Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Chāndogyopaniṣad
Hiraṇyakeśigṛhyasūtra
Kaṭhopaniṣad
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Taittirīyabrāhmaṇa
Taittirīyāraṇyaka
Vājasaneyisaṃhitā (Mādhyandina)
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni
Buddhacarita
Mahābhārata
Rāmāyaṇa
Śvetāśvataropaniṣad
Kirātārjunīya
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Śatakatraya
Ṛtusaṃhāra
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Mṛgendraṭīkā
Rasaratnasamuccaya
Rājanighaṇṭu
Tantrāloka
Vātūlanāthasūtravṛtti
Śukasaptati
Haribhaktivilāsa
Kaṭhāraṇyaka
Sātvatatantra

Aitareyabrāhmaṇa
AB, 4, 11, 7.0 dyumad iti dyumad iva vai brahmavarcasaṃ vibhātīti vīva vai brahmavarcasam bhāti //
Atharvaveda (Paippalāda)
AVP, 10, 6, 2.1 bhagaṃ purastāt pratibudhyamānāḥ paśyema devīm uṣasaṃ vibhātīm /
AVP, 12, 16, 10.1 śaṃ no devaḥ savitā trāyamāṇaḥ śaṃ no bhavantūṣaso vibhātīḥ /
Atharvaveda (Śaunaka)
AVŚ, 10, 8, 30.2 mahī devy uṣaso vibhātī saikenaikena miṣatā vi caṣṭe //
AVŚ, 13, 1, 11.2 tigmenāgnir jyotiṣā vibhāti tṛtīye cakre rajasi priyāṇi //
AVŚ, 13, 2, 10.2 ubhā samudrau kratunā vibhāsi sarvāṃllokān paribhūr bhrājamānaḥ //
AVŚ, 13, 2, 28.2 ketumān udyant sahamāno rajāṃsi viśvā āditya pravato vibhāsi //
AVŚ, 13, 2, 42.2 citraś cikitvān mahiṣo vātamāyā yāvato lokān abhi yad vibhāti //
AVŚ, 13, 3, 16.2 yasyordhvā divaṃ tanvas tapanty arvāṅ suvarṇaiḥ paṭarair vibhāti /
AVŚ, 13, 3, 17.2 yad ekaṃ jyotir bahudhā vibhāti /
AVŚ, 14, 2, 43.2 sugū suputrau sugṛhau tarātho jīvāv uṣaso vibhātīḥ //
AVŚ, 14, 2, 44.1 navaṃ vasānaḥ surabhiḥ suvāsā udāgāṃ jīva uṣaso vibhātīḥ /
AVŚ, 17, 1, 16.1 tvaṃ rakṣase pradiśaś catasras tvaṃ śociṣā nabhasī vibhāsi /
AVŚ, 18, 3, 24.1 akarma te svapaso abhūma ṛtam avasrann uṣaso vibhātīḥ /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 6, 18.4 uruṃ naḥ panthāṃ pradiśan vibhāhi jyotiṣmaddhehyajaraṃ na āyuḥ svāhā iti //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 14, 4.0 athainaṃ vidarśayati sūryajyotir vibhāhi mahata indriyāyeti //
Chāndogyopaniṣad
ChU, 8, 4, 2.5 sakṛd vibhāto hy evaiṣa brahmalokaḥ //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 17, 3.3 uruṃ naḥ panthāṃ pradiśanvibhāhi jyotiṣmaddhehyajaraṃ na āyuḥ /
