Occurrences

Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Suśrutasaṃhitā
Tantrākhyāyikā
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Mṛgendraṭīkā
Śukasaptati
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 150, 11.2 kaccin na duḥkhair buddhiste viplutā gatacetasaḥ //
MBh, 1, 150, 12.4 na ca śokena buddhir me viplutā gatacetanā //
MBh, 1, 158, 29.1 virathaṃ viplutaṃ taṃ tu sa gandharvaṃ mahābalam /
MBh, 1, 217, 5.2 sphuṭitākṣā viśīrṇāśca viplutāśca vicetasaḥ //
MBh, 2, 37, 12.1 viplutā cāsya bhadraṃ te buddhir buddhimatāṃ vara /
MBh, 2, 37, 13.2 tasya viplavate buddhir evaṃ cedipater yathā //
MBh, 5, 42, 8.1 tatastaṃ devā anu viplavante ato mṛtyur maraṇākhyām upaiti /
MBh, 5, 183, 7.1 tataḥ sūtavyasaninaṃ viplutaṃ māṃ sa bhārgavaḥ /
MBh, 12, 59, 21.1 viplute naraloke 'smiṃstato brahma nanāśa ha /
MBh, 12, 309, 39.1 kṛtākṛte śubhāśubhe pramādakarmaviplute /
MBh, 13, 84, 56.2 vitrastodbhrāntanayanā gaṅgā viplutalocanā /
MBh, 14, 34, 1.3 bahu cālpaṃ ca saṃkṣiptaṃ viplutaṃ ca mataṃ mama //
Manusmṛti
ManuS, 8, 377.2 viplutau śūdravad daṇḍyau dagdhavyau vā kaṭāgninā //
Rāmāyaṇa
Rām, Ay, 51, 28.2 dharaṇyāṃ nipapātāśu bāṣpaviplutabhāṣiṇī //
Rām, Su, 62, 28.2 bhavet tu dīnavadano bhrāntaviplutamānasaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 4, 12.2 adhodṛg viplutākṣaśca muhyan raktaikalocanaḥ //
AHS, Nidānasthāna, 4, 25.2 stabdhabhrūśaṅkhayugmasya sāsraviplutacakṣuṣaḥ //
AHS, Nidānasthāna, 9, 21.1 pracyāvya vastim udvṛttaṃ garbhābhaṃ sthūlaviplutam /
AHS, Kalpasiddhisthāna, 4, 20.2 karmaṇā viplutānāṃ ca vakṣyāmi prasṛtaiḥ pṛthak //
AHS, Utt., 4, 21.2 viplutatrastaraktākṣaṃ śubhagandhaṃ sutejasam //
AHS, Utt., 6, 52.2 tena yāti śamaṃ tasya sarvato viplutaṃ manaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 65.1 viṣādaviplutākṣeṇa vakṣonikṣiptapāṇinā /
Kirātārjunīya
Kir, 13, 24.2 bhayaviplutam īkṣito nabhaḥsthair jagatīṃ grāha ivāpagāṃ jagāhe //
Kir, 17, 21.1 sa sāyakān sādhvasaviplutānāṃ kṣipan pareṣām atisauṣṭhavena /
Suśrutasaṃhitā
Su, Utt., 7, 23.2 sannipātena citrāṇi viplutāni ca paśyati //
Su, Utt., 57, 6.1 saṃrāgaśokabhayaviplutacetasastu cintākṛto bhavati so 'śucidarśanācca /
Tantrākhyāyikā
TAkhy, 2, 197.1 āśāviplutacetaso 'bhilaṣitāl lābhād alābho varas tasyālābhanirākṛtā hi tanutām āpadyate prārthanā /
Yājñavalkyasmṛti
YāSmṛ, 3, 152.2 viplutaḥ siddham ātmānam asiddho 'pi hi manyate //
Bhāgavatapurāṇa
BhāgPur, 1, 3, 10.2 pañcamaḥ kapilo nāma siddheśaḥ kālaviplutam //
BhāgPur, 2, 6, 40.2 yadā tadevāsattarkaistirodhīyeta viplutam //
Bhāratamañjarī
BhāMañj, 1, 699.1 na tulyo 'sīti me cakre nyakkāraṃ madaviplutaḥ /
BhāMañj, 13, 467.1 dhṛtarāṣṭrastamavadatputra mā bhava viplutaḥ /
BhāMañj, 16, 3.1 tāndṛṣṭvā kauśikamukhān praharṣānmadaviplutāḥ /
Garuḍapurāṇa
GarPur, 1, 1, 18.1 pañcamaḥ kapilo nāma siddheśaḥ kālaviplutam /
GarPur, 1, 151, 7.2 pralāpacchardyatīsāranetraviplutajṛmbhitā //
GarPur, 1, 151, 8.2 dhvastabhrūśaṅkhayugmasya śrutiviplutacakṣuṣaḥ //
GarPur, 1, 158, 21.2 pracchādya bastimuddhṛtya garmāntaṃ sthūlaviplutām //
Hitopadeśa
Hitop, 3, 2.7 akarṇadhārā jaladhau viplaveteha naur iva //
Kathāsaritsāgara
KSS, 1, 5, 23.2 avocadrākṣasī rājñaḥ sarvā rājñyo 'pi viplutāḥ //
KSS, 3, 4, 136.2 na tu viplutasarvārthaṃ vibhinnabahunāyakam //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 28.0 evaṃ hi sati sarvatra kāryakāraṇabhāvo viplaveta //
Śukasaptati
Śusa, 25, 2.7 brūte ca kṣapaṇakā eva brahmacāriṇaḥ śvetāmbarāstu viplutāḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 15, 15.2 chinnabhinnāsthinikarair vasāmedo'sraviplutaiḥ //