Occurrences

Mahābhārata
Liṅgapurāṇa
Ānandakanda
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Mahābhārata
MBh, 1, 94, 83.1 yat tvayā satyavatyarthe satyadharmaparāyaṇa /
MBh, 6, 61, 45.1 asaṃkhyeyaguṇājeya jaya sarvaparāyaṇa /
MBh, 12, 46, 1.3 kaccil lokatrayasyāsya svasti lokaparāyaṇa //
Liṅgapurāṇa
LiPur, 1, 96, 22.2 nādhikastvatsamo'pyasti hare śivaparāyaṇa //
Ānandakanda
ĀK, 1, 20, 1.3 aṣṭamūrte mahāmūrte pañcakṛtyaparāyaṇa //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 192, 55.2 nārāyaṇa prasīdeśa sarvalokaparāyaṇa //
SkPur (Rkh), Revākhaṇḍa, 194, 30.3 nārāyaṇa parabrahma nārāyaṇaparāyaṇa //
SkPur (Rkh), Revākhaṇḍa, 198, 29.2 brūhi kiṃ kriyatāṃ vipra sattvasthānaparāyaṇa //
Sātvatatantra
SātT, 2, 36.2 ity evaṃ vanitāparāyaṇanaraṃ hāsyann ivālokayan ṛkṣaṃ manmathasāyakāhṛtamano reme priyāśaṅkayā //