Kaṭhopaniṣad
KaṭhUp, 5, 14.2 kathaṃ nu tad vijānīyāṃ kim u bhāti vibhāti vā //
KaṭhUp, 5, 15.2 tam eva bhāntam anu bhāti sarvaṃ tasya bhāsā sarvam idaṃ vibhāti //
Kāṭhakasaṃhitā
KS, 19, 7, 23.0 avyathamānā pṛthivyām āśā diśa āpṛṇeti tasmād agnis sarvā diśo vibhāti //
Maitrāyaṇīsaṃhitā
MS, 1, 6, 2, 4.2 viśvā āśā dīdyad vibhāhy ūrjaṃ no dhehi dvipade catuṣpade //
MS, 2, 7, 8, 1.1 dṛśāno rukma uruyā vibhāti durmarṣam āyuḥ śriye rucānaḥ /
MS, 2, 7, 8, 2.2 dyāvākṣāmā rukmo antar vibhāti devā agniṃ dhārayan draviṇodāḥ //
MS, 2, 7, 8, 7.3 mainām arciṣā mā tapasābhiśocīr antar asyāṃ śukrajyotir vibhāhi //
MS, 2, 7, 9, 4.2 vasuḥ sūnuḥ sahaso apsu rājā vibhāty agra uṣasām idhānaḥ //
MS, 2, 8, 2, 4.0 cakṣur ma uruyā vibhāhi //
MS, 2, 13, 7, 4.2 ghṛtapratīko bṛhatā divispṛśā dyumad vibhāti bharatebhyaḥ śuciḥ //
Muṇḍakopaniṣad
MuṇḍU, 2, 2, 7.4 tad vijñānena paripaśyanti dhīrā ānandarūpam amṛtaṃ yad vibhāti //
MuṇḍU, 2, 2, 10.2 tam eva bhāntam anubhāti sarvaṃ tasya bhāsā sarvam idaṃ vibhāti //
MuṇḍU, 3, 1, 4.1 prāṇo hyeṣa yaḥ sarvabhūtairvibhāti vijānan vidvān bhava tenātivādī /
MuṇḍU, 3, 1, 7.1 bṛhacca taddivyam acintyarūpaṃ sūkṣmācca tat sūkṣmataraṃ vibhāti /
Taittirīyabrāhmaṇa
TB, 1, 1, 7, 1.9 viśvā āśā dīdyāno vibhāhi /
TB, 1, 2, 1, 22.10 viśvā āśā dīdyāno vibhāhi //
Taittirīyāraṇyaka
TĀ, 5, 3, 7.1 tasmād agniḥ sarvā diśo 'nu vibhāti /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 12, 2.2 dyāvākṣāmā rukmo antar vibhāti devā agniṃ dhārayan draviṇodāḥ //
VSM, 12, 15.2 maināṃ tapasā mārciṣābhiśocīr antar asyāṃ śukrajyotir vibhāhi //
VSM, 12, 22.2 vasuḥ sūnuḥ sahaso apsu rājā vibhāty agra uṣasām idhānaḥ //
VSM, 14, 8.4 cakṣur ma urvyā vibhāhi /
Āśvalāyanagṛhyasūtra
ĀśvGS, 2, 6, 15.0 tad vo divo duhitaro vibhātīr iti vyuṣṭāyām //
Śatapathabrāhmaṇa
ŚBM, 6, 7, 2, 3.4 dyāvākṣāmā rukmo antar vibhātīti harann etad yajur japati /
ŚBM, 6, 7, 2, 3.6 te eṣa yann antarā vibhāti /
Ṛgveda
ṚV, 1, 71, 6.1 sva ā yas tubhyaṃ dama ā vibhāti namo vā dāśād uśato anu dyūn /
ṚV, 1, 92, 6.2 śriye chando na smayate vibhātī supratīkā saumanasāyājīgaḥ //
ṚV, 1, 92, 8.2 sudaṃsasā śravasā yā vibhāsi vājaprasūtā subhage bṛhantam //
