Occurrences

Carakasaṃhitā
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Ānandakanda
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Rasakāmadhenu
Rasasaṃketakalikā
Rasārṇavakalpa
Yogaratnākara

Carakasaṃhitā
Ca, Sū., 2, 24.2 pipāsāghnī viṣaghnī ca somarājīvipācitā //
Ca, Sū., 5, 66.1 vipācayecchataguṇe māhendre vimale 'mbhasi /
Ca, Sū., 5, 67.1 tena tailaṃ kaṣāyeṇa daśakṛtvo vipācayet /
Ca, Cik., 1, 65.2 pañca dadyāttadaikadhyaṃ jaladroṇe vipācayet //
Ca, Cik., 3, 267.1 athoṣṇābhiprāyiṇāṃ jvaritānām abhyaṅgādīn upakramān upadekṣyāmaḥ agurukuṣṭhatagarapatranaladaśaileyadhyāmakahareṇukāsthauṇeyaka kṣemakailāvarāṅgadalapuratamālapatrabhūtīkarohiṣasaralaśallakī devadārvagnimanthabilvasyonākakāśmaryapāṭalāpunarnavā vṛścīrakaṇṭakārībṛhatīśālaparṇīpṛśniparṇīmāṣaparṇīmudgaparṇīgokṣurakairaṇḍaśobhāñjanakavaruṇārkacirabilvatilvaka śaṭīpuṣkaramūlagaṇḍīrorubūkapattūrākṣīvāśmantakaśigrumātuluṅgapīlukamūlakaparṇītilaparṇīpīluparṇīmeṣaśṛṅgī hiṃsrādantaśaṭhairāvatakabhallātakāsphotakāṇḍīrātmajaikeṣīkākarañjadhānyakājamodapṛthvīkāsumukhasurasakuṭherakakālamālakaparṇāsakṣavakaphaṇijjhaka bhūstṛṇaśṛṅgaverapippalīsarṣapāśvagandhārāsnāruhārohāvacābalātibalāguḍūcī śatapuṣpāśītavallīnākulīgandhanākulīśvetājyotiṣmatīcitrakādhyaṇḍāmlacāṅgerītilabadarakulatthamāṣāṇām evaṃvidhānām anyeṣāṃ coṣṇavīryāṇāṃ yathālābhamauṣadhānāṃ kaṣāyaṃ kārayet tena kaṣāyeṇa teṣāmeva ca kalkena surāsauvīrakatuṣodakamaireyamedakadadhimaṇḍāranālakaṭvaraprativinītena tailapātraṃ vipācayet /
Ca, Cik., 4, 40.2 svinnaṃ vā sarpiṣā bhṛṣṭaṃ yūṣavadvā vipācitam //
Ca, Cik., 5, 70.1 śaṭīvacājagandhailāsurasaiśca vipācitam /
Ca, Cik., 5, 107.1 tena pādāvaśeṣeṇa ghṛtaprasthaṃ vipācayet /
Ca, Cik., 5, 120.2 palāni pṛthagaṣṭāṣṭau dattvā samyagvipācayet //
Ca, Cik., 5, 122.2 rasenāmalakekṣūṇāṃ ghṛtapādaṃ vipācayet /
Ca, Cik., 5, 145.2 prasthaṃ ca payaso dattvā ghṛtaprasthaṃ vipācayet //
Ca, Cik., 5, 147.3 palikaiḥ sayavakṣārairghṛtaprasthaṃ vipācayet //
Ca, Cik., 2, 1, 27.1 vipācayejjaladroṇe caturbhāgaṃ ca śeṣayet /
Ca, Cik., 2, 2, 19.2 tena pādāvaśeṣeṇa kṣīraprasthaṃ vipācayet //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 6, 42.1 kukūlakarparabhrāṣṭrakandvaṅgāravipācitān /
AHS, Śār., 3, 52.1 bhuktam āmāśaye ruddhvā sā vipācya nayaty adhaḥ /
AHS, Cikitsitasthāna, 2, 42.2 paktvāṣṭāṃśāvaśeṣeṇa ghṛtaṃ tena vipācayet //
AHS, Cikitsitasthāna, 3, 108.2 gavyājayośca payasoḥ prasthaṃ prasthaṃ vipācayet //
AHS, Cikitsitasthāna, 3, 160.2 piṣṭaiḥ karkaṭaśṛṅgyā ca samaiḥ sarpir vipācayet //
