Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Chāndogyopaniṣad
Śatapathabrāhmaṇa
Ṛgveda
Arthaśāstra
Buddhacarita
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Kāmasūtra
Kātyāyanasmṛti
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Saṃvitsiddhi
Suśrutasaṃhitā
Viṣṇupurāṇa
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Mṛgendraṭīkā
Rasaratnasamuccaya
Rājanighaṇṭu
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Vātūlanāthasūtravṛtti
Āryāsaptaśatī
Janmamaraṇavicāra
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Paippalāda)
AVP, 1, 87, 1.1 tvaṃ darbhāsi patir oṣadhīnāṃ vibhindan yāsi kanyā ivainān /
AVP, 5, 25, 5.1 vibhindatī śataśākhā vibhindan nāma te pitā /
AVP, 5, 25, 5.1 vibhindatī śataśākhā vibhindan nāma te pitā /
Atharvaveda (Śaunaka)
AVŚ, 4, 19, 5.1 vibhindatī śataśākhā vibhindan nāma te pitā /
AVŚ, 4, 19, 5.1 vibhindatī śataśākhā vibhindan nāma te pitā /
Chāndogyopaniṣad
ChU, 5, 16, 2.4 bastis te vyabhetsyad yan māṃ nāgamiṣya iti //
Śatapathabrāhmaṇa
ŚBM, 5, 3, 2, 7.2 sa ye 'ṇīyāṃsaḥ paribhinnāste bārhaspatyā atha ye sthavīyāṃso 'paribhinnās te maitrā na vai mitraḥ kaṃcana hinasti na mitraṃ kaścana hinasti nainaṃ kuśo na kaṇṭako vibhinatti nāsya vraṇaścanāsti sarvasya hyeva mitro mitram //
Ṛgveda
ṚV, 1, 103, 3.1 sa jātūbharmā śraddadhāna ojaḥ puro vibhindann acarad vi dāsīḥ /
ṚV, 8, 33, 7.2 ayaṃ yaḥ puro vibhinatty ojasā mandānaḥ śipry andhasaḥ //
ṚV, 10, 67, 5.1 vibhidyā puraṃ śayathem apācīṃ nis trīṇi sākam udadher akṛntat /
ṚV, 10, 138, 5.1 ayuddhaseno vibhvā vibhindatā dāśad vṛtrahā tujyāni tejate /
ṚV, 10, 138, 6.2 māsāṃ vidhānam adadhā adhi dyavi tvayā vibhinnam bharati pradhim pitā //
Arthaśāstra
ArthaŚ, 2, 12, 10.2 yad api śatasahasradhā vibhinnaṃ bhavati mṛdu tribhir eva tanniṣekaiḥ //
Buddhacarita
BCar, 5, 6.1 kṛṣataḥ puruṣāṃśca vīkṣamāṇaḥ pavanārkāṃśurajovibhinnavarṇān /
Mahābhārata
MBh, 1, 219, 31.1 te vibhinnaśirodehāścakravegād gatāsavaḥ /
MBh, 3, 18, 17.1 tasya varma vibhidyāśu sa bāṇo matsuteritaḥ /
MBh, 3, 221, 38.1 te vibhinnaśirodehāḥ pracyavante divaukasaḥ /
MBh, 3, 268, 35.1 petuḥ śūlavibhinnāṅgā bahavo vānararṣabhāḥ /
MBh, 5, 6, 15.2 vibhetsyati manāṃsyeṣām iti me nātra saṃśayaḥ //
MBh, 5, 149, 31.1 na taṃ yuddheṣu paśyāmi yo vibhindyācchikhaṇḍinam /
MBh, 6, 81, 3.2 vibhinnagātrāḥ patitottamāṅgā gatāsavaśchinnatanutrakāyāḥ //