ṚV, 1, 113, 15.2 īyuṣīṇām upamā śaśvatīnāṃ vibhātīnām prathamoṣā vy aśvait //
ṚV, 1, 113, 17.1 syūmanā vāca ud iyarti vahniḥ stavāno rebha uṣaso vibhātīḥ /
ṚV, 1, 123, 6.2 spārhā vasūni tamasāpagūᄆhāviṣkṛṇvanty uṣaso vibhātīḥ //
ṚV, 1, 123, 10.2 saṃsmayamānā yuvatiḥ purastād āvir vakṣāṃsi kṛṇuṣe vibhātī //
ṚV, 2, 8, 4.1 ā yaḥ svar ṇa bhānunā citro vibhāty arciṣā /
ṚV, 2, 23, 15.1 bṛhaspate ati yad aryo arhād dyumad vibhāti kratumaj janeṣu /
ṚV, 2, 35, 8.1 yo apsv ā śucinā daivyena ṛtāvājasra urviyā vibhāti /
ṚV, 3, 6, 7.1 divaś cid ā te rucayanta rokā uṣo vibhātīr anu bhāsi pūrvīḥ /
ṚV, 3, 61, 5.1 acchā vo devīm uṣasaṃ vibhātīm pra vo bharadhvaṃ namasā suvṛktim /
ṚV, 3, 61, 6.2 āyatīm agna uṣasaṃ vibhātīṃ vāmam eṣi draviṇam bhikṣamāṇaḥ //
ṚV, 4, 2, 19.1 akarma te svapaso abhūma ṛtam avasrann uṣaso vibhātīḥ /
ṚV, 4, 13, 1.1 praty agnir uṣasām agram akhyad vibhātīnāṃ sumanā ratnadheyam /
ṚV, 4, 51, 1.2 nūnaṃ divo duhitaro vibhātīr gātuṃ kṛṇavann uṣaso janāya //
ṚV, 4, 51, 10.1 rayiṃ divo duhitaro vibhātīḥ prajāvantaṃ yacchatāsmāsu devīḥ /
ṚV, 4, 51, 11.1 tad vo divo duhitaro vibhātīr upa bruva uṣaso yajñaketuḥ /
ṚV, 5, 80, 1.1 dyutadyāmānam bṛhatīm ṛtena ṛtāvarīm aruṇapsuṃ vibhātīm /
ṚV, 6, 48, 3.1 vṛṣā hy agne ajaro mahān vibhāsy arciṣā /
ṚV, 6, 68, 9.2 ayaṃ ya urvī mahinā mahivrataḥ kratvā vibhāty ajaro na śociṣā //
ṚV, 7, 9, 4.2 susaṃdṛśā bhānunā yo vibhāti prati gāvaḥ samidhānam budhanta //
ṚV, 7, 35, 10.1 śaṃ no devaḥ savitā trāyamāṇaḥ śaṃ no bhavantūṣaso vibhātīḥ /
ṚV, 7, 78, 3.1 etā u tyāḥ praty adṛśran purastāj jyotir yacchantīr uṣaso vibhātīḥ /
ṚV, 7, 78, 4.1 aceti divo duhitā maghonī viśve paśyanty uṣasaṃ vibhātīm /
ṚV, 7, 78, 5.2 tilvilāyadhvam uṣaso vibhātīr yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 10, 6, 2.1 yo bhānubhir vibhāvā vibhāty agnir devebhir ṛtāvājasraḥ /
ṚV, 10, 88, 12.2 ā yas tatānoṣaso vibhātīr apo ūrṇoti tamo arciṣā yan //
ṚV, 10, 121, 6.2 yatrādhi sūra udito vibhāti kasmai devāya haviṣā vidhema //
Ṛgvedakhilāni
ṚVKh, 3, 18, 1.2 ekaivoṣāḥ sarvam idaṃ vibhāty ekaivā idaṃ vibabhūva sarvam //
Buddhacarita
BCar, 1, 35.2 bhūpeṣu rājeta yathā prakāśaḥ graheṣu sarveṣu ravervibhāti //
BCar, 5, 49.1 vibabhau karalagnaveṇuranyā stanavisrastasitāṃśukā śayānā /
