Occurrences

Kauśikasūtra
Maitrāyaṇīsaṃhitā
Ṣaḍviṃśabrāhmaṇa
Arthaśāstra
Aṣṭasāhasrikā
Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Śatakatraya
Ṛtusaṃhāra
Ṭikanikayātrā
Bhāgavatapurāṇa
Bhāratamañjarī
Devīkālottarāgama
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Narmamālā
Rasādhyāya
Ratnadīpikā
Ānandakanda
Parāśaradharmasaṃhitā

Kauśikasūtra
KauśS, 14, 5, 43.1 varṣaṃ vidyut stanayitnur vā vipadyate //
Maitrāyaṇīsaṃhitā
MS, 2, 1, 12, 7.0 tasya tad dāma svayam eva vyapadyata //
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 3, 22.1 yo hi pūrṇam upadhamed yadi pratīyād vipaded yadi na pratīyād viṣyandeta //
Arthaśāstra
ArthaŚ, 1, 17, 39.1 pitari vikramabuddhiṃ tathā ityanupraviśya bhedayeyuḥ aprārthanīyo rājā vipanne ghātaḥ sampanne narakapātaḥ saṃkrośaḥ prajābhir ekaloṣṭavadhaśca iti //
Aṣṭasāhasrikā
ASāh, 3, 2.2 na ca khalu punardevaputrāstasya kulaputrasya vā kuladuhiturvā imāṃ prajñāpāramitāmudgṛhṇato dhārayato vācayataḥ paryavāpnuvataḥ pravartayamānasya araṇyagatasya vā vṛkṣamūlagatasya vā śūnyāgāragatasya vā abhyavakāśagatasya vā pathi gatasya vā utpathagatasya vā aṭavīgatasya vā mahāsamudragatasya vā tatra tatropasaṃkrāmato vā caṅkramyamāṇasya vā sthitasya vā niṣaṇṇasya vā vipannasya vā bhayaṃ vā bhaviṣyati stambhitatvaṃ vā bhaviṣyati utpatsyate vā //
ASāh, 6, 2.9 yo vā kalyāṇamitropastabdho sattvo mahāsattvo bhavet so 'tra nāvaleṣyate na saṃleṣyate na vipatsyati na viṣādamāpatsyate na vipṛṣṭhīkariṣyati mānasam na bhagnapṛṣṭhīkariṣyati nottrasiṣyati na saṃtrasiṣyati na saṃtrāsamāpatsyate /
Buddhacarita
BCar, 11, 46.1 rājye nṛpastyāgini bahvamitre viśvāsamāgacchati cedvipannaḥ /
Carakasaṃhitā
Ca, Sū., 16, 33.1 śīghragatvādyathā bhūtastathā bhāvo vipadyate /
Ca, Sū., 26, 101.1 atikrāntarasaṃ vāpi vipannarasameva vā /
Mahābhārata
MBh, 2, 59, 8.1 ajo hi śastram akhanat kilaikaḥ śastre vipanne padbhir apāsya bhūmim /
MBh, 4, 19, 8.1 daivena kila yasyārthaḥ sunīto 'pi vipadyate /
MBh, 5, 29, 40.2 svayaṃ tvahaṃ prārthaye tatra gantuṃ samādhātuṃ kāryam etad vipannam //
MBh, 5, 60, 21.2 naitad vipannapūrvaṃ me mitreṣvariṣu cobhayoḥ //
MBh, 5, 131, 26.1 avṛttyaiva vipatsyāmo vayaṃ rāṣṭrāt pravāsitāḥ /
MBh, 7, 1, 25.1 vipannasasyeva mahī vāk caivāsaṃskṛtā yathā /
MBh, 7, 48, 46.1 praviddhavarmābharaṇā varāyudhā vipannahastyaśvarathānugā narāḥ /
MBh, 7, 120, 89.2 vipannasarvāyudhajīvitān raṇe cakāra vīro yamarāṣṭravardhanān //
MBh, 7, 123, 32.1 vikīrṇaśastrābharaṇā vipannāśvarathadvipāḥ /
MBh, 7, 163, 20.1 sa vipannaratho bhīmo nakulasyāpluto ratham /
MBh, 8, 43, 55.1 vipannasasyeva mahī rudhireṇa samukṣitā /
MBh, 8, 60, 22.1 nimajjatas tān atha karṇasāgare vipannanāvo vaṇijo yathārṇave /
MBh, 10, 2, 27.2 tapatyarthe vipanne hi mitrāṇām akṛtaṃ vacaḥ //
MBh, 10, 3, 7.2 kālayogaviparyāsaṃ prāpyānyonyaṃ vipadyate //
MBh, 11, 3, 9.1 yathā ca mṛnmayaṃ bhāṇḍaṃ cakrārūḍhaṃ vipadyate /
MBh, 11, 3, 13.2 yauvanastho 'pi madhyastho vṛddho vāpi vipadyate //
MBh, 11, 16, 31.2 vipannāste 'dya vasudhāṃ vivṛtām adhiśerate //
MBh, 12, 25, 21.1 vipadyante samārambhāḥ sidhyantyapi ca daivataḥ /
MBh, 12, 56, 16.1 vipanne ca samārambhe saṃtāpaṃ mā sma vai kṛthāḥ /
MBh, 12, 81, 11.1 akālamṛtyur viśvāso viśvasan hi vipadyate /
MBh, 12, 86, 12.2 kārye khalu vipanne tvāṃ so 'dharmastāṃśca pīḍayet //
MBh, 12, 96, 13.1 bhagnaśastro vipannāśvaśchinnajyo hatavāhanaḥ /
MBh, 12, 267, 36.1 naiva saṃjāyate jantur na ca jātu vipadyate /
MBh, 12, 289, 17.2 tatra saktā vipadyante mucyante ca balānvitāḥ //
MBh, 12, 289, 55.1 vipannā dhāraṇāstāta nayanti naśubhāṃ gatim /
MBh, 13, 86, 5.2 vipannakṛtyā rājendra devatā ṛṣayastathā /
MBh, 13, 103, 1.2 kathaṃ sa vai vipannaśca kathaṃ vai pātito bhuvi /
MBh, 16, 9, 32.2 bhavanti bhavakāleṣu vipadyante viparyaye //
Rāmāyaṇa
Rām, Ay, 20, 12.2 na daivena vipannārthaḥ puruṣaḥ so 'vasīdati //
Rām, Ār, 31, 22.2 ayuktabuddhir guṇadoṣaniścaye vipannarājyo nacirād vipatsyate //
Rām, Ār, 31, 22.2 ayuktabuddhir guṇadoṣaniścaye vipannarājyo nacirād vipatsyate //
Rām, Su, 2, 37.1 bhūtāścārthā vipadyante deśakālavirodhitāḥ /
Rām, Su, 26, 8.2 eṣā vipadyāmyaham alpabhāgyā mahārṇave naur iva mūḍhavātā //
Rām, Su, 28, 30.2 vipannaṃ syāt tataḥ kāryaṃ rāmasugrīvayor idam //
Rām, Su, 35, 56.1 ahaṃ vāpi vipadyeyaṃ rakṣobhir abhitarjitā /
Rām, Su, 38, 11.2 tvāṃ ca śrutvā vipadyantaṃ na jīveyam ahaṃ kṣaṇam //
Rām, Su, 42, 11.1 vipannaṃ karma tad dṛṣṭvā hanūmāṃścaṇḍavikramaḥ /
Rām, Yu, 2, 17.1 vānareṣu samāsaktaṃ na te kāryaṃ vipatsyate /
Rām, Yu, 40, 19.1 jīvann adya vipanno 'smi naṣṭarājyamanorathaḥ /
Rām, Yu, 51, 26.1 sa suhṛd yo vipannārthaṃ dīnam abhyavapadyate /
Rām, Yu, 70, 16.2 nāyam arthastathā yuktastvadvidho na vipadyate //
Rām, Utt, 19, 21.2 kāleneha vipanno 'haṃ hetubhūtastu me bhavān //
Rām, Utt, 64, 12.1 rājadoṣair vipadyante prajā hyavidhipālitāḥ /
Saundarānanda
SaundĀ, 10, 15.2 śākhāmṛgīm ekavipannadṛṣṭiṃ dṛṣṭvā munirnandamidaṃ babhāṣe //
SaundĀ, 10, 16.2 eṣā mṛgī vaikavipannadṛṣṭiḥ sa vā jano yatra gatā taveṣṭiḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 7, 18.2 yathā tena vipadyerann api na kṣudrajantavaḥ //
AHS, Śār., 2, 53.1 vastidvāre vipannāyāḥ kukṣiḥ praspandate yadi /
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 32.1 kiṃtu tasyānayor bhrātur vipannaṃ vahanaṃ śrutam /
BKŚS, 4, 32.2 vahanasya punaḥ svāmī vipanna iti na śrutam //
BKŚS, 5, 277.2 vipannayantraiḥ śrūyante mathitāḥ kupitair iti //
BKŚS, 5, 318.2 aham aprāpya kauśāmbīṃ vipannā gahane vane //
BKŚS, 5, 319.2 yathā mayi vipannāyāṃ priyadāraḥ striyām iva //
BKŚS, 18, 164.1 ayi tvayi vipannāyām ālukādevi gomini /
BKŚS, 18, 177.1 narāṇāṃ hi vipannānāṃ śaraṇaṃ mātṛbāndhavāḥ /
BKŚS, 18, 182.2 avipannaguṇānāṃ hi kiṃ vipannaṃ mahātmanām //
BKŚS, 18, 284.1 yānapātravipattau ca vipannaṃ lavaṇāmbhasi /
BKŚS, 18, 332.2 preritaṃ yānapātraṃ ca tad vipannaṃ ca pūrvavat //
BKŚS, 18, 630.2 vipannavahanaḥ kaṣṭe na tu kṣārāmbudhāv iti //
BKŚS, 18, 687.2 prasthitau svaḥ svadeśāya vipannaḥ sa ca pūrvavat //
BKŚS, 18, 692.1 vipannapotayor āsīd yuvayoḥ saṃgamo yathā /
BKŚS, 19, 193.1 pradeśe yatra cāmbhodhir vipannaṃ vahanaṃ vahet /
BKŚS, 19, 193.2 vipannavahanas tatra na ca kaścana vidyate //
Divyāvadāna
Divyāv, 13, 54.1 ye 'pyasya pauruṣeyāḥ paṇyamādāya deśāntaragatā mahāsamudram yāvattīrṇāḥ tataḥ keṣāṃcidyānapātraṃ vipannam keṣāṃcit paṇyamapaṇyījātam kecit tatraivānayena vyasanamāpannāḥ keṣāṃcit kāntāramadhyagatānāṃ caurairdravyamapahṛtam keṣāṃcinnagarasamīpamanuprāptānāṃ śaulkikaśaulkikairdravyaṃ vicārayadbhiḥ sāro gṛhītaḥ keṣāṃcit pattanamanuprāptānāṃ rājñā viniyuktairdoṣamutpādya sarvasvamapahṛtam //
Divyāv, 13, 155.1 tatrāpi keṣāṃcidyānapātraṃ vipannam keṣāṃcit paṇyamapaṇyībhūtam kecit tatraivānayena vyasanamāpannāḥ keṣāṃcit kāntāramadhyagatānāṃ taskarairdravyamapahṛtam keṣāṃcinnagarasamīpamanuprāptānāṃ śaulkikaśaulkikairdravyaṃ vicārayadbhiḥ sāro gṛhītaḥ keṣāṃcit pattanamanuprāptānāṃ rājaniyuktairdoṣamutpādya sarvasvamapahṛtam kecittasya prāṇaviyogaṃ śrutvā tatraivāvasthitāḥ //
Kāmasūtra
KāSū, 5, 1, 16.13 vipannāpatyā /
Kātyāyanasmṛti
KātySmṛ, 1, 377.1 arthī yatra vipannaḥ syāt tatra sākṣī mṛtāntaraḥ /
Kūrmapurāṇa
KūPur, 1, 29, 36.2 yatra tatra vipannasya gatiḥ saṃsāramokṣaṇī //
KūPur, 1, 35, 38.1 akāmo vā sakāmo vā gaṅgāyāṃ yo vipadyate /
Matsyapurāṇa
MPur, 152, 16.2 tatasteṣu vipanneṣu dānaveṣvatimāniṣu //
MPur, 153, 211.1 sa daityabhujamāsādya sarpaḥ sadyo vyapadyata /
MPur, 154, 364.2 kvacitsamāḥ śataṃ jīvetkvacidbālye vipadyate //
Suśrutasaṃhitā
Su, Nid., 8, 14.1 bastamāravipannāyāḥ kukṣiḥ praspandate yadi /
Su, Śār., 4, 79.1 viṣajāto yathā kīṭo na viṣeṇa vipadyate /
Su, Śār., 10, 54.2 yadyādhatte pumān garbhaṃ kukṣisthaḥ sa vipadyate //
Su, Utt., 39, 13.1 śeṣāḥ sarve vipadyante tairyagyonā jvarārditāḥ /
Viṣṇupurāṇa
ViPur, 2, 13, 18.1 hariṇīṃ tāṃ vilokyātha vipannāṃ nṛpatāpasaḥ /
ViPur, 4, 15, 9.1 evaṃ daśānanatve 'py anaṅgaparādhīnatayā jānakīsamāsaktacetasā bhagavatā dāśarathirūpadhāriṇā hatasya tadrūpadarśanam evāsīt nāyam acyuta ityāsaktirvipadyato 'ntaḥkaraṇe mānuṣabuddhir eva kevalam asyābhūt //
Śatakatraya
ŚTr, 1, 29.1 kṣutkṣāmo 'pi jarākṛśo 'pi śithilaprāṇo 'pi kaṣṭāṃ daśāmāpanno 'pi vipannadīdhitir iti prāṇeṣu naśyatsv api /
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 19.1 samuddhṛtāśeṣamṛṇālajālakaṃ vipannamīnaṃ drutabhītasārasam /
Ṭikanikayātrā
Ṭikanikayātrā, 8, 8.2 bhūr iva vipannasasyā proṣitaśukrā bhavati yātrā //
Bhāgavatapurāṇa
BhāgPur, 1, 6, 25.1 matirmayi nibaddheyaṃ na vipadyeta karhicit /
BhāgPur, 3, 2, 31.1 vipannān viṣapānena nigṛhya bhujagādhipam /
BhāgPur, 4, 2, 22.2 karmatantraṃ vitanute vedavādavipannadhīḥ //
BhāgPur, 4, 4, 10.1 jagarha sāmarṣavipannayā girā śivadviṣaṃ dhūmapathaśramasmayam /
BhāgPur, 4, 14, 43.1 viniścityaivamṛṣayo vipannasya mahīpateḥ /
BhāgPur, 4, 23, 21.1 dehaṃ vipannākhilacetanādikaṃ patyuḥ pṛthivyā dayitasya cātmanaḥ /
BhāgPur, 11, 7, 12.2 paśyan madātmakaṃ viśvaṃ na vipadyeta vai punaḥ //
Bhāratamañjarī