MBh, 6, 97, 15.2 sa tair vibhinnasarvāṅgaḥ śuśubhe rākṣasottamaḥ /
MBh, 7, 7, 27.1 sā yodhasaṃghaiśca rathaiśca bhūmiḥ śarair vibhinnair gajavājibhiśca /
MBh, 7, 31, 15.2 viṣāṇaiścāvaniṃ gatvā vyabhindan rathino bahūn //
MBh, 7, 39, 10.1 tasyorastūrṇam āsādya jatrudeśe vibhidya tam /
MBh, 7, 53, 41.2 patadbhyaḥ patitebhyaśca vibhinnebhyaḥ śitaiḥ śaraiḥ //
MBh, 7, 94, 11.2 vivyādha dehāvaraṇaṃ vibhidya te sātyaker āviviśuḥ śarīram //
MBh, 7, 141, 12.1 sa tu śaktyā vibhinnāṅgo nipapāta rathottamāt /
MBh, 7, 150, 28.1 tau śarāgravibhinnāṅgau nirbhindantau parasparam /
MBh, 8, 46, 36.2 śete 'dya pāpaḥ sa vibhinnagātraḥ kaccid bhagno dhārtarāṣṭrasya bāhuḥ //
MBh, 8, 60, 4.2 śarair vibhinnaṃ bhṛśam ugravegaiḥ karṇātmajaṃ so 'bhyahanat suṣeṇam //
MBh, 8, 65, 36.2 vibhinnagātraḥ kṣatajokṣitāṅgaḥ karṇo babhau rudra ivātateṣuḥ //
MBh, 8, 66, 18.1 mahī viyad dyauḥ salilāni vāyunā yathā vibhinnāni vibhānti bhārata /
MBh, 8, 66, 29.2 śareṇa ghoreṇa punaś ca pāṇḍavaṃ vibhidya karṇo 'bhyanadaj jahāsa ca //
MBh, 8, 68, 16.1 vajrāpaviddhair iva cācalendrair vibhinnapāṣāṇamṛgadrumauṣadhaiḥ /
MBh, 8, 69, 18.2 taṃ paśya puruṣavyāghra vibhinnaṃ bahudhā śaraiḥ //
MBh, 9, 16, 56.1 śaktyā vibhinnahṛdayaṃ vipraviddhāyudhadhvajam /
MBh, 9, 24, 27.2 patitān pātyamānāṃśca vibhinnān savyasācinā //
MBh, 10, 10, 29.2 bhūmau śayānān rudhirārdragātrān vibhinnabhagnāpahṛtottamāṅgān //
MBh, 12, 139, 28.1 vibhinnakalaśākīrṇaṃ śvacarmācchādanāyutam /
MBh, 16, 3, 4.1 vivṛddhamūṣakā rathyā vibhinnamaṇikāstathā /
Rāmāyaṇa
Rām, Ār, 47, 4.1 arkaṃ rundhyāṃ śarais tīkṣṇair vibhindyāṃ hi mahītalam /
Rām, Yu, 35, 17.1 tato vibhinnasarvāṅgau śaraśalyācitāvubhau /
Rām, Yu, 42, 21.1 vibhinnahṛdayāḥ kecid ekapārśvena śāyitāḥ /
Rām, Yu, 42, 30.1 vibhinnaśiraso bhūtvā rākṣasāḥ śoṇitokṣitāḥ /
Rām, Yu, 46, 9.2 vibhinnahṛdayāḥ kecid iṣusaṃtānasaṃditāḥ //
Rām, Yu, 46, 47.1 vibhinnaśirasastasya bahu susrāva śoṇitam /
Rām, Yu, 57, 86.1 athāṅgado muṣṭivibhinnamūrdhā susrāva tīvraṃ rudhiraṃ bhṛśoṣṇam /
Rām, Yu, 57, 88.1 sa muṣṭiniṣpiṣṭavibhinnavakṣā jvālāṃ vamañ śoṇitadigdhagātraḥ /
Rām, Yu, 58, 26.1 sa taiḥ śaraughair abhivarṣyamāṇo vibhinnagātraḥ kapisainyapālaḥ /
Rām, Yu, 83, 41.3 kecid vibhinnaśirasaḥ keciccakṣurvivarjitāḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 3, 55.2 dravair vibhinnasaṃghātaṃ nītaṃ snehena mārdavam //
