Occurrences

Mahābhārata
Rāmāyaṇa
Kumārasaṃbhava
Kūrmapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāratamañjarī
Śukasaptati
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 24, 9.1 ahaṃ ca te sadā putra śāntisvastiparāyaṇā /
MBh, 1, 43, 30.2 jaratkāruṃ jaratkāruścintāśokaparāyaṇā //
MBh, 1, 73, 13.2 anavekṣya yayau veśma krodhavegaparāyaṇā /
MBh, 1, 103, 13.2 babandha netre sve rājan pativrataparāyaṇā /
MBh, 1, 103, 17.1 vṛttenārādhya tān sarvān pativrataparāyaṇā /
MBh, 1, 112, 27.2 bhaviṣyāmyasukhāviṣṭā tvaddarśanaparāyaṇā //
MBh, 1, 212, 1.167 kṛśā vivarṇavadanā cintāśokaparāyaṇā /
MBh, 3, 62, 17.4 agacchad rājaśārdūla duḥkhaśokaparāyaṇā //
MBh, 3, 73, 1.2 damayantī tu tacchrutvā bhṛśaṃ śokaparāyaṇā /
MBh, 3, 280, 13.1 evam astviti sāvitrī dhyānayogaparāyaṇā /
MBh, 5, 192, 19.1 evaṃ sā niścayaṃ kṛtvā bhṛśaṃ śokaparāyaṇā /
MBh, 7, 98, 14.1 yadi tāvat kṛtā buddhiḥ palāyanaparāyaṇā /
MBh, 12, 181, 20.2 sā sṛṣṭir mānasī nāma dharmatantraparāyaṇā //
MBh, 12, 345, 5.1 sā tasmai vidhivat pūjāṃ cakre dharmaparāyaṇā /
MBh, 13, 82, 27.1 atapyata tapo ghoraṃ hṛṣṭā dharmaparāyaṇā /
MBh, 13, 134, 25.1 dhanyāḥ smo 'nugṛhītāḥ smo devi dharmaparāyaṇā /
Rāmāyaṇa
Rām, Bā, 32, 13.1 sā ca taṃ praṇatā bhūtvā śuśrūṣaṇaparāyaṇā /
Rām, Ay, 17, 7.1 sā kṣaumavasanā hṛṣṭā nityaṃ vrataparāyaṇā /
Rām, Su, 49, 21.1 lakṣiteyaṃ mayā sītā tathā śokaparāyaṇā /
Rām, Su, 57, 12.1 ekaveṇīdharā dīnā bhartṛcintāparāyaṇā /
Rām, Su, 57, 17.1 evam āste mahābhāgā sītā śokaparāyaṇā /
Rām, Su, 63, 13.1 ekaveṇīdharā dīnā tvayi cintāparāyaṇā /
Rām, Yu, 106, 7.1 ruddhā cāntaḥpure guptā tvaccittā tvatparāyaṇā /
Rām, Utt, 47, 6.2 ākhyāsyāmi ca kasyāhaṃ duḥkhaṃ duḥkhaparāyaṇā //
Rām, Utt, 47, 18.2 ruroda sā barhiṇanādite vane mahāsvanaṃ duḥkhaparāyaṇā satī //
Kumārasaṃbhava
KumSaṃ, 4, 1.1 atha mohaparāyaṇā satī vivaśā kāmavadhūr vibodhitā /
Kūrmapurāṇa
KūPur, 1, 46, 40.2 tatra sā vasate devī nityaṃ yogaparāyaṇā //
Matsyapurāṇa
MPur, 27, 13.2 anavekṣya yayau tasmātkrodhavegaparāyaṇā //
MPur, 92, 23.2 purā līlāvatī nāma veśyā śivaparāyaṇā /
Viṣṇupurāṇa
ViPur, 1, 13, 72.2 pravepamānā tadbāṇaparitrāṇaparāyaṇā //
ViPur, 3, 18, 53.2 patnī ca śaibyā tasyābhūdatidharmaparāyaṇā //
ViPur, 5, 27, 27.1 manmathe tu gate nāśaṃ tadudbhavaparāyaṇā /
Bhāratamañjarī
BhāMañj, 1, 500.1 viditvāndhaṃ patiṃ sā tu satī vrataparāyaṇā /
BhāMañj, 14, 69.2 gamiṣyāmi gatiṃ sādhvī kāmahaṃ tvatparāyaṇā //
Śukasaptati
Śusa, 11, 13.2 yato 'tidurlabhā rāmā pitṛmātṛparāyaṇā /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 98, 4.1 vāyubhakṣā sthitā varṣaṃ varṣaṃ dhyānaparāyaṇā /