BCar, 12, 99.2 kṣīṇo 'pyakṣīṇagāmbhīryaḥ samudra iva sa vyabhāt //
Mahābhārata
MBh, 1, 50, 14.2 prabhutvam indreṇa samaṃ mataṃ me dyutiśca nārāyaṇavad vibhāti //
MBh, 1, 134, 4.2 vibabhau devasaṃkāśo vajrapāṇir ivāmaraiḥ //
MBh, 1, 216, 34.1 dahyatastasya vibabhau rūpaṃ dāvasya bhārata /
MBh, 3, 20, 9.2 utpatanta ivākāśaṃ vibabhus te hayottamāḥ //
MBh, 3, 80, 3.2 vibabhāvatidīptaujā devair iva śatakratuḥ //
MBh, 3, 113, 25.1 tasyāśramaḥ puṇya eṣo vibhāti mahāhradaṃ śobhayan puṇyakīrteḥ /
MBh, 3, 184, 23.1 tasyātha madhye vetasaḥ puṇyagandhaḥ sahasraśākho vimalo vibhāti /
MBh, 4, 11, 3.2 praveśyatām eṣa samīpam āśu me vibhāti vīro hi yathāmarastathā //
MBh, 4, 36, 5.1 tad anīkaṃ mahat teṣāṃ vibabhau sāgarasvanam /
MBh, 4, 53, 39.1 śarāstayośca vibabhuḥ kaṅkabarhiṇavāsasaḥ /
MBh, 5, 19, 20.1 teṣām akṣauhiṇī senā bahulā vibabhau tadā /
MBh, 5, 61, 10.1 yaste śaraḥ sarpamukho vibhāti sadāgryamālyair mahitaḥ prayatnāt /
MBh, 6, 71, 27.2 tavāpi vibabhau senā grahair dyaur iva saṃvṛtā //
MBh, 6, 92, 58.2 gatāsubhir amitraghna vibabhau saṃvṛtā mahī //
MBh, 6, 92, 65.1 srastahastaiśca mātaṅgaiḥ śayānair vibabhau mahī /
MBh, 6, 92, 66.3 vibabhau tad raṇasthānaṃ dhamyamānair ivācalaiḥ //
MBh, 6, 93, 20.2 dhārtarāṣṭro mahārāja vibabhau sa mahendravat //
MBh, 6, 97, 16.2 vibabhau rākṣasaśreṣṭhaḥ sajvāla iva parvataḥ //
MBh, 6, 116, 8.1 vibabhau ca nṛpāṇāṃ sā pitāmaham upāsatām /
MBh, 7, 24, 39.2 tasya tad vibabhau vaktraṃ sanālam iva paṅkajam //
MBh, 7, 25, 9.1 te bhīmabāṇaiḥ śataśaḥ saṃsyūtā vibabhur gajāḥ /
MBh, 7, 36, 36.2 avanitalagataiśca bhūtasaṃghair ativibabhau hutabhug yathājyasiktaḥ //
MBh, 7, 42, 5.2 varūthaṃ vibabhau tasya jyotirbhiḥ kham ivāvṛtam //
MBh, 7, 47, 3.2 karṇo 'pi vibabhau śūraḥ śaraiścitro 'sṛgāplutaḥ //
MBh, 7, 60, 17.2 vibabhau vimalo 'rciṣmānmerāviva divākaraḥ //
MBh, 7, 74, 32.2 vibabhau jaladān bhittvā divākara ivoditaḥ //
MBh, 7, 80, 5.2 nānāvarṇavirāgābhir vibabhuḥ sarvato vṛtāḥ //
MBh, 7, 102, 55.2 vibabhau parvataśliṣṭaḥ savidyud iva toyadaḥ //
MBh, 7, 102, 78.2 ūrdhvaraśmir ivādityo vibabhau tatra pāṇḍavaḥ //
MBh, 7, 143, 20.1 tataḥ śarasahasrāṇi vimuñcan vibabhau tadā /
MBh, 7, 153, 35.2 vidyotamānā vibabhau samantād dīpamālinī //