AHS, Nidānasthāna, 3, 29.2 ṣṭhīvet kaṇṭhena rujatā vibhinneneva corasā //
AHS, Utt., 16, 10.1 taruṇam urubūkapattraṃ mūlaṃ ca vibhidya siddham āje kṣīre /
AHS, Utt., 27, 11.1 kapālāni vibhidyante sphuṭantyanyāni bhūyasā /
AHS, Utt., 29, 3.2 mṛdur vastirivānaddho vibhinno 'cchaṃ sravatyasṛk //
AHS, Utt., 29, 9.1 sa vibhinno ghanaṃ medastāmrāsitasitaṃ sravet /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 305.2 madāmodavibhinnāmbhas tad evāvataraṃ saraḥ //
Kirātārjunīya
Kir, 2, 36.2 avibhidya niśākṛtaṃ tamaḥ prabhayā nāṃśumatāpy udīyate //
Kir, 4, 27.1 mṛṇālinīnām anurañjitaṃ tviṣā vibhinnam ambhojapalāśaśobhayā /
Kir, 5, 34.1 krāmadbhir ghanapadavīm anekasaṃkhyais tejobhiḥ śucimaṇijanmabhir vibhinnaḥ /
Kir, 8, 30.1 vibhinnaparyantagamīnapaṅktayaḥ puro vigāḍhāḥ sakhibhir marutvataḥ /
Kir, 8, 31.2 vibhidyamānā visasāra sārasān udasya tīreṣu taraṅgasaṃhatiḥ //
Kir, 8, 32.2 taṭābhinītena vibhinnavīcinā ruṣeva bheje kaluṣatvam ambhasā //
Kir, 9, 24.1 udgatendum avibhinnatamisrāṃ paśyati sma rajanīm avitṛptaḥ /
Kir, 12, 45.1 kṣubhitābhiniḥsṛtavibhinnaśakunimṛgayūthaniḥsvanaiḥ /
Kir, 13, 48.2 ucyate sa khalu kāryavattayā dhig vibhinnabudhasetum arthitām //
Kir, 14, 46.2 dhanurninādena javād upeyuṣā vibhidyamānā iva dadhvanur diśaḥ //
Kir, 14, 55.1 dviṣāṃ kṣatīr yāḥ prathame śilāmukhā vibhidya dehāvaraṇāni cakrire /
Kir, 16, 4.2 vibhinnamaryādam ihātanoti nāśvīyam āśā jaladher ivāmbhaḥ //
Kir, 16, 60.1 pravṛddhasindhūrmicayasthavīyasāṃ cayair vibhinnāḥ payasāṃ prapedire /
Kir, 16, 61.1 upaity anantadyutir apy asaṃśayaṃ vibhinnamūlo 'nudayāya saṃkṣayam /
Kir, 16, 61.2 tathā hi toyaughavibhinnasaṃhatiḥ sa havyavāhaḥ prayayau parābhavam //
Kir, 17, 21.2 śaśīva doṣāvṛtalocanānāṃ vibhidyamānaḥ pṛthag ābabhāse //
Kāmasūtra
KāSū, 1, 5, 14.1 āyatimantaṃ vā vaśyaṃ patiṃ matto vibhidya dviṣataḥ saṃgrāhayiṣyati //
Kātyāyanasmṛti
KātySmṛ, 1, 394.2 vibhinnaikaikakāryaṃ yad vaktavyaṃ tat pṛthak pṛthak //
Kāvyālaṃkāra
KāvyAl, 3, 56.1 madāndhamātaṃgavibhinnasālā hatapravīrā drutabhītapaurāḥ /
Kūrmapurāṇa
KūPur, 1, 9, 79.2 varaṃ vṛṇīṣva nahyāvāṃ vibhinnau paramārthataḥ //
KūPur, 1, 11, 240.1 ādyantahīnaṃ jagadātmabhūtaṃ vibhinnasaṃsthaṃ prakṛteḥ parastāt /
KūPur, 1, 14, 87.1 manyante ye jagadyoniṃ vibhinnaṃ viṣṇumīśvarāt /
KūPur, 2, 2, 11.2 tadvat prapañcapuruṣau vibhinnau paramārthataḥ //
