Occurrences

Kūrmapurāṇa

Kūrmapurāṇa
KūPur, 1, 1, 52.1 tadāśīstannamaskārastanniṣṭhastatparāyaṇaḥ /
KūPur, 1, 1, 60.1 tasmādanādinidhanaṃ karmayogaparāyaṇaḥ /
KūPur, 1, 1, 90.1 tasmāt sarvaprayatnena tanniṣṭhastatparāyaṇaḥ /
KūPur, 1, 2, 17.1 praṇavāsaktamanaso rudrajapyaparāyaṇān /
KūPur, 1, 2, 99.2 dhyāyedathārcayedetān brahmavidyāparāyaṇaḥ //
KūPur, 1, 3, 13.1 nyāyāgatadhanaḥ śānto brahmavidyāparāyaṇaḥ /
KūPur, 1, 11, 291.1 tasmāt sarvaprakāreṇa madbhakto matparāyaṇaḥ /
KūPur, 1, 11, 296.1 tadbuddhayastadātmānas tanniṣṭhās tatparāyaṇāḥ /
KūPur, 1, 13, 39.2 brāhmaṇān kṣatriyān vaiśyān brahmacaryaparāyaṇān //
KūPur, 1, 13, 52.2 adhītavantaḥ svaṃ vedaṃ nārāyaṇaparāyaṇāḥ //
KūPur, 1, 19, 28.2 prasādāddhārmikaṃ putraṃ lebhe sūryaparāyaṇam //
KūPur, 1, 20, 54.1 rāmo 'pi pālayāmāsa rājyaṃ dharmaparāyaṇaḥ /
KūPur, 1, 21, 75.2 gautamo 'triragastyaśca sarve rudraparāyaṇāḥ //
KūPur, 1, 23, 13.2 dānadharmarato nityaṃ samyakśīlaparāyaṇaḥ //
KūPur, 1, 24, 11.1 bhasmāvadātasarvāṅgai rudrajāpyaparāyaṇaiḥ /
KūPur, 1, 26, 13.1 parāt parataraṃ yānti nārāyaṇaparāyaṇāḥ /
KūPur, 1, 27, 23.2 dhyānaniṣṭhāstaponiṣṭhā mahādevaparāyaṇāḥ //
KūPur, 1, 32, 23.1 tasya te bahavaḥ śiṣyā brahmacaryaparāyaṇāḥ /
KūPur, 1, 33, 24.2 bhaikṣāhāro viśuddhātmā brahmacaryaparāyaṇaḥ //
KūPur, 1, 38, 9.1 medhāgnibāhuputrāstu trayo yogaparāyaṇāḥ /
KūPur, 1, 44, 12.1 ye dhārmikā vedavido yāgahomaparāyaṇāḥ /
KūPur, 1, 46, 19.2 upāsate mahāvīryā brahmavidyāparāyaṇāḥ //
KūPur, 1, 46, 40.2 tatra sā vasate devī nityaṃ yogaparāyaṇā //
KūPur, 1, 47, 39.2 śvetadvīpaśca tanmadhye nārāyaṇaparāyaṇāḥ //
KūPur, 1, 47, 42.2 nārāyaṇaparāḥ sarve nārāyaṇaparāyaṇāḥ //
KūPur, 1, 51, 27.2 vimalā brahmabhūyiṣṭhā jñānayogaparāyaṇāḥ //
KūPur, 2, 5, 39.1 yogeśvaraṃ rudramanantaśaktiṃ parāyaṇaṃ brahmatanuṃ pavitram /
KūPur, 2, 11, 51.2 yuñjīta yogī satatamātmānaṃ matparāyaṇaḥ //
KūPur, 2, 11, 80.1 sarvakarmāṇyapi sadā kurvāṇo matparāyaṇaḥ /
KūPur, 2, 11, 85.1 manmanā mannamaskāro madyājī matparāyaṇaḥ /
KūPur, 2, 11, 103.1 varṇāśramavidhiṃ kṛtsnaṃ kurvāṇo matparāyaṇaḥ /
KūPur, 2, 11, 144.1 śrāvayed vā dvijān śuddhān brahmacaryaparāyaṇān /
KūPur, 2, 12, 34.2 tāvat sarvaṃ parityajya putraḥ syāt tatparāyaṇaḥ //
KūPur, 2, 14, 87.2 abhyaset satataṃ yukte bhasmasnānaparāyaṇaḥ //
KūPur, 2, 21, 11.1 yuvānaḥ śrotriyāḥ svasthā mahāyajñaparāyaṇāḥ /
KūPur, 2, 22, 5.2 vaseyurniyatāḥ sarve brahmacaryaparāyaṇāḥ //
KūPur, 2, 25, 16.1 vartayaṃstu śiloñchābhyāmagnihotraparāyaṇaḥ /
KūPur, 2, 28, 2.2 yogābhyāsarataḥ śānto brahmavidyāparāyaṇaḥ //
KūPur, 2, 28, 8.2 jñeyaḥ sa karmasaṃnyāsī mahāyajñaparāyaṇaḥ //
KūPur, 2, 28, 14.3 kāṣāyavāsāḥ satataṃ dhyānayogaparāyaṇaḥ //
KūPur, 2, 29, 21.1 tasmād dhyānarato nityamātmavidyāparāyaṇaḥ /
KūPur, 2, 29, 44.2 jñānayogarataḥ śānto mahādevaparāyaṇaḥ //
KūPur, 2, 30, 16.1 kapālapāṇiḥ khaṭvāṅgī brahmacaryaparāyaṇaḥ /
KūPur, 2, 32, 11.1 cared vā vatsaraṃ kṛcchraṃ brahmacaryaparāyaṇaḥ /
KūPur, 2, 35, 18.1 tamuvāca bhayāviṣṭo rājā rudraparāyaṇaḥ /
KūPur, 2, 36, 38.1 alpenāpi tu kālena naro dharmaparāyaṇaḥ /
KūPur, 2, 37, 135.1 āśritya caitat paramaṃ tanniṣṭhāstatparāyaṇāḥ /
KūPur, 2, 37, 150.3 brahmacaryaratāḥ śāntā jñānayogaparāyaṇāḥ //
KūPur, 2, 39, 54.1 tasmiṃstīrthe naraḥ snātvā upavāsaparāyaṇaḥ /
KūPur, 2, 39, 80.2 saṃgame tu naraḥ snāyādupavāsaparāyaṇaḥ /
KūPur, 2, 40, 7.1 tatra snātvā naro rājan upavāsaparāyaṇaḥ /
KūPur, 2, 40, 30.1 upavāsaparo bhūtvā nityaṃ vrataparāyaṇaḥ /