Occurrences

Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Ṛgveda
Rāmāyaṇa
Matsyapurāṇa
Bhāgavatapurāṇa

Atharvaveda (Śaunaka)
AVŚ, 8, 9, 6.1 vaiśvānarasya pratimopari dyaur yāvad rodasī vibabādhe agniḥ /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 3, 36.1 virūpākṣa mā vibādhiṣṭhā mā vibādha vibādhithāḥ /
BaudhGS, 1, 3, 36.1 virūpākṣa mā vibādhiṣṭhā mā vibādha vibādhithāḥ /
BaudhGS, 1, 3, 36.1 virūpākṣa mā vibādhiṣṭhā mā vibādha vibādhithāḥ /
Kāṭhakasaṃhitā
KS, 10, 7, 53.0 yad vibādhavate yāny evābhita āsaṃs tāni tena vyabādhanta //
KS, 10, 7, 60.0 ya evainena sadṛṅ taṃ tena vibādhate //
Maitrāyaṇīsaṃhitā
MS, 2, 7, 13, 13.2 tās te yakṣmaṃ vibādhantām ugro madhyamaśīr iva //
MS, 2, 8, 3, 1.2 pṛṣṭhena dyāvāpṛthivī āpṛṇāntarikṣaṃ ca vibādhasva //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 12, 86.2 tato yakṣmaṃ vibādhadhva ugro madhyamaśīr iva //
VSM, 14, 11.2 pṛṣṭhena dyāvāpṛthivī antarikṣaṃ ca vibādhase //
Ṛgveda
ṚV, 2, 23, 3.1 ā vibādhyā parirāpas tamāṃsi ca jyotiṣmantaṃ ratham ṛtasya tiṣṭhasi /
ṚV, 10, 89, 1.1 indraṃ stavā nṛtamaṃ yasya mahnā vibabādhe rocanā vi jmo antān /
Rāmāyaṇa
Rām, Ay, 94, 53.2 ubhau vā prītilobhena kāmena na vibādhase //
Matsyapurāṇa
MPur, 135, 68.2 vibādhyamānāstamasā vimohitāḥ samudramadhyeṣviva gādhakāṅkṣiṇaḥ //
Bhāgavatapurāṇa
BhāgPur, 3, 20, 34.2 rūpadraviṇapaṇyena durbhagān no vibādhase //