KūPur, 2, 16, 32.2 dvāreṇa stambhamārgeṇa ṣaḍbhiḥ paṅktirvibhidyate //
KūPur, 2, 29, 42.1 manyate ye svamātmānaṃ vibhinnaṃ parameśvarāt /
KūPur, 2, 37, 161.2 sa eva devī na ca tadvibhinnametajjñātvā hyamṛtatvaṃ vrajanti //
Liṅgapurāṇa
LiPur, 2, 21, 21.2 vāmaṃ trayodaśavidhair vibhidya vitataṃ prabhum //
LiPur, 2, 37, 8.2 kāṃsyapātraṃ śatapalaṃ vibhidyaikādaśāṃśakam //
Matsyapurāṇa
MPur, 135, 76.1 devetarā devavarairvibhinnāḥ sīdanti paṅkeṣu yathā gajendrāḥ /
MPur, 138, 21.2 yathaiva chindanti parasparaṃ tu tathaiva krandanti vibhinnadehāḥ //
MPur, 140, 36.1 tayā bhinnatanutrāṇo vibhinnahṛdayastvapi /
MPur, 144, 9.1 parasparaṃ vibhinnāste dṛṣṭīnāṃ vibhrameṇa tu /
MPur, 144, 9.2 ato dṛṣṭivibhinnaistaiḥ kṛtamatyākulaṃ tvidam //
MPur, 154, 30.1 tvamananta karoṣi jagadbhavatāṃ sacarācaragarbhavibhinnaguṇām /
MPur, 154, 460.1 natānatānatanatatānatāṃ gatāḥ pṛthaktayā samayakṛtā vibhinnatām /
Saṃvitsiddhi
SaṃSi, 1, 62.3 vibhinnam iva vibhrāntaṃ viśiṣṭaṃ ca iti manyate //
Suśrutasaṃhitā
Su, Nid., 15, 17.1 kapālāni vibhidyante sphuṭanti rucakāni ca //
Su, Cik., 19, 14.1 pakvāyāṃ ca vibhinnāyāṃ tailaṃ śodhanamiṣyate /
Viṣṇupurāṇa
ViPur, 2, 12, 43.2 vijñānamekaṃ nijakarmabhedavibhinnacittairbahudhābhyupetam //
Śatakatraya
ŚTr, 1, 29.2 mattebhendravibhinnakumbhapiśitagrāsaikabaddhaspṛhaḥ kiṃ jīrṇaṃ tṛṇam atti mānamahatām agresaraḥ kesarī //
Bhāgavatapurāṇa
BhāgPur, 1, 9, 34.2 mama niśitaśarairvibhidyamāna tvaci vilasatkavace 'stu kṛṣṇa ātmā //
BhāgPur, 3, 1, 32.2 yaḥ kṛṣṇapādāṅkitamārgapāṃsuṣv aceṣṭata premavibhinnadhairyaḥ //
BhāgPur, 3, 13, 33.2 tadraktapaṅkāṅkitagaṇḍatuṇḍo yathā gajendro jagatīṃ vibhindan //
BhāgPur, 3, 26, 42.2 bhautikānāṃ vikāreṇa rasa eko vibhidyate //
BhāgPur, 3, 26, 45.2 dravyāvayavavaiṣamyād gandha eko vibhidyate //
BhāgPur, 3, 29, 7.3 svabhāvaguṇamārgeṇa puṃsāṃ bhāvo vibhidyate //
BhāgPur, 4, 24, 63.1 tvameka ādyaḥ puruṣaḥ suptaśaktistayā rajaḥsattvatamo vibhidyate /
Bhāratamañjarī
BhāMañj, 6, 213.2 bhīṣmabāṇavibhinnāsu sūryo 'staśikharaṃ yayau //
BhāMañj, 13, 566.1 priyavādyairvibhinnānāṃ saṃśleṣaḥ kila durlabhaḥ /
BhāMañj, 13, 1101.1 avibhinnā vayaṃ sarve samāśrayisamāśrayāt /
BhāMañj, 13, 1102.2 tadekāntavibhinnasya kasya kenātra saṃkaraḥ //
Garuḍapurāṇa
GarPur, 1, 32, 12.2 vibhidyāṇḍaṃ tato hyaṇḍe bhāvayet parameśvaram //
GarPur, 1, 75, 2.2 nīlaṃ punaḥ khalu sitaṃ paruṣaṃ vibhinnaṃ vyādhyādidoṣakaraṇena ca tadvibhāti //
