Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauṣītakibrāhmaṇa
Kauṣītakyupaniṣad
Kaṭhopaniṣad
Maitrāyaṇīsaṃhitā
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
Śāṅkhāyanāraṇyaka
Ṛgveda
Aṣṭasāhasrikā
Buddhacarita
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Saṃvitsiddhi
Suśrutasaṃhitā
Bhāgavatapurāṇa
Bhāratamañjarī
Kaṭhāraṇyaka
Saddharmapuṇḍarīkasūtra

Atharvaveda (Paippalāda)
AVP, 4, 6, 5.1 ya āste yaś ca carati yaś ca tiṣṭhan vipaśyati /
Atharvaveda (Śaunaka)
AVŚ, 4, 5, 5.1 ya āste yaś carati yaś ca tiṣṭhan vipaśyati /
AVŚ, 4, 30, 4.1 mayā so 'nnam atti yo vipaśyati yaḥ prāṇati ya īm śṛṇoty uktam /
AVŚ, 6, 34, 4.1 yo viśvābhi vipaśyati bhuvanā saṃ ca paśyati /
AVŚ, 9, 5, 3.2 tīrtvā tamāṃsi bahudhā vipaśyann ajo nākam ā kramatāṃ tṛtīyam //
AVŚ, 10, 10, 34.2 vaśedaṃ sarvam abhavad yāvat sūryo vipaśyati //
AVŚ, 12, 1, 33.1 yāvat te 'bhi vipaśyāmi bhūme sūryeṇa medinā /
AVŚ, 13, 4, 11.0 sa prajābhyo vipaśyati yac ca prāṇati yac ca na //
AVŚ, 13, 4, 19.0 sa sarvasmai vipaśyati yac ca prāṇati yac ca na //
Gopathabrāhmaṇa
GB, 1, 1, 31, 8.0 tasya saumya yo vipaṣṭo vijigīṣo 'ntevāsī taṃ me hvayeti //
Jaiminīyabrāhmaṇa
JB, 1, 133, 7.0 svar dṛśaṃ prati vipaśyec cakṣuṣo 'pravarhāya //
JB, 1, 314, 9.0 cakṣur bhūtvā sarvaṃ vyapaśyat //
JB, 2, 64, 14.0 annena hīmāḥ prajā vipaśyanti //
Jaiminīyaśrautasūtra
JaimŚS, 18, 20.0 svardṛśaṃ prati vipaśyet //
Kauṣītakibrāhmaṇa
KauṣB, 7, 4, 4.0 cakṣuṣā hi vipaśyati //
Kauṣītakyupaniṣad
KU, 1, 5.17 prajñayā hi vipaśyati /
Kaṭhopaniṣad
KaṭhUp, 4, 6.2 guhāṃ praviśya tiṣṭhantaṃ yo bhūtebhir vyapaśyata /
Maitrāyaṇīsaṃhitā
MS, 2, 13, 10, 14.2 vipaśyanti paśavo jāyamānā nānārūpā mātur asyā upasthe //
Pāraskaragṛhyasūtra
PārGS, 3, 3, 5.5 vipaśyanti paśavo jāyamānā nānārūpā māturasyā upasthe svāhā /
Taittirīyasaṃhitā
TS, 2, 2, 9, 3.3 agner vai cakṣuṣā manuṣyā vipaśyanti yajñasya devā agniṃ caiva viṣṇuṃ ca svena bhāgadheyenopadhāvati /
TS, 6, 2, 6, 4.0 etad vai purohavir devayajanaṃ yasya hotā prātaranuvākam anubruvann agnim apa ādityam abhi vipaśyati //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 3, 5, 15.0 sā prajñā prajñayā hi vipaśyati //
Ṛgveda
ṚV, 3, 62, 9.1 yo viśvābhi vipaśyati bhuvanā saṃ ca paśyati /
ṚV, 10, 125, 4.1 mayā so annam atti yo vipaśyati yaḥ prāṇiti ya īṃ śṛṇoty uktam /
ṚV, 10, 187, 4.1 yo viśvābhi vipaśyati bhuvanā saṃ ca paśyati /
Aṣṭasāhasrikā
ASāh, 4, 6.2 api tu khalu punaḥ kauśika prajñāpāramitaiva atra pūrvaṃgamā bodhisattvasya mahāsattvasya dānaṃ vā dadataḥ śīlaṃ vā rakṣataḥ kṣāntyā vā saṃpādayamānasya vīryaṃ vā ārabhamāṇasya dhyānaṃ vā samāpadyamānasya dharmān vā vipaśyataḥ bodhisattvasya mahāsattvasya prajñāpāramitaivātra pūrvaṃgamā /
Buddhacarita
BCar, 5, 14.1 iti tasya vipaśyato yathāvajjagato vyādhijarāvipattidoṣān /
Mahābhārata
MBh, 1, 20, 5.2 vidyudvispaṣṭapiṅgākṣo yugāntāgnisamaprabhaḥ /
MBh, 1, 24, 4.9 tarhi vakṣyāmi vispaṣṭaṃ kāraṇaṃ tan nibodhatha /
MBh, 1, 114, 28.6 kuntīm ābhāṣya vispaṣṭam uvācedaṃ śucismitām //
MBh, 3, 272, 9.1 tatra viśrāvya vispaṣṭaṃ nāma rākṣasapuṃgavaḥ /
Manusmṛti
ManuS, 2, 33.1 strīṇāṃ sukhodyam akrūraṃ vispaṣṭārthaṃ manoharam /
Rāmāyaṇa
Rām, Ay, 17, 22.2 api putre vipaśyeyam iti rāmāsthitaṃ mayā //
Saundarānanda
SaundĀ, 17, 19.2 duḥkhapratīkāravidhau sukhākhye tato bhavaṃ duḥkhamiti vyapaśyat //
Bṛhatkathāślokasaṃgraha
BKŚS, 27, 24.2 avocad vacanaṃ cāru vispaṣṭamadhurākṣaram //
Harivaṃśa
HV, 3, 22.2 prayāto naśyati vibho tan na kāryaṃ vipaśyatā //
Saṃvitsiddhi
SaṃSi, 1, 196.1 ataḥ svarasavispaṣṭadṛṣṭabhedās tu saṃvidaḥ /
Suśrutasaṃhitā
Su, Utt., 7, 44.2 tatrākṣi vispaṣṭamivāvabhāti vaidūryavarṇā vimalā ca dṛṣṭiḥ //
Bhāgavatapurāṇa
BhāgPur, 3, 28, 37.1 dehaṃ ca taṃ na caramaḥ sthitam utthitaṃ vā siddho vipaśyati yato 'dhyagamat svarūpam /
Bhāratamañjarī
BhāMañj, 13, 1102.1 sarvātmanā pṛthaktvaṃ cediti bhāgaṃ vipaśyasi /
Kaṭhāraṇyaka
KaṭhĀ, 3, 4, 224.0 nāsmād u [... au1 letterausjhjh] āhus te bhaga cakṣuṣī tābhyāṃ vipaśya mām abhīti //
Saddharmapuṇḍarīkasūtra
SDhPS, 5, 211.2 na caitān prekṣate nāpi kiṃciddharmaṃ vipaśyati //