AHS, Cikitsitasthāna, 4, 54.1 vacā pattraṃ ca tālīśaṃ karṣāṃśais tair vipācayet /
AHS, Cikitsitasthāna, 6, 40.1 bhārgīsthirāvacāvyoṣair mahāsnehaṃ vipācayet /
AHS, Cikitsitasthāna, 8, 141.1 jarjaraṃ snehamūtrāktam antardhūmaṃ vipācayet /
AHS, Cikitsitasthāna, 9, 53.2 pañcamūlasya mahataḥ kvāthaṃ kṣīre vipācayet //
AHS, Cikitsitasthāna, 10, 1.4 atīsāroktavidhinā tasyāmaṃ ca vipācayet //
AHS, Cikitsitasthāna, 14, 15.2 kvāthe 'smin dadhipātre ca ghṛtaprasthaṃ vipācayet //
AHS, Cikitsitasthāna, 14, 23.1 pañcamūlaṃ mahaccāmbubhārārdhe tad vipācayet /
AHS, Cikitsitasthāna, 14, 56.1 rase 'ṣṭabhāgaśeṣe tu ghṛtaprasthaṃ vipācayet /
AHS, Cikitsitasthāna, 14, 65.1 rasenāmalakekṣūṇāṃ ghṛtaprasthaṃ vipācayet /
AHS, Cikitsitasthāna, 15, 94.2 rohītakatvacā piṣṭair ghṛtaprasthaṃ vipācayet //
AHS, Cikitsitasthāna, 19, 22.2 tanmūlais tatra niryūhe ghṛtaprasthaṃ vipācayet //
AHS, Cikitsitasthāna, 21, 29.1 svāduskandhapratīvāpaṃ mahāsnehaṃ vipācayet /
AHS, Cikitsitasthāna, 21, 57.2 piṣṭvā vipācayet sarpir vātarogaharaṃ param //
AHS, Cikitsitasthāna, 21, 62.1 balābilvaśṛte kṣīre ghṛtamaṇḍaṃ vipācayet /
AHS, Kalpasiddhisthāna, 3, 19.2 pācanīyaistataścāsya doṣaśeṣaṃ vipācayet //
AHS, Kalpasiddhisthāna, 4, 8.1 phalāni cāṣṭau salilāḍhakābhyāṃ vipācayed aṣṭamaśeṣite 'smin /
AHS, Kalpasiddhisthāna, 4, 56.2 vahe vipācya toyasya droṇaśeṣeṇa tena ca //
AHS, Utt., 3, 55.1 vacāśvagandhāsurasayuktaiḥ sarpir vipācayet /
AHS, Utt., 5, 30.1 caturguṇe gavāṃ mūtre ghṛtaprasthaṃ vipācayet /
AHS, Utt., 7, 27.1 kārṣikair jīvanīyaiśca sarpiḥprasthaṃ vipācayet /
AHS, Utt., 7, 32.1 śryāhvāpāmārgakārañjabījais tailaṃ vipācitam /
AHS, Utt., 13, 2.2 tatkvāthe dviguṇakṣīraṃ ghṛtaprasthaṃ vipācayet //
AHS, Utt., 13, 52.2 yaṣṭīpalaiścaturbhiśca lohapātre vipācayet //
AHS, Utt., 13, 63.2 vipācitaṃ pāyayitvā snigdhasya vyadhayet sirām //
AHS, Utt., 18, 3.2 gaṇe vātahare 'mleṣu mūtreṣu ca vipācitaḥ //
AHS, Utt., 18, 50.1 athavābhyañjanaṃ tair vā kaṭutailaṃ vipācayet /
AHS, Utt., 24, 49.2 etenaiva kaṣāyeṇa ghṛtaprasthaṃ vipācayet //
AHS, Utt., 28, 36.1 sabījapūracchadanairebhistailaṃ vipācitam /
AHS, Utt., 39, 67.1 saṃskṛtya tāny aṣṭaguṇe salile 'ṣṭau vipācayet /
Suśrutasaṃhitā
Su, Sū., 12, 28.1 mañjiṣṭhāṃ candanaṃ mūrvāṃ piṣṭvā sarpirvipācayet /
Su, Sū., 44, 8.1 karṣonmite saindhavanāgare ca vipācya kalkīkṛtametadadyāt /
Su, Sū., 44, 11.1 guḍe ca pākābhimukhe nidhāya cūrṇīkṛtaṃ samyagidaṃ vipācya /
Su, Sū., 44, 47.2 tayoḥ kalkakaṣāyābhyāṃ cakratailaṃ vipācayet //
