vinyaset //
RTar, 4, 33.1 puṭanīyaṃ tu kumbhādau vinyasyāvṛṇuyātpunaḥ /
RTar, 4, 41.1 sthālikopari vinyasya sthālīṃ nyubjatayāparām /
RTar, 4, 49.1 pātrametattu gartasthe pātre yatnena vinyaset /