MBh, 8, 12, 50.2 sa tena vibabhau drauṇir ūrdhvaraśmir yathā raviḥ //
MBh, 8, 24, 89.2 vibhāti bhagavān sthāṇus tair evātmaguṇair vṛtaḥ //
MBh, 8, 31, 25.2 sa vyūharājo vibabhau devāsuracamūpamaḥ //
MBh, 8, 58, 27.3 tāni vaktrāṇi vibabhur vyomni tārāgaṇā iva //
MBh, 8, 66, 14.1 mahārharūpaṃ dviṣatāṃ bhayaṃkaraṃ vibhāti cātyarthasukhaṃ sugandhi tat /
MBh, 8, 66, 18.1 mahī viyad dyauḥ salilāni vāyunā yathā vibhinnāni vibhānti bhārata /
MBh, 8, 66, 19.2 vibhāti sampūrṇamarīcibhāsvatā śirogatenodayaparvato yathā //
MBh, 8, 66, 38.1 sa vatsadantaiḥ pṛthupīnavakṣāḥ samācitaḥ smādhirathir vibhāti /
MBh, 8, 66, 39.1 śaraiḥ śarīre bahudhā samarpitair vibhāti karṇaḥ samare viśāṃ pate /
MBh, 8, 66, 40.1 sa bāṇasaṃghān dhanuṣā vyavāsṛjan vibhāti karṇaḥ śarajālaraśmivān /
MBh, 8, 67, 30.2 vibhāti dehaḥ karṇasya svaraśmibhir ivāṃśumān //
MBh, 8, 68, 61.1 samācitau karṇaśaraiḥ paraṃtapāv ubhau vyabhātāṃ samare 'cyutārjunau /
MBh, 9, 18, 51.2 nikṛttaṃ vibabhau tatra ghorarūpaṃ bhayānakam //
MBh, 9, 19, 7.1 saṃdrāvyamāṇaṃ tu balaṃ pareṣāṃ parītakalpaṃ vibabhau samantāt /
MBh, 9, 42, 13.3 vimuktā ca saricchreṣṭhā vibabhau sā yathā purā //
MBh, 11, 16, 43.1 raktotpalavanānīva vibhānti rucirāṇi vai /
MBh, 11, 19, 8.2 vibhātyabhyadhikaṃ tāta saptamyām iva candramāḥ //
MBh, 12, 29, 18.2 akṛṣṭapacyā pṛthivī vibabhau caityamālinī //
MBh, 13, 27, 80.2 gaṅgormibhir bhānumatībhir iddhaḥ sahasraraśmipratimo vibhāti //
MBh, 14, 72, 4.1 sa rājā dharmajo rājan dīkṣito vibabhau tadā /
MBh, 14, 72, 5.2 vibabhau dyutimān bhūyaḥ prajāpatir ivādhvare //
MBh, 14, 74, 11.2 tadāṅkuśena vibabhāvutpatiṣyann ivāmbaram //
MBh, 14, 76, 32.2 vibabhau kauravaśreṣṭhaḥ śaradīva divākaraḥ //
MBh, 14, 77, 1.3 vibabhau yudhi durdharṣo himavān acalo yathā //
MBh, 14, 89, 16.1 tato reṇuḥ samudbhūto vibabhau tasya vājinaḥ /
MBh, 14, 91, 15.2 tathaiva dvijasaṃghānāṃ śaṃsatāṃ vibabhau svanaḥ //
Rāmāyaṇa
Rām, Ay, 66, 17.2 tad idaṃ na vibhāty adya vihīnaṃ tena dhīmatā //
Rām, Ay, 106, 23.2 saṃpatadbhir ayodhyāyāṃ na vibhānti mahāpathāḥ //
Rām, Ki, 27, 17.1 kvacit prakāśaṃ kvacid aprakāśaṃ nabhaḥ prakīrṇāmbudharaṃ vibhāti /
Rām, Ki, 27, 28.2 vibhānti rūpāṇi balāhakānāṃ raṇodyatānām iva vāraṇānām //