Su, Cik., 2, 44.2 jīvakarṣabhakau caiva piṣṭvā sarpirvipācayet //
Su, Cik., 2, 65.2 balāmūlāni cāhṛtya tailametair vipācayet //
Su, Cik., 2, 84.2 yathālābhaṃ samāhṛtya tailamebhir vipācayet //
Su, Cik., 6, 14.1 dvipañcamūlīdantīcitrakapathyānāṃ tulāmāhṛtya jalacaturdroṇe vipācayet tataḥ pādāvaśiṣṭaṃ kaṣāyamādāya suśītaṃ guḍatulayā sahonmiśrya ghṛtabhājane niḥkṣipya māsamupekṣeta yavapalle tataḥ prātaḥ prātarmātrāṃ pāyayeta tenārśograhaṇīdoṣapāṇḍurogodāvartārocakā na bhavanti dīptaścāgnirbhavati //
Su, Cik., 6, 15.1 pippalīmaricaviḍaṅgailavālukalodhrāṇāṃ dve dve pale indravāruṇyāḥ pañca palāni kapitthamadhyasya daśa pathyāphalānāmardhaprasthaḥ prastho dhātrīphalānām etadaikadhyaṃ jalacaturdroṇe vipācya pādāvaśeṣaṃ parisrāvya suśītaṃ guḍatulādvayenonmiśrya ghṛtabhājane niḥkṣipya pakṣamupekṣeta yavapalle tataḥ prātaḥ prātaryathābalam upayuñjīta /
Su, Cik., 6, 17.1 ata ūrdhvaṃ bhallātakavidhānam upadekṣyāmaḥ bhallātakāni paripakvānyanupahatānyāhṛtya tata ekamādāya dvidhā tridhā caturdhā vā chedayitvā kaṣāyakalpena vipācya tasya kaṣāyasya śuktimanuṣṇāṃ ghṛtābhyaktatālujihvauṣṭhaḥ prātaḥ prātarupaseveta tato 'parāhṇe kṣīraṃ sarpirodana ityāhāra evamekaikaṃ vardhayedyāvat pañcati tataḥ pañca pañcābhivardhayedyāvat saptatiriti prāpya ca saptatimapakarṣayedbhūyaḥ pañca pañca yāvat pañceti pañcabhyastvekaikaṃ yāvadekam iti /
Su, Cik., 8, 45.2 etat saṃbhṛtya saṃbhāraṃ tailaṃ dhīro vipācayet //
Su, Cik., 8, 49.1 madhūcchiṣṭasamāyuktaistailametair vipācayet /
Su, Cik., 8, 51.1 jyotiṣmatīṃ ca saṃbhṛtya tailaṃ dhīro vipācayet /
Su, Cik., 9, 10.1 ato 'nyatamena ghṛtena snigdhasvinnasyaikāṃ dve tisraścatasraḥ pañca vā sirā vidhyet maṇḍalāni cotsannānyavalikhed abhīkṣṇaṃ pracchayed vā samudraphenaśākagojīkākodumbarikāpatrair vāvaghṛṣyālepayel lākṣāsarjarasarasāñjanaprapunnāḍāvalgujatejovatyaśvamārakārkakuṭajārevatamūlakalkair mūtrapiṣṭaiḥ pittapiṣṭair vā svarjikātutthakāsīsaviḍaṅgāgāradhūmacitrakakaṭukasudhāharidrāsaindhavakalkair vā etānyevāvāpya kṣārakalpena niḥsrute pālāśe kṣāre tato vipācya phāṇītam iva saṃjātamavatārya lepayet jyotiṣkaphalalākṣāmaricapippalīsumanaḥpatrair vā haritālamanaḥśilārkakṣīratilaśigrumaricakalkair vā svarjikākuṣṭhatutthakuṭajacitrakaviḍaṅgamaricarodhramanaḥśilākalkair vā harītakīkarañjikāviḍaṅgasiddhārthakalavaṇarocanāvalgujaharidrākalkair vā //
Su, Cik., 10, 8.1 atha surā vakṣyāmaḥ śiṃśapākhadirayoḥ sāram ādāyotpāṭya cottamāraṇībrāhmīkośavatīs tat sarvam ekataḥ kaṣāyakalpena vipācyodakamādadīta maṇḍodakārthaṃ kiṇvapiṣṭamabhiṣuṇuyācca yathoktam /
