Occurrences

Aitareya-Āraṇyaka
Bṛhadāraṇyakopaniṣad
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Mānavagṛhyasūtra
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Mahābhārata
Matsyapurāṇa
Gītagovinda

Aitareya-Āraṇyaka
AĀ, 5, 3, 2, 3.2 satyasaṃmitaṃ vākprabhūtaṃ manaso vibhūtaṃ hṛdayograṃ brāhmaṇabhartṛkam //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 4, 11.2 tad ekaṃ san na vyabhavat /
BĀU, 1, 4, 12.1 sa naiva vyabhavat /
BĀU, 1, 4, 13.1 sa naiva vyabhavat /
BĀU, 1, 4, 14.1 sa naiva vyabhavat /
Gopathabrāhmaṇa
GB, 1, 1, 8, 8.0 tasmācchrāntāt taptāt saṃtaptāj janad iti dvaitam akṣaraṃ vyabhavat //
Jaiminīyabrāhmaṇa
JB, 1, 314, 8.0 vāg bhūtvā sarvaṃ vyabhavat //
Kāṭhakagṛhyasūtra
KāṭhGS, 30, 3.1 apaśyaṃ tvā manasā cekitānaṃ tapaso jātaṃ tapaso vibhūtam /
Kāṭhakasaṃhitā
KS, 13, 13, 7.0 sarvatra vibhaveyam iti //
KS, 13, 13, 9.0 tato vai sa sarvatra vyabhavat //
KS, 13, 13, 16.0 sarvatra vibhaveyam //
KS, 13, 13, 20.0 sarvatra vibhavati //
KS, 14, 5, 33.0 sā vāk sṛṣṭā caturdhā vyabhavat //
Maitrāyaṇīsaṃhitā
MS, 1, 11, 5, 31.0 sā vai vāk sṛṣṭā caturdhā vyabhavat //
MS, 2, 5, 11, 32.0 sarvatra vibhaveyam iti //
MS, 2, 5, 11, 34.0 tena sarvatra vyabhavat //
MS, 2, 5, 11, 43.0 yaḥ kāmayeta tejasvī syāṃ sarvatra vibhaveyaṃ sarvatrāpibhāgaḥ syāṃ dānakāmā me prajāḥ syur iti sa etān ajān kṛṣṇagrīvān ālabheta //
MS, 2, 5, 11, 45.0 sarvatra vibhavati //
Muṇḍakopaniṣad
MuṇḍU, 3, 1, 9.2 prāṇaiścittaṃ sarvam otaṃ prajānāṃ yasmin viśuddhe vibhavatyeṣa ātmā //
Mānavagṛhyasūtra
MānGS, 1, 14, 16.2 apaśyaṃ tvā manasā cekitānaṃ tapaso jātaṃ tapaso vibhūtam /
Taittirīyasaṃhitā
TS, 5, 2, 6, 13.1 sa tredhā vyabhavat sphyas tṛtīyaṃ rathas tṛtīyaṃ yūpas tṛtīyam //
TS, 6, 1, 3, 4.4 indro vṛtrāya vajram prāharat sa tredhā vyabhavat sphyas tṛtīyaṃ rathas tṛtīyaṃ yūpas tṛtīyam //
Taittirīyāraṇyaka
TĀ, 5, 10, 1.2 tad ebhyo na vyabhavat /
Śatapathabrāhmaṇa
ŚBM, 10, 4, 2, 8.3 na saptadhā vyabhavat //
ŚBM, 10, 4, 2, 11.3 naikādaśadhā vyabhavat //
ŚBM, 10, 4, 2, 12.3 na trayodaśadhā vyabhavan na caturdaśadhā //
ŚBM, 10, 4, 2, 14.3 na saptadaśadhā vyabhavat //
ŚBM, 10, 4, 2, 15.3 naikāṃ na viṃśatidhā vyabhavat //
ŚBM, 10, 4, 2, 16.3 naikaviṃśatidhā vyabhavan na dvāviṃśatidhā na trayoviṃśatidhā //
ŚBM, 10, 4, 2, 18.2 sa etaiś caturviṃśatyā triṃśadiṣṭakair ātmabhir na vyabhavat /
ŚBM, 13, 3, 7, 2.0 eṣa vai vibhūrnāma yajñaḥ yatraitena yajñena yajante sarvameva vibhūtam bhavati //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 7, 22, 4.0 atha yānyanyāni kṣudrāṇi mahābhūtaiḥ saṃdhīyante saiṣā sarvavibhūtasaṃhitā //
Ṛgveda
ṚV, 1, 156, 1.1 bhavā mitro na śevyo ghṛtāsutir vibhūtadyumna evayā u saprathāḥ /
ṚV, 8, 33, 6.2 vibhūtadyumnaś cyavanaḥ puruṣṭutaḥ kratvā gaur iva śākinaḥ //
ṚV, 10, 183, 1.1 apaśyaṃ tvā manasā cekitānaṃ tapaso jātaṃ tapaso vibhūtam /
Ṛgvedakhilāni
ṚVKh, 3, 18, 1.2 ekaivoṣāḥ sarvam idaṃ vibhāty ekaivā idaṃ vibabhūva sarvam //
Mahābhārata
MBh, 1, 189, 8.1 vaivasvatasyāpi tanur vibhūtā vīryeṇa yuṣmākam uta prayuktā /
Matsyapurāṇa
MPur, 79, 11.2 gobhirvibhavataḥ sārdhaṃ dātavyaṃ bhūtimicchatā //
MPur, 154, 250.2 tato bhavo jagaddhetorvyabhavajjātavedasam //
Gītagovinda
GītGov, 11, 54.1 śrījayadevabhaṇitavibhavadviguṇīkṛtabhūṣaṇabhāram /