Rām, Ki, 29, 29.2 cakravākagaṇākīrṇā vibhānti salilāśayāḥ //
Rām, Su, 4, 5.2 hastīva jāmbūnadabaddhaśṛṅgo vibhāti candraḥ paripūrṇaśṛṅgaḥ //
Rām, Su, 15, 26.1 mṛṇālī paṅkadigdheva vibhāti ca na bhāti ca /
Rām, Yu, 47, 22.2 rathaṃ samāsthāya vibhātyudagro narāntako 'sau nagaśṛṅgayodhī //
Rām, Yu, 47, 24.1 yatraitad indupratimaṃ vibhāti chattraṃ sitaṃ sūkṣmaśalākam agryam /
Śvetāśvataropaniṣad
ŚvetU, 6, 14.2 tam eva bhāntam anubhāti sarvaṃ tasya bhāsā sarvam idaṃ vibhāti //
Kirātārjunīya
Kir, 5, 30.2 vyāvartanair ahipater ayam āhitāṅkaḥ khaṃ vyālikhann iva vibhāti sa mandarādriḥ //
Kir, 10, 21.2 nava iva vibabhau sacittajanmā gatadhṛtir ākulitaś ca jīvalokaḥ //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 38.2 tvadānanaṃ vibhātīti tām abhūtopamāṃ viduḥ //
Kāvyālaṃkāra
KāvyAl, 1, 13.2 na kāntamapi nirbhūṣaṃ vibhāti vanitāmukham //
KāvyAl, 3, 57.2 anena vāgarthavidāmalaṃkṛtā vibhāti nārīva vidagdhamaṇḍanā //
Kūrmapurāṇa
KūPur, 1, 10, 69.1 yasya bhāsā vibhātīdamadvayaṃ tamasaḥ param /
KūPur, 1, 15, 214.1 vibhāti yā śivāsane śivena sākamavyayā /
KūPur, 1, 31, 32.1 vibhāti rudrairabhito divasthaiḥ samāvṛto yogibhir aprameyaiḥ /
KūPur, 1, 31, 34.2 samāviśanmaṇḍalametadagryaṃ trayīmayaṃ yatra vibhāti rudraḥ //
KūPur, 2, 5, 38.1 yadantarā sarvamidaṃ vibhāti yadavyayaṃ nirmalamekarūpam /
KūPur, 2, 10, 13.2 tadbhāsedamakhilaṃ bhāti nityaṃ tannityabhāsamacalaṃ sadvibhāti //
KūPur, 2, 10, 14.1 nityoditaṃ saṃvidā nirvikalpaṃ śuddhaṃ bṛhantaṃ paramaṃ yadvibhāti /
KūPur, 2, 10, 16.2 na cetano 'nyat paramākāśamadhye vibhāti devaḥ śiva eva kevalaḥ //
KūPur, 2, 37, 19.1 vibhāti viśvāmarabhūtabhartā sa mādhavaḥ strīgaṇamadhyaviṣṭaḥ /
Liṅgapurāṇa
LiPur, 1, 72, 89.1 śubhāvatī tadā devī pārśvasaṃsthā vibhāti sā /
LiPur, 1, 72, 90.1 atha vibhāti vibhorviśadaṃ vapurbhasitabhāsitamaṃbikayā tayā /
LiPur, 1, 72, 100.1 jagattrayaṃ sarvamivāparaṃ tat puratrayaṃ tatra vibhāti samyak /
Matsyapurāṇa
MPur, 139, 38.2 daityāṅganā yūthagatā vibhānti tārā yathā candramaso divānte //
MPur, 139, 43.2 dolābhūmistairvicitrā vibhāti candrasya pārśvopagatair vicitrā //
MPur, 148, 102.2 camūśca sā durjayapattrisaṃtatā vibhāti nānāyudhayodhadustarā //
MPur, 162, 35.2 tānyuttamāṅgānyabhito vibhānti prabhātasūryāṃśusamaprabhāṇi //