Su, Cik., 10, 13.2 khadirasāratulām udakadroṇe vipācya ṣoḍaśāṃśāvaśiṣṭamavatāryānuguptaṃ nidadhyāt tamāmalakarasamadhusarpirbhiḥ saṃsṛjyopayuñjīta /
Su, Cik., 12, 5.1 bhallātakabilvāmbupippalīmūlodakīryāvarṣābhūpunarnavācitrakaśaṭīsnuhīvaruṇakapuṣkaradantīpathyā daśapalonmitā yavakolakulatthāṃś ca prāsthikān saliladroṇe niṣkvāthya caturbhāgāvaśiṣṭe 'vatārya vacātrivṛtkampillakabhārgīniculaśuṇṭhīgajapippalīviḍaṅgarodhraśirīṣāṇāṃ bhāgair ardhapalikair ghṛtaprasthaṃ vipācayen mehaśvayathukuṣṭhagulmodarārśaḥplīhavidradhipiḍakānāṃ nāśanaṃ nāmnā dhānvantaram //
Su, Cik., 14, 14.1 pippalīpippalīmūlacavyacitrakaśṛṅgaverayavakṣārasaindhavānāṃ pālikā bhāgāḥ ghṛtaprasthaṃ tattulyaṃ ca kṣīraṃ tadaikadhyaṃ vipācayet etat ṣaṭpalakaṃ nāma sarpiḥ plīhāgnisaṅgagulmodarodāvartaśvayathupāṇḍurogakāsaśvāsapratiśyāyordhvavātaviṣamajvarān apahanti /
Su, Cik., 15, 45.2 nīlotpalaṃ varīmūlaṃ gavye kṣīre vipācayet //
Su, Cik., 16, 19.1 eteṣāṃ kārṣikair bhāgair ghṛtaprasthaṃ vipācayet /
Su, Cik., 19, 44.1 asminneva kaṣāye tu tailaṃ dhīro vipācayet /
Su, Cik., 20, 26.2 mālatīkaravīrāgninaktamālavipācitam //
Su, Cik., 20, 57.2 paṭolapatratriphalārasāñjanavipācitam //
Su, Cik., 24, 28.1 teṣāṃ kalkakaṣāyābhyāṃ cakratailaṃ vipācayet /
Su, Cik., 26, 35.1 guptāphalaṃ gokṣurakācca bījaṃ tathoccaṭāṃ gopayasā vipācya /
Su, Cik., 30, 5.3 tāsāmāgāre 'bhihutānāṃ yāḥ kṣīravatyastāsāṃ kṣīrakuḍavaṃ sakṛd evopayuñjīta yāstvakṣīrā mūlavatyastāsāṃ pradeśinīpramāṇāni trīṇi kāṇḍāni pramāṇam upayoge śvetakāpotī samūlapattrā bhakṣayitavyā gonasyajagarīkṛṣṇakāpotīnāṃ sanakhamuṣṭiṃ khaṇḍaśaḥ kalpayitvā kṣīreṇa vipācya parisrāvyābhighāritamabhihutaṃ ca sakṛd evopayuñjīta cakrakāyāḥ payaḥ sakṛdeva brahmasuvarcalā saptarātram upayoktavyā bhakṣyakalpena śeṣāṇāṃ pañca pañca palāni kṣīrāḍhakakvathitāni prasthe 'vaśiṣṭe 'vatārya parisrāvya sakṛdevopayuñjīta /
Su, Utt., 17, 24.1 vipācya godhāyakṛdardhapāṭitaṃ supūritaṃ māgadhikābhiragninā /
Su, Utt., 17, 25.1 tathā yakṛcchāgabhavaṃ hutāśane vipācya samyaṅmagadhāsamanvitam /
Su, Utt., 17, 33.1 hitaṃ ghṛtaṃ kevala eva paittike hyajāvikaṃ yanmadhurair vipācitam /
Su, Utt., 17, 42.2 vanaspatikvāthavipācitaṃ ghṛtaṃ hitaṃ haridrānalade ca tarpaṇam //
Su, Utt., 18, 26.1 stanyajāṅgalamadhvājyatiktadravyavipācitaḥ /
Su, Utt., 21, 35.2 gavāṃ mūtreṇa bilvāni piṣṭvā tailaṃ vipācayet //
Su, Utt., 21, 47.2 pūraṇārthaṃ praśaṃsanti tailaṃ vā tair vipācitam //
