Occurrences

Arthaśāstra
Avadānaśataka
Buddhacarita
Mahābhārata
Saundarānanda
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Hitopadeśa
Kathāsaritsāgara
Āryāsaptaśatī

Arthaśāstra
ArthaŚ, 1, 14, 2.1 saṃśrutyārthān vipralabdhaḥ tulyakāriṇoḥ śilpe vopakāre vā vimānitaḥ vallabhāvaruddhaḥ samāhūya parājitaḥ pravāsopataptaḥ kṛtvā vyayam alabdhakāryaḥ svadharmād dāyādyād voparuddhaḥ mānādhikārābhyāṃ bhraṣṭaḥ kulyair antarhitaḥ prasabhābhimṛṣṭastrīkaḥ kārābhinyastaḥ paroktadaṇḍitaḥ mithyācāravāritaḥ sarvasvam āhāritaḥ bandhanaparikliṣṭaḥ pravāsitabandhuḥ iti kruddhavargaḥ //
Avadānaśataka
AvŚat, 3, 3.10 tathā hy asau śramaṇabrāhmaṇanaimittikasuhṛtsaṃbandhibāndhavavipralabdho 'putraḥ putrābhinandī śivavaruṇakuberaśakrabrahmādīn anyāṃś ca devatāviśeṣān āyācate sma /
Buddhacarita
BCar, 6, 48.1 yasmādyāti ca loko 'yaṃ vipralabhya paraṃparam /
BCar, 11, 22.1 yatnena labdhāḥ parirakṣitāśca ye vipralabhya pratiyānti bhūyaḥ /
Mahābhārata
MBh, 3, 190, 37.6 bahavo hi rājānastayā vipralabdhapūrvā iti //
MBh, 3, 190, 40.2 yasmāt tvayā rājāno vipralabdhāstasmād abrahmaṇyāni tavāpatyāni bhaviṣyantyanṛtakatvāt taveti //
MBh, 5, 190, 21.2 abhiṣaṅgāt prakupito vipralabdhastvayānagha //
Saundarānanda
SaundĀ, 6, 9.1 tāmaṅganāṃ prekṣya ca vipralabdhā niśvasya bhūyaḥ śayanaṃ prapede /
Bṛhatkathāślokasaṃgraha
BKŚS, 11, 22.2 śraddhāsyati na me vākyaṃ vipralabdhā hi sā mayā //
BKŚS, 12, 29.2 vipralabdho 'smi yuṣmābhir devyā vāsavadattayā //
BKŚS, 18, 20.1 na cāpi svārthasiddhyarthaṃ mayā tvaṃ vipralabhyase /
BKŚS, 20, 56.1 sāham evaṃvidhā jātā vipralabdhā khalu tvayā /
BKŚS, 21, 35.2 vipralabdhāḥ sukhaṃ tyaktvā mokṣamārge kila sthitāḥ //
Daśakumāracarita
DKCar, 2, 2, 213.1 rājñā ca tadanurodhāttathānuśiṣṭā satyapyanāśravaiva sā yadāsīt tadāsyāḥ svasā mātā ca ruditanirbandhena rājñe samagiratām yadi kaścidbhujaṅgo 'smadicchayā vinaināṃ bālāṃ vipralabhya nāśayiṣyati sa taskaravadvadhyaḥ iti //
DKCar, 2, 3, 119.1 vyasṛjacca mattarājahaṃsavikaṇṭharāgavalgugadgadāṃ giram vyaktamasmi vipralabdhā //
DKCar, 2, 6, 209.1 athaitāṃ kanakavatīti vṛddhatāpasīvipralabdho balabhadraḥ saratnasābharaṇām ādāya niśi nīrandhre tamasi prāvasat //
Divyāvadāna
Divyāv, 2, 576.0 yasteṣām ṛṣiravavādakaḥ sa kathayati bhagavan mayā anena veṣeṇa mahājanakāyo vipralabdhaḥ //
Viṣṇupurāṇa
ViPur, 5, 37, 9.2 divyajñānopapannāste vipralabdhāḥ kumārakaiḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 15, 19.1 śayyāsanāṭanavikatthanabhojanādiṣv aikyādvayasya ṛtavān iti vipralabdhaḥ /
BhāgPur, 1, 18, 48.1 tiraskṛtā vipralabdhāḥ śaptāḥ kṣiptā hatā api /
BhāgPur, 4, 15, 24.2 te 'syābhaviṣyanniti vipralabdho janāvahāsaṃ kumatirna veda //
BhāgPur, 4, 25, 62.1 vipralabdho mahiṣyaivaṃ sarvaprakṛtivañcitaḥ /
Bhāratamañjarī
BhāMañj, 8, 196.2 so 'viśadvasudhāṃ sarpo vipralabdho viniḥśvasan //
BhāMañj, 13, 65.2 saṃnyāsavipralabdhātmā na sthitiṃ hātumarhasi //
BhāMañj, 13, 736.2 vipralabdho janaḥ sarvo yayā śocatyaharniśam //
Hitopadeśa
Hitop, 3, 60.17 yato 'mī vyāghrādayo varṇamātravipralabdhāḥ śṛgālam ajñātvā rājānam imaṃ manyante /
Hitop, 4, 59.1 śṛṇu deva tena mantriṇāhaṃ prathamadarśane evaṃ vijñātaḥ kintu mahāśayo 'sau rājā tena mayā vipralabdhaḥ /
Kathāsaritsāgara
KSS, 1, 4, 61.1 anyavadvipralabdho 'bhūccelakhaṇḍaikakarpaṭaḥ /
KSS, 2, 4, 190.1 yeneyaṃ vipralabdhā hi vañcitānekakāmukā /
KSS, 5, 2, 203.2 vipralabdhavatī cāsmi tatra tvāṃ kṣaṇamātrakam //
Āryāsaptaśatī
Āsapt, 2, 220.1 ghūrṇanti vipralabdhāḥ snehāpāyāt pradīpakalikāś ca /