Suśrutasaṃhitā
Su, Ka., 1, 74.1 bhūṣaṇāni hatārcīṃṣi na vibhānti yathā purā /
Su, Utt., 45, 10.2 yat kṛṣṇaṃ yacca nīlaṃ bhṛśamatikuṇapaṃ yatra coktā vikārāstadvarjyaṃ raktapittaṃ surapatidhanuṣā yacca tulyaṃ vibhāti //
Viṣṇupurāṇa
ViPur, 5, 38, 48.2 vibhāti tāta naiko 'haṃ virahe tasya cakriṇaḥ //
Śatakatraya
ŚTr, 1, 72.2 vibhāti kāyaḥ karuṇaparāṇāṃ paropakārair na tu candanena //
Ṛtusaṃhāra
ṚtuS, Dvitīyaḥ sargaḥ, 5.2 vibhāti śukletararatnabhūṣitā varāṅganeva kṣitirindragopakaiḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 14, 39.1 kaccit te 'nāmayaṃ tāta bhraṣṭatejā vibhāsi me /
BhāgPur, 3, 9, 1.3 nānyat tvad asti bhagavann api tan na śuddhaṃ māyāguṇavyatikarād yad urur vibhāsi //
BhāgPur, 3, 18, 19.2 vicitramārgāṃś carator jigīṣayā vyabhād ilāyām iva śuṣmiṇor mṛdhaḥ //
BhāgPur, 4, 9, 7.2 sṛṣṭvānuviśya puruṣas tadasadguṇeṣu nāneva dāruṣu vibhāvasuvad vibhāsi //
BhāgPur, 4, 22, 38.1 yasminidaṃ sadasadātmatayā vibhāti māyā vivekavidhuti sraji vā hi buddhiḥ /
BhāgPur, 11, 13, 34.2 vijñānam ekam urudheva vibhāti māyā svapnas tridhā guṇavisargakṛto vikalpaḥ //
Bhāratamañjarī
BhāMañj, 1, 653.1 aśvatthāmnā sa vibabhau sahitastejasāṃ nidhiḥ /
BhāMañj, 1, 769.1 tasyāḥ kaṭākṣanayanairvibabhau kānanasthalī /
BhāMañj, 1, 1025.2 uddaṇḍapuṇḍarīkāste vibabhuḥ kamalākarāḥ //
BhāMañj, 1, 1041.2 vibhāti kelihaṃsīva lakṣmīryadbhujapañjare //
BhāMañj, 1, 1321.2 vibabhau prāvṛṣeṇyānāṃ meghānāṃ patitairiva //
BhāMañj, 1, 1344.2 vibabhuścandradhavalāḥ śaranmeghā ivāmbare //
BhāMañj, 1, 1375.2 airāvaṇastho vibabhau citrastha iva vismayāt //
BhāMañj, 5, 190.1 vibabhuste marakatastambhaśyāme sabhātale /
BhāMañj, 6, 157.1 sattvādayastadudbhūtā vibhāntyete guṇāstrayaḥ /
BhāMañj, 7, 652.2 karṇo dhanuṣmatāṃ dhuryo vibabhau rāmavikramaḥ //
BhāMañj, 7, 686.1 valatpītāṃśukāstasya nṛtyato vibabhurbhujāḥ /
BhāMañj, 13, 734.2 karṣanvibhāti karabho ratnāḍhyāviva bhūṣaṇau //
BhāMañj, 13, 1615.2 vibhātyalaulyābharaṇā vṛttiḥ saṃtoṣaśālinām //
BhāMañj, 18, 4.2 sumerukūṭavikaṭe vibhāti paramāsane //
BhāMañj, 19, 15.1 dhanurājagavaṃ tasya vibabhau hemavarṣiṇaḥ /
Garuḍapurāṇa
GarPur, 1, 72, 2.2 prodbhinnaketakavanapratibaddhalekhāsāndrendranīlamaṇiratnavatī vibhāti //