GarPur, 1, 109, 51.1 tarke 'pratiṣṭhā śrutayo vibhinnāḥ nāsāvṛṣiryasya mataṃ na bhinnam /
GarPur, 1, 149, 12.1 ṣṭhīvetkaṇṭhena rujatā vibhinnenaiva corasā /
Gītagovinda
GītGov, 2, 8.2 karacaraṇorasi maṇigaṇabhūṣaṇakiraṇavibhinnatamisram //
Hitopadeśa
Hitop, 3, 148.5 paścāt sāraso 'pi bahubhiḥ pakṣibhiḥ sametya cañcuprahāreṇa vibhidya vyāpāditaḥ /
Kathāsaritsāgara
KSS, 1, 2, 10.2 mayā tato vibhidyoruṃ raktabindurnipātitaḥ //
KSS, 2, 6, 84.1 ahinā te priyā daṣṭā vibhinnau cāhiḍuṇḍubhau /
KSS, 3, 4, 130.1 vibhinnaiḥ saptasaṃkhyākair ekasthānāśrayairmithaḥ /
KSS, 3, 4, 136.2 na tu viplutasarvārthaṃ vibhinnabahunāyakam //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 8.2, 11.2 malaśaktayo vibhinnāḥ pratyātmaṃ caiva tadguṇāvarikāḥ /
Rasaratnasamuccaya
RRS, 1, 20.2 uddāmahimaruddhoṣmā na śītāṃśorvibhidyate //
Rājanighaṇṭu
RājNigh, Āmr, 247.1 sā śrīvāṭyamlādivāṭādinānāgrāmastomasthānabhedād vibhinnā /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 11.2 tatra tāvatsamāpannā mātṛbhāvaṃ vibhidyate //
Tantrasāra
TantraS, 15, 2.0 samastam adhvānaṃ śiṣye nyasya taṃ ca krameṇa śodhayitvā bhagavatīṃ kālarātrīm marmakartanīṃ nyasya tayā kramāt kramaṃ marmapāśān vibhidya brahmarandhravarti śiṣyacaitanyaṃ kuryāt //
Tantrāloka
TĀ, 1, 67.1 na cāsya vibhutādyo 'yaṃ dharmo 'nyonyaṃ vibhidyate /
TĀ, 2, 22.2 dūrādāvāritāḥ satyaṃ vibhinnajñānavādinaḥ //
TĀ, 4, 121.2 pūjā nāma vibhinnasya bhāvaughasyāpi saṃgatiḥ //
TĀ, 16, 170.2 guruśiṣyakramātso 'pi dvidhetyevaṃ vibhidyate //
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 13.1, 17.0 iha punaḥ pūjyapūjakapūjanasambandhaparihāreṇa śrīmadvātūlanāthādisiddhapravaravaktrāmnāyadṛśā satatasiddhamahāmarīcivikāsa eva sarvottīrṇakharūpāvibhinnaḥ sarvadaiva sarvatra virājate ity akathanakathābalaṃ tena mahāvismayaprāptir bhavatīti sambandhaḥ //
Āryāsaptaśatī
Āsapt, 2, 674.1 pūrvair vibhinnavṛttāṃ guṇāḍhyabhavabhūtibāṇaraghukāraiḥ /
Janmamaraṇavicāra
JanMVic, 1, 21.0 eteṣāṃ ca uktarūpāṇāṃ tattvānāṃ pramātṛbhede vaicitryāt prameyavaicitryaṃ bhavati iti śrīpūrvaśāstre kathitam tathā hi śaktimacchaktibhedena dharātattvaṃ vibhidyate //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 14, 8.1 samalokānvibhidyemānbhagavānnīlalohitaḥ /
SkPur (Rkh), Revākhaṇḍa, 19, 22.2 vibhinnāṃjanasaṅkāśamākāśamiva nirmalam //