Su, Utt., 24, 38.1 hitaṃ mūrdhavireke ca tailamebhir vipācitam /
Su, Utt., 39, 251.2 tena pādāvaśeṣeṇa ghṛtaprasthaṃ vipācayet //
Su, Utt., 39, 287.1 amlaprasthaśatonmiśraṃ tailaprasthaṃ vipācayet /
Su, Utt., 40, 135.1 khādedvipācya seveta mṛdvannaṃ śakṛtaḥ kṣaye /
Su, Utt., 40, 155.1 śuṇṭhīṃ ghṛtaṃ sakṣavakaṃ satailaṃ vipācya līḍhvāmayamāśu hanyāt /
Su, Utt., 42, 28.1 śaṭīvacājagandhailāsurasaiśca vipācitam /
Su, Utt., 42, 114.1 etat saṃbhṛtya saṃbhāraṃ jaladroṇe vipācayet /
Su, Utt., 44, 19.2 ādāribimbīṃ sakadambapuṣpīṃ vipācya sarpirvipacet kaṣāye //
Su, Utt., 45, 38.2 drākṣāghṛtakṣaudrasitāyutena vidārigandhādivipācitena //
Su, Utt., 47, 37.2 vipācya tasyāñjalinā vameddhi madyaṃ pibeccāhni gate tvajīrṇe //
Rasamañjarī
RMañj, 2, 21.1 sthāpayedvālukāyantre kācakūpyāṃ vipācayet /
RMañj, 2, 23.2 nimbunīreṇa saṃmardya kācakupyāṃ vipācayet //
RMañj, 3, 23.1 vyāghrīkandagataṃ vajraṃ dolāyantre vipācitam /
RMañj, 8, 22.1 tailatulye bhṛṅgarase tattailaṃ tu vipācayet /
RMañj, 9, 36.1 muṇḍīcūrṇakaṣāyeṇa yutaṃ tailaṃ vipācitam /
Rasaprakāśasudhākara
RPSudh, 2, 14.2 gomayairveṣṭitaṃ tacca karīṣāgnau vipācayet //
RPSudh, 3, 4.1 niyatayāmacatuṣṭayavahninā mṛdu samaṃ rasamatra vipācayet /
RPSudh, 7, 28.2 chucchuṃdarīsthaṃ hi vipācitaṃ puṭe puṭedvarāheṇa ca triṃśadevam //
RPSudh, 8, 23.2 paścāttoyenaiva bhāvyaṃ ca cūrṇaṃ golaṃ kṛtvā maṃdavahnau vipācya //
RPSudh, 12, 4.2 vaṭakān kārayet paścāt karṣamātrān vipācayet //
RPSudh, 13, 3.2 dugdhamadhye vipācyainaṃ dinānyevaṃ hi pañca ca //
Rasaratnasamuccaya
RRS, 13, 86.2 ajākṣīre sanīrārdhaṃ yāvatkṣīraṃ vipācayet //
RRS, 14, 78.2 yaṣṭīmadhurasairghṛṣṭaṃ ghṛtamadhye vipācitam //
Rasaratnākara
RRĀ, R.kh., 5, 24.2 mahiṣīviṣṭhayā lepyaṃ karīṣāgnau vipācayet //
RRĀ, R.kh., 5, 28.1 kulatthakodravakvāthe dolāyantre vipācayet /
RRĀ, R.kh., 8, 63.1 tatpiṇḍaṃ bhāṇḍagarbhe tu ruddhvā culyāṃ vipācayet /
RRĀ, Ras.kh., 2, 70.2 dinaikaṃ triphalākvāthaiḥ kuṣṭhaṃ samyag vipācayet //
RRĀ, Ras.kh., 3, 6.2 ityevaṃ daśamūṣāsu praliptāsu vipācayet //
RRĀ, Ras.kh., 5, 46.1 saṃpiṣṭyāpūpikāṃ kṛtvā tailamadhye vipācayet /
RRĀ, Ras.kh., 8, 74.1 chāyāśuṣkaṃ tadāmrotthaiḥ kvāthairyāmaṃ vipācayet /
RRĀ, V.kh., 6, 34.2 bhūdhare dinamekaṃ tu karīṣāgnau vipācayet //
RRĀ, V.kh., 6, 77.1 yāvatkuṅkumavarṇaṃ syāttāvaccullyāṃ vipācayet /
RRĀ, V.kh., 11, 18.1 sarvadrāvair yathāpūrvaṃ ruddhvā ruddhvā vipācayet /
Rasendracintāmaṇi
RCint, 2, 20.1 antardhūmavipācitaśataguṇagandhena rañjitaḥ sūtaḥ /
