Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Ay, 20, 12.2 na daivena vipannārthaḥ puruṣaḥ so 'vasīdati //
Rām, Ār, 31, 22.2 ayuktabuddhir guṇadoṣaniścaye vipannarājyo nacirād vipatsyate //
Rām, Ār, 31, 22.2 ayuktabuddhir guṇadoṣaniścaye vipannarājyo nacirād vipatsyate //
Rām, Su, 2, 37.1 bhūtāścārthā vipadyante deśakālavirodhitāḥ /
Rām, Su, 26, 8.2 eṣā vipadyāmyaham alpabhāgyā mahārṇave naur iva mūḍhavātā //
Rām, Su, 28, 30.2 vipannaṃ syāt tataḥ kāryaṃ rāmasugrīvayor idam //
Rām, Su, 35, 56.1 ahaṃ vāpi vipadyeyaṃ rakṣobhir abhitarjitā /
Rām, Su, 38, 11.2 tvāṃ ca śrutvā vipadyantaṃ na jīveyam ahaṃ kṣaṇam //
Rām, Su, 42, 11.1 vipannaṃ karma tad dṛṣṭvā hanūmāṃścaṇḍavikramaḥ /
Rām, Yu, 2, 17.1 vānareṣu samāsaktaṃ na te kāryaṃ vipatsyate /
Rām, Yu, 40, 19.1 jīvann adya vipanno 'smi naṣṭarājyamanorathaḥ /
Rām, Yu, 51, 26.1 sa suhṛd yo vipannārthaṃ dīnam abhyavapadyate /
Rām, Yu, 70, 16.2 nāyam arthastathā yuktastvadvidho na vipadyate //
Rām, Utt, 19, 21.2 kāleneha vipanno 'haṃ hetubhūtastu me bhavān //
Rām, Utt, 64, 12.1 rājadoṣair vipadyante prajā hyavidhipālitāḥ /