GarPur, 1, 75, 2.1 varṇena tad rudhirasomamadhuprakāśam ātāmrapītadahanojjvalitaṃ vibhāti /
GarPur, 1, 75, 2.2 nīlaṃ punaḥ khalu sitaṃ paruṣaṃ vibhinnaṃ vyādhyādidoṣakaraṇena ca tadvibhāti //
Kathāsaritsāgara
KSS, 4, 3, 10.2 prabuddhā sahasaivāhaṃ vibhātā ca vibhāvarī //
KSS, 5, 2, 231.1 aho vibhāti padmena tuṅgo 'yaṃ kalaśo 'munā /
KSS, 6, 1, 1.2 muhur vibhāti śirasā sa pāyād vo gajānanaḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 7.2, 5.2 jantor vibhātyatiśleṣāt sā dvitīyeva cetanā /
Rasaratnasamuccaya
RRS, 1, 13.2 bhittvā bhuvamivottīrṇo yo vibhāti bhṛśonnataḥ //
Rājanighaṇṭu
RājNigh, 2, 33.1 strīpuṃsayor yatra vibhāti lakṣma dvayor api skandhaphalādikeṣu /
RājNigh, 13, 12.1 dāhe ca raktam atha yac ca sitaṃ chidāyāṃ kāśmīrakānti ca vibhāti nikāṣapaṭṭe /
Tantrāloka
TĀ, 3, 11.2 vibhāti varado bimbapratibimbadṛśākhile //
TĀ, 3, 217.1 ekībhūtaṃ vibhātyatra jagadetaccarācaram /
TĀ, 9, 2.2 tatsvātantryarasātpunaḥ śivapadādbhede vibhāte paraṃ yadrūpaṃ bahudhānugāmi tadidaṃ tattvaṃ vibhoḥ śāsane //
TĀ, 11, 93.1 sarvametadvibhātyeva parameśitari dhruve /
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 4.1, 11.0 bhogye 'pi bhoktā sadaiva tiṣṭhati bhoktary api bhogo nityaṃ vibhāti //
VNSūtraV zu VNSūtra, 4.1, 13.0 athavā pratyekaṃ vyaktāvyaktatayā bahirantaratayā śāntodriktatayā vā vibhāti //
VNSūtraV zu VNSūtra, 8.1, 7.0 etat trayodbhūtaṃ rasarūpaṃ tattadanubhavacamatkārasāmarasyam āsvādya svātmani akṛtakakhamudrānupraveśāt vimṛśya turyasvabhāvo mahāsaṃhārākhyo 'navarataṃ paramādvayatayā vibhātīti rahasyārthaḥ //
Śukasaptati
Śusa, 21, 14.2 vibhātā rajanī tāvadyāvadevaṃ kṛtaṃ mayā /
Śusa, 23, 17.1 prācīmukhe vibhātīndurudayādriśiraḥsthitaḥ /
Haribhaktivilāsa
HBhVil, 1, 163.2 kṛṣṇas tathaiko 'pi jagaddhitārthaṃ śabdenāsau pañcapado vibhāti //
HBhVil, 1, 164.2 eko vaśī sarvagaḥ kṛṣṇa īḍya eko 'pi san bahudhā yo vibhāti /
Kaṭhāraṇyaka
KaṭhĀ, 2, 1, 100.0 tasmād agnis sarvā diśo vibhāti //
KaṭhĀ, 2, 5-7, 34.0 dhartā divo rajaso vibhāti //
Sātvatatantra
SātT, 3, 8.2 vibhāty aṃśakalābhedo bhagavān bhagabhedadhṛk //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 8.2 bhāsvanmayūkhamukuṭāṅgadahārayuktaṃ kāñcīkalāpavalayāṅgulibhir vibhātam //