Occurrences

Baudhāyanadharmasūtra
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Buddhacarita
Mahābhārata
Rāmāyaṇa
Saundarānanda
Matsyapurāṇa
Haribhaktivilāsa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanadharmasūtra
BaudhDhS, 1, 2, 17.3 ṛtāvṛtau prayuñjānaḥ pāpebhyo vipramucyate /
BaudhDhS, 1, 2, 17.4 pāpebhyo vipramucyata iti //
Vārāhagṛhyasūtra
VārGS, 16, 7.2 paścād agner darbheṣv āsīnāyāḥ sarvān keśān vipramucya /
Vārāhaśrautasūtra
VārŚS, 1, 6, 6, 3.1 vapāśrapaṇyau vipramucyottamena prayājena pracarati //
Buddhacarita
BCar, 13, 15.1 tasmiṃstu bāṇe 'pi sa vipramukte cakāra nāsthāṃ na dhṛteścacāla /
BCar, 13, 47.1 pañceṣavo 'nyena tu vipramuktāstasthurnabhasyeva munau na petuḥ /
Mahābhārata
MBh, 1, 23, 11.2 dāsyād vo vipramucyeyaṃ satyaṃ śaṃsata lelihāḥ //
MBh, 1, 86, 5.1 aśilpajīvī nagṛhaśca nityaṃ jitendriyaḥ sarvato vipramuktaḥ /
MBh, 1, 137, 21.2 kathaṃ nu vipramucyema bhayād asmād alakṣitāḥ //
MBh, 1, 168, 6.1 rakṣasā vipramukto 'tha sa nṛpastad vanaṃ mahat /
MBh, 2, 22, 30.1 bandhanād vipramuktāśca rājāno madhusūdanam /
MBh, 3, 80, 65.2 yatra praviṣṭamātro vai pāpebhyo vipramucyate //
MBh, 3, 81, 1.3 pāpebhyo vipramucyante tadgatāḥ sarvajantavaḥ //
MBh, 3, 158, 57.2 tam eva mānuṣaṃ dṛṣṭvā kilbiṣād vipramokṣyase //
MBh, 3, 237, 15.1 te sametya tathānyonyaṃ saṃnāhān vipramucya ca /
MBh, 5, 33, 41.2 bhoktāro vipramucyante kartā doṣeṇa lipyate //
MBh, 5, 47, 52.1 yadā vipāṭhā madbhujavipramuktā dvijāḥ phalānīva mahīruhāgrāt /
MBh, 5, 118, 10.2 dāvāgnivipramukteṣu śūnyeṣu gahaneṣu ca //
MBh, 6, 116, 5.1 upāramya ca yuddhebhyaḥ saṃnāhān vipramucya ca /
MBh, 7, 152, 16.1 rakṣasā vipramuktastu karṇo 'pi rathināṃ varaḥ /
MBh, 8, 37, 28.1 vipramuktās tu te yodhāḥ phalgunasya rathaṃ prati /
MBh, 8, 38, 4.1 kṛpeṇa śaravarṣāṇi vipramuktāni saṃyuge /
MBh, 8, 47, 4.1 tato 'parān bāṇasaṃghān anekān ākarṇapūrṇāyatavipramuktān /
MBh, 9, 38, 19.1 so 'tha gatvāśramaṃ puṇyaṃ vipramukto mahātapāḥ /
MBh, 10, 1, 23.1 te 'vatīrya rathebhyastu vipramucya ca vājinaḥ /
MBh, 11, 7, 2.3 yacchrutvā vipramucyante saṃsārebhyo vicakṣaṇāḥ //
MBh, 12, 36, 3.2 pūrṇair dvādaśabhir varṣair brahmahā vipramucyate //
MBh, 12, 36, 8.2 brahmahā vipramucyeta sarvapāpebhya eva ca //
MBh, 12, 36, 9.2 dogdhrīṇāṃ sa ca pāpebhyaḥ sarvebhyo vipramucyate //
MBh, 12, 36, 18.2 karmabhyo vipramucyante yattāḥ saṃvatsaraṃ striyaḥ //
MBh, 12, 105, 21.1 api cenmahato vittād vipramucyeta pūruṣaḥ /
MBh, 12, 136, 90.1 akālavipramuktānme tvatta eva bhayaṃ bhavet /
MBh, 12, 136, 115.2 vipramukto 'tha mārjārastam evābhyapatad drumam //
MBh, 12, 148, 24.3 trīṇi varṣāṇyupāsyāgniṃ bhrūṇahā vipramucyate //
MBh, 12, 148, 25.2 pramīyamāṇān unmocya bhrūṇahā vipramucyate //
MBh, 12, 210, 21.3 ā dehād apramādācca dehāntād vipramucyate //
MBh, 12, 245, 1.2 śarīrād vipramuktaṃ hi sūkṣmabhūtaṃ śarīriṇam /
MBh, 13, 26, 44.2 dvādaśāhaṃ nirāhāraḥ kalmaṣād vipramucyate //
MBh, 13, 70, 50.1 gām apyekāṃ kapilāṃ sampradāya nyāyopetāṃ kalmaṣād vipramucyet /
MBh, 13, 75, 8.2 aikātmyagamanāt sadyaḥ kalmaṣād vipramucyate //
MBh, 13, 85, 70.2 dadat suvarṇaṃ nṛpate kilbiṣād vipramokṣyasi //
MBh, 13, 112, 29.3 vipramuktaśca tair bhūtaiḥ punar yātyaparāṃ gatim /
Rāmāyaṇa
Rām, Ay, 41, 21.1 paurā hy ātmakṛtād duḥkhād vipramocyā nṛpātmajaiḥ /
Rām, Ār, 54, 7.1 tasya jyāvipramuktās te śarāḥ kāñcanabhūṣaṇāḥ /
Rām, Yu, 5, 20.2 sahasā vipramokṣyāmi vāsaḥ śukletaraṃ yathā //
Rām, Yu, 63, 8.1 sahasābhihatastena vipramuktapadaḥ sphuran /
Rām, Utt, 31, 30.1 asyāṃ snātvā mahānadyāṃ pāpmānaṃ vipramokṣyatha //
Saundarānanda
SaundĀ, 17, 43.1 kāmāgnidāhena sa vipramukto hlādaṃ paraṃ dhyānasukhādavāpa /
SaundĀ, 17, 67.2 tayorabhāvāt sukhito 'smi sadyo himātapābhyāmiva vipramuktaḥ //
Matsyapurāṇa
MPur, 40, 5.1 aśilpajīvī vigṛhaśca nityaṃ jitendriyaḥ sarvato vipramuktaḥ /
Haribhaktivilāsa
HBhVil, 4, 19.2 ekenaiva tu lepena goyonyā vipramucyate //
Saddharmapuṇḍarīkasūtra
SDhPS, 3, 161.1 evameva śāriputra tathāgato 'rhan samyaksaṃbuddhaḥ sarvabhayavinivṛttaḥ sarvopadravopāyāsopasargaduḥkhadaurmanasyāvidyāndhakāratamastimirapaṭalaparyavanāhebhyaḥ sarveṇa sarvaṃ sarvathā vipramuktaḥ //
SDhPS, 14, 24.2 ābādhavipramukto 'si sparśaḥ kāye tavānagha //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 43, 12.3 pāpebhyo vipramucyante kena tatsādhanaṃ vada //