RCint, 3, 129.2 tilaṃ vipācayettena kuryād bījādirañjanam //
RCint, 4, 31.1 tulyaṃ ghṛtaṃ mṛtābhreṇa lohapātre vipācayet /
RCint, 7, 70.1 amlakṣāravipācitaṃ tu sakalaṃ lauhaṃ viśuddhaṃ bhavenmākṣīko'pi śilāpi tutthagaganaṃ tālaṃ ca samyaktathā /
Rasendrasārasaṃgraha
RSS, 1, 127.1 vyāghrīkaṃdagataṃ vajraṃ dolāyantre vipācitam /
RSS, 1, 128.1 vyāghrīkaṃdagataṃ vajraṃ dolāyantre vipācayet /
RSS, 1, 208.1 svarṇamākṣikacūrṇaṃ tu vastre baddhvā vipācayet /
Rasārṇava
RArṇ, 7, 78.1 raktā śilā tu gomāṃse luṅgāmlena vipācitā /
RArṇ, 8, 81.2 tailaṃ vipācayeddevi tena bījāni rañjayet //
RArṇ, 10, 19.2 niyāmakagaṇauṣadhyā rasaṃ dattvā vipācayet //
RArṇ, 12, 176.1 pralipya śulvapattrāṇi puṭe kṣiptvā vipācayet /
RArṇ, 15, 143.2 piṣṭikāṃ bandhayitvā tu gandhataile vipācayet //
Ānandakanda
ĀK, 1, 15, 363.2 yāvatsupākatāṃ yāti tajjñastāvadvipācayet //
ĀK, 1, 16, 100.2 varākvāthaḥ sarvamidaṃ mandavahnau vipācayet //
ĀK, 1, 16, 102.2 sādhako māsam ekaṃ tu tasminpātre vipācitam //
ĀK, 1, 23, 395.1 praliptaśulbapatrāṇi puṭetkṣiptvā vipācayet /
ĀK, 1, 24, 133.2 piṣṭikāṃ bandhayitvā tu gandhataile vipācayet //
ĀK, 2, 4, 32.1 tatpiṇḍaṃ bhāṇḍagarbhe tu ruddhvā cullyāṃ vipācayet /
ĀK, 2, 8, 58.1 mahiṣīśakṛdālipya karīṣāgnau vipācayet /
ĀK, 2, 8, 62.1 kulutthakodravakvāthairḍolāyantre vipācayet /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 32.2 dattvā bhāṇḍamukhe mudrāṃ tataścullyāṃ vipācayet //
ŚdhSaṃh, 2, 11, 64.2 tulyaṃ ghṛtaṃ mṛtābhreṇa lohapātre vipācayet //
ŚdhSaṃh, 2, 11, 79.1 kulatthakodravakvāthair dolāyantre vipācayet /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 22.5 tat piṇḍaṃ bhāṇḍagarbhe tu ruddhvā cullyāṃ vipācayet /
ŚSDīp zu ŚdhSaṃh, 2, 11, 83.1, 17.0 kvāthena kṛtvā dolāyantre vipācayedityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 34.2, 8.1 nimbūnīreṇa saṃmardya kācakūpyāṃ vipācayet /
Bhāvaprakāśa
BhPr, 7, 3, 63.2 dattvā bhāṇḍamukhe mudrāṃ tataścullyāṃ vipācayet //
BhPr, 7, 3, 214.1 tulyaṃ ghṛtaṃ mṛtābhreṇa lohapātre vipācayet /
BhPr, 7, 3, 241.1 kulatthakodravakvāthe dolāyantre vipācayet /
BhPr, 7, 3, 242.2 mahiṣīviṣṭhayā liptvā kārīṣāgnau vipācayet //
Rasakāmadhenu
RKDh, 1, 5, 39.1 tāpyena vā mṛtaṃ hema triguṇena vipācitam /
Rasasaṃketakalikā
RSK, 5, 31.1 saindhavena yuktaṃ vajrīkṣīram agnivipācitam /
RSK, 5, 36.1 gomūtreṇa samāyuktaṃ kaṭutailaṃ vipācayet /
Rasārṇavakalpa
RAK, 1, 200.1 saṃlipya tāmrapatrāṇi puṭe kṣiptvā vipācayet /
Yogaratnākara
YRā, Dh., 127.1 tulyaṃ ghṛtaṃ mṛtābhreṇa lohapātre vipācayet /