Occurrences

Carakasaṃhitā
Mahābhārata
Manusmṛti
Mūlamadhyamakārikāḥ
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harṣacarita
Kirātārjunīya
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kāvyālaṃkāra
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Mātṛkābhedatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Skandapurāṇa
Tantrāloka
Ānandakanda
Śivasūtravārtika
Śārṅgadharasaṃhitā
Abhinavacintāmaṇi
Haribhaktivilāsa
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Yogaratnākara

Carakasaṃhitā
Ca, Sū., 24, 17.2 samyak sādhyā na sidhyanti raktajāṃstān vibhāvayet //
Ca, Sū., 30, 27.3 eṣa cārthasaṃgraho vibhāvyate āyurvedalakṣaṇamiti /
Ca, Sū., 30, 32.2 sa cārthaḥ prakaraṇairvibhāvyamāno bhūya eva śarīravṛttihetuvyādhikarmakāryakālakartṛkaraṇavidhiviniścayād daśaprakaraṇaḥ tāni ca prakaraṇāni kevalenopadekṣyante tantreṇa //
Ca, Indr., 8, 27.2 imāni liṅgāni nareṣu buddhimān vibhāvayetāvahito mumūrṣuṣu /
Mahābhārata
MBh, 1, 7, 21.1 yathā sūryāṃśubhiḥ spṛṣṭaṃ sarvaṃ śuci vibhāvyate /
MBh, 5, 77, 21.2 vibhāvyaṃ tasya bhūyaśca karma pāpaṃ durātmanaḥ //
MBh, 5, 157, 10.1 yat tad uktaṃ mahad vākyaṃ karmaṇā tad vibhāvyatām /
MBh, 7, 2, 15.2 yaśaḥ paraṃ jagati vibhāvya vartitā parair hato yudhi śayitātha vā punaḥ //
MBh, 12, 82, 1.3 mitreṣvamitreṣvapi ca kathaṃ bhāvo vibhāvyate //
MBh, 12, 299, 17.3 evaṃ manaḥpradhānāni indriyāṇi vibhāvayet //
MBh, 12, 308, 121.2 vartate sarvabhūteṣu saukṣmyāt tu na vibhāvyate //
MBh, 13, 15, 39.2 paryāyavācakaiḥ śabdair mahān ātmā vibhāvyase //
MBh, 13, 101, 26.2 iṣṭagandhāni devānāṃ puṣpāṇīti vibhāvayet //
MBh, 14, 40, 3.1 paryāyavācakaiḥ śabdair mahān ātmā vibhāvyate /
MBh, 15, 11, 12.1 prakṛtīnāṃ ca kaunteya rājā dīnāṃ vibhāvayet /
Manusmṛti
ManuS, 8, 25.1 bāhyair vibhāvayel liṅgair bhāvam antargataṃ nṝṇām /
ManuS, 8, 47.2 dāpayed dhanikasyārtham adhamarṇād vibhāvitam //
ManuS, 8, 51.1 arthe 'pavyayamānaṃ tu karaṇena vibhāvitam /
ManuS, 8, 56.1 brūhīty uktaś ca na brūyād uktaṃ ca na vibhāvayet /
ManuS, 10, 57.2 āryarūpam ivānāryaṃ karmabhiḥ svair vibhāvayet //
Mūlamadhyamakārikāḥ
MMadhKār, 8, 13.2 kartuśca karmakartṛbhyāṃ śeṣān bhāvān vibhāvayet //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 28, 10.1 yathāsvaṃ ca parisrāvais tvagādiṣu vibhāvayet /
AHS, Sū., 28, 18.2 adṛśyaśalyasaṃsthānaṃ vraṇākṛtyā vibhāvayet //
AHS, Utt., 37, 51.1 tadvibhāgaṃ yathāsvaṃ ca doṣaliṅgair vibhāvayet /
Bodhicaryāvatāra
BoCA, 8, 3.2 tasmādetatparityāge vidvānevaṃ vibhāvayet //
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 107.2 ahaṃ tv ācaritāpuṇyā duḥkhair eva vibhāvitā //
BKŚS, 13, 18.1 apūrva iva gandho 'yam aryaputra vibhāvyate /
BKŚS, 23, 13.1 mahāmanuṣyacaritaḥ puruṣo 'yaṃ vibhāvyate /
Daśakumāracarita
DKCar, 2, 2, 236.1 arthapatistu tam adṛṣṭvā tatkṛtam aparādham ātmasambaddhaṃ matvā mohādbhayādvā pratyākhyāya punardhanamitreṇa vibhāvite kupitena rājñā nigṛhya nigaḍabandhanamanīyata //
DKCar, 2, 6, 149.1 tathākṛte tayā tāṃstaṇḍulān anatinimnottānavistīrṇakukṣau kakubholūkhale lohapatraveṣṭitamukhena samaśarīreṇa vibhāvyamānamadhyatānavena vyāyatena guruṇā khādireṇa musalena caturalalitakṣepaṇotkṣepaṇāyāsitabhujam asakṛdaṅgulībhir uddhṛtyoddhṛtyāvahatya śūrpaśodhitakaṇakiṃśārukāṃs taṇḍulān asakṛd adbhiḥ prakṣālya kvathitapañcaguṇe jale dattacullīpūjā prākṣipat //
Divyāvadāna
Divyāv, 18, 543.1 gatvā ca tasmin gṛhe vikālam avyaktiṃ vibhāvyamāne rūpākṛtau nirgūḍhenopacārakrameṇa ratikrīḍāṃ putreṇa sārdhamanubhavituṃ pravṛttā pāpakenāsaddharmeṇa //
Divyāv, 18, 544.1 sā ca parikṣīṇāyāṃ rātrau anubhūtaratikrīḍā satamo'ndhakāre kālāyāmeva rajanyām avibhāvyamānarūpākṛtau svagṛhaṃ gacchati //
Divyāv, 18, 547.1 tatra vṛddhāyā gṛhe ratikrīḍāmