Occurrences

Aitareyabrāhmaṇa
Gautamadharmasūtra
Gopathabrāhmaṇa
Kauṣītakibrāhmaṇa
Kātyāyanaśrautasūtra
Vaikhānasaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Sūryasiddhānta
Śatakatraya
Bhāratamañjarī
Garuḍapurāṇa
Tantrāloka
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 3, 44, 7.0 taṃ yad astam etīti manyante 'hna eva tad antam itvāthātmānaṃ viparyasyate rātrīm evāvastāt kurute 'haḥ parastāt //
AB, 3, 44, 8.0 atha yad enam prātar udetīti manyante rātrer eva tad antam itvāthātmānaṃ viparyasyate 'har evāvastāt kurute rātrīm parastāt //
Gautamadharmasūtra
GautDhS, 3, 2, 3.1 pātraṃ cāsya viparyasyeyuḥ //
GautDhS, 3, 2, 4.1 dāsaḥ karmakaro vāvakarād amedhyapātram ānīya dāsīghaṭāt pūrayitvā dakṣiṇāmukho yadā viparyasyed amukam anudakaṃ karomi iti nāmagrāham //
Gopathabrāhmaṇa
GB, 2, 4, 10, 22.0 tad yad enaṃ paścād astam ayatīti manyante 'hna eva tad antaṃ gatvāthātmānaṃ viparyasyate //
GB, 2, 4, 10, 25.0 tad yad enaṃ purastād udayatīti manyante rātrer eva tad antaṃ gatvāthātmānaṃ viparyasyate //
Kauṣītakibrāhmaṇa
KauṣB, 7, 10, 1.0 tā vai viparyasyati //
KauṣB, 7, 10, 5.0 tad yad viparyasyati //
KauṣB, 7, 10, 15.0 naite viparyasyati //
KauṣB, 8, 8, 19.0 viparyasya dāśatayībhyāṃ vaṣaṭkuryād iti haika āhuḥ //
KauṣB, 8, 11, 10.0 tā vai viparyasyati //
KauṣB, 8, 11, 16.0 yadveva viparyasyati grīvāṇāṃ sthemne //
Kātyāyanaśrautasūtra
KātyŚS, 1, 7, 27.0 viparyasya pitryeṣu tu sakṛd dakṣiṇā ca //
Vaikhānasaśrautasūtra
VaikhŚS, 10, 20, 3.0 aupabhṛtāni juhvāṃ viparyasyāgnaye sviṣṭakṛte 'nubrūhīti saṃpreṣyati //
Āpastambaśrautasūtra
ĀpŚS, 7, 25, 17.0 upary āhavanīye juhvām aupabhṛtāni viparyasyann āhāgnaye sviṣṭakṛte 'nubrūhy agnaye sviṣṭakṛte preṣyeti saṃpraiṣau //
Śatapathabrāhmaṇa
ŚBM, 13, 5, 3, 7.0 hutāsu vapāsu prapadyādhvaryū rajatena pātreṇa prājāpatyam mahimānamuttaraṃ grahaṃ gṛhṇāti tasya purorug yaḥ prāṇato nimiṣato mahitveti viparyaste yājyānuvākye ayātayāmatāyā eṣa eva praiṣo vaṣaṭkṛte juhoti yaste rātrau saṃvatsare mahimā saṃbabhūveti nānuvaṣaṭkaroti tasyoktam brāhmaṇam //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 8, 7, 16.0 athāpi viparyaste kanyake dṛśyete dvijihme vā na vā dṛśyete etad apy evam eva vidyāt //
Arthaśāstra
ArthaŚ, 2, 9, 35.1 āsrāvayeccopacitān viparyasyecca karmasu /
Carakasaṃhitā
Ca, Śār., 3, 13.1 asti khalu sattvamaupapādukaṃ yajjīvaṃ spṛkśarīreṇābhisaṃbadhnāti yasminnapagamanapuraskṛte śīlamasya vyāvartate bhaktir viparyasyate sarvendriyāṇyupatapyante balaṃ hīyate vyādhaya āpyāyyante yasmāddhīnaḥ prāṇāñjahāti yad indriyāṇām abhigrāhakaṃ ca mana ityabhidhīyate tattrividham ākhyāyate śuddhaṃ rājasaṃ tāmasamiti /
Mahābhārata
MBh, 2, 49, 24.1 andheneva yugaṃ naddhaṃ viparyastaṃ narādhipa /
MBh, 8, 33, 52.1 chinnabhinnaviparyastair varmālaṃkāravigrahaiḥ /
Sūryasiddhānta
SūrSiddh, 2, 63.1 yāmyakrāntau viparyaste dviguṇe tu dinakṣape /
Śatakatraya
ŚTr, 3, 20.2 pradīpte kāmāgnau sudṛḍhataram āliṅgati vadhūṃ pratīkāraṃ vyādhaḥ sukham iti viparyasyati janaḥ //
Bhāratamañjarī
BhāMañj, 13, 354.1 śītkārakamalotkāraviparyastalipikramaiḥ /
Garuḍapurāṇa
GarPur, 1, 168, 19.2 eta eva viparyastāḥ śamāyaiṣāṃ prayojitāḥ /
Tantrāloka
TĀ, 3, 12.2 viparyasya svakaṃ vaktraṃ gṛhṇantīti sa pṛcchyate //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 16, 7, 12.0 uttarasya mahimno yājyāpuronuvākye viparyasyet //
ŚāṅkhŚS, 16, 21, 22.0 ahanī vā viparyasyet //