BhāMañj, 13, 399.2 upekṣitaiḥ saṃhataiśca tairevāśu vipadyate //
BhāMañj, 13, 1165.1 vyādhidagdhā vipadyante narā vaidyaśatairvṛtāḥ /
BhāMañj, 13, 1673.2 kṛmirbhūtvā tato garbhaśateṣvantarvipadyate //
Devīkālottarāgama
DevīĀgama, 1, 45.2 ārambhataḥ kriyānāśe svayameva vipatsyate //
Garuḍapurāṇa
GarPur, 1, 107, 22.2 gograhādau vipannānāmekarātraṃ tu sūtakam //
Hitopadeśa
Hitop, 1, 31.2 sa bandhur yo vipannānām āpaduddharaṇakṣamaḥ /
Hitop, 2, 77.3 budhais tyakte rājye na hi bhavati nītir guṇavatī vipannāyāṃ nītau sakalam avaśaṃ sīdati jagat //
Hitop, 4, 52.2 yenaiva gacchati pathā tenaivāśu vipadyate //
Kathāsaritsāgara
KSS, 1, 3, 33.2 vinipatya vipannau svastatsthānadroṇikāntare //
KSS, 1, 4, 129.1 tataḥ sutaśataṃ tasya paśyatastadvyapadyata /
KSS, 1, 6, 101.2 garbhiṇyabhūt tato jāte dārake 'sminvyapadyata //
KSS, 2, 1, 77.1 vipanne pannage pūrvaṃ mantrauṣadhibalādayam /
KSS, 2, 2, 59.2 yato vallabhaśaktiḥ sa vipanno 'tra mahīpatiḥ //
KSS, 2, 5, 102.2 pādāghātena ḍombo 'tha so 'pi pāśe vyapadyata //
KSS, 3, 4, 263.2 dattānyasmai nṛpāyābhūtso 'pi tadvadvyapadyata //
KSS, 3, 4, 266.2 paśyāmo 'tra vipadyante kiyanto 'tra kiyacciram //
KSS, 4, 2, 230.2 vipadyate na tu paraṃ dhīraḥ pratyuta hṛṣyati //
KSS, 6, 1, 115.2 araṇye 'smin vipannaiva gurvartho 'lpo 'pi kastataḥ //
KSS, 6, 1, 120.1 dinaiḥ saptāpi durbhikṣadoṣāt te ca vipedire /
KSS, 6, 1, 128.1 kramāccānaśanenobhau vipannau tau dvijāntyajau /
Narmamālā
KṣNarm, 1, 120.2 grāme tasya vipanneṣu narakapratimābhavat //
Rasādhyāya
RAdhy, 1, 425.1 vipannāsu ca sarvāsu śeṣaṃ dhānyābhrakī drutiḥ /
Ratnadīpikā
Ratnadīpikā, 3, 19.1 anyonyaṃ gharṣayedratnaṃ rekhā tasmādvipadyate /
Ānandakanda
ĀK, 2, 3, 17.1 mriyate gandhayogādyair vaiṣṇavena vipadyate /
Parāśaradharmasaṃhitā
ParDhSmṛti, 3, 15.1 yadi garbho vipadyeta sravate vāpi yoṣitaḥ /
ParDhSmṛti, 3, 30.1 brāhmaṇārthe vipannānāṃ bandigograhaṇe tathā /
ParDhSmṛti, 3, 30.2 āhaveṣu vipannānām ekarātram aśaucakam //
ParDhSmṛti, 9, 30.1 dahanāt tu vipadyate anaḍvān yoktrayantritaḥ /
ParDhSmṛti, 9, 39.2 pānīyeṣu vipannānāṃ prāyaścittaṃ na vidyate //
ParDhSmṛti, 9, 42.2 agnividyudvipannānāṃ prāyaścittaṃ na vidyate //
ParDhSmṛti, 9, 45.2 yatne kṛte vipadyeta prāyaścittaṃ na vidyate //