Occurrences

Maitrāyaṇīsaṃhitā
Mahābhārata
Kūrmapurāṇa
Liṅgapurāṇa
Viṣṇupurāṇa
Mātṛkābhedatantra
Mṛgendraṭīkā
Tantrasāra
Tantrāloka
Ānandakanda
Bhramarāṣṭaka
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Maitrāyaṇīsaṃhitā
MS, 1, 8, 5, 22.0 parāparaiva hotavyā yajñasyābhikrāntyai //
Mahābhārata
MBh, 15, 42, 15.1 parāparajñastu naro nābhimānād udīritaḥ /
Kūrmapurāṇa
KūPur, 1, 11, 151.1 bhāratī paramānandā parāparavibhedikā /
Liṅgapurāṇa
LiPur, 2, 11, 1.3 parāparavidāṃ śreṣṭha parameśvarabhāvita //
LiPur, 2, 12, 29.2 vṛṣṭyā bhāvayati spaṣṭaṃ sarvameva parāparam //
LiPur, 2, 18, 20.2 bṛhattvād bṛṃhaṇatvācca bṛhate ca parāpare //
LiPur, 2, 23, 17.2 oṃ haṃsaśikhāya vidyādehāya ātmasvarūpāya parāparāya śivāya śivatamāya namaḥ //
Viṣṇupurāṇa
ViPur, 1, 4, 21.3 parāparātman viśvātmañ jaya yajñapate 'nagha //
ViPur, 6, 8, 57.1 yajñair yajñavido yajanti satataṃ yajñeśvaraṃ karmiṇo yaṃ yaṃ brahmamayaṃ parāparaparaṃ dhyāyanti ca jñāninaḥ /
Mātṛkābhedatantra
MBhT, 8, 1.2 śṛṇu nātha parānanda parāparakulātmaka /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 6.2, 1.0 te ca mantrāḥ parāparamantreśvaravyaktayā śivaśaktyā vyāpāritā yogyatānurūpyeṇa kadācitkeṣāṃcidanugrahaṃ kurvanti na tu yogyatānapekṣam atiprasaṅgāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 2.2, 4.0 tatra saṃhāre yeṣām adhikāravān anugrahaste tadānīṃ rudrāṇavaḥ sṛṣṭau tv adhikāriṇo bhavitāraḥ sargārambhe tu sādhikārānugrahānugṛhītāḥ pataya iti parāparavidyeśvarādyadhikārabhājo bhavantīti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 3.2, 1.0 gurvadhikaraṇaḥ parameśvaraḥ sthitikāle cidvata iti tadanudhyānavaśāt parāparaniḥśreyasaviṣayayā praśasyayā citā yuktānyānaṇūnanugṛhṇāti te mandatīvrādiśaktisampātavailakṣaṇyāt pañcāṣṭakādirudrāṇāṃ saptakoṭisaṃkhyātānāṃ mantrāṇāṃ tatpatīnāṃ ca vidyeśvarāṇām īśānasya ceśvarasadāśivāntalakṣaṇasya sambandhi padaṃ bhajanta iti tatpadabhājas tatsālokyādipadayogino bhavatītyarthaḥ //
Tantrasāra
TantraS, 3, 32.0 ete ca śaktirūpā eva śuddhāḥ parāmarśāḥ śuddhavidyāyāṃ parāpararūpatvena māyonmeṣamātrasaṃkocāt vidyāvidyeśvararūpatāṃ bhajante //
TantraS, 4, 32.0 yayā ca darpaṇahastyādivat bhedābhedābhyāṃ sā asya śrīparāparaśaktiḥ //
Tantrāloka
TĀ, 2, 45.2 parāparādyupāyaughasaṃkīrṇatvavibhedataḥ //
TĀ, 3, 138.2 parāparasvasvarūpabindugatyā visarpitā //
TĀ, 11, 89.2 parāparādimantrāṇāmadhvanyuktā vyavasthitiḥ //
TĀ, 16, 106.2 dvādaśāṅgulatādhikyādvidhireṣa parāparaḥ //
TĀ, 16, 130.1 iti vidhiraparaḥ kathitaḥ parāparākhyo rasaśrutisthāne /
TĀ, 16, 149.1 kramātkṣiptvā vidhidvaitaṃ parāparaparātmakam /
TĀ, 16, 230.1 turyapadātpadaṣaṭke mānadvitayaṃ parāparaparākhyam /
TĀ, 17, 38.2 saṃskārāṇāṃ catuṣke 'smin aparāṃ ca parāparām //
Ānandakanda
ĀK, 1, 2, 188.4 hrīṃ parāparānandaśivamūrtimārādhayāmi /
ĀK, 1, 2, 188.7 hrīṃ parāparānandasiddhamūrtimārādhayāmi /
ĀK, 1, 2, 188.10 klīṃ parāparānandagurumūrtimārādhayāmi /
ĀK, 1, 20, 129.2 tasminparāpare dhāmni kṣīyate karmasaṃcayaḥ //
Bhramarāṣṭaka
Bhramarāṣṭaka, 1, 3.2 ye kīṭāstava dṛkpathaṃ ca na gatāste tvatphalābhyantare dhik tvāṃ cūta yataḥ parāparaparijñānānabhijño bhavān //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 16, 14.1 nātaḥ paraṃ kiṃcidihāsti loke parāparo 'yaṃ prabhurātmavādī /
SkPur (Rkh), Revākhaṇḍa, 193, 17.1 mahīnabhovāyujalāgnayastvaṃ śabdādirūpastu parāparātman /
Sātvatatantra
SātT, 1, 5.2 prathamaṃ tattvato brūhi tvaṃ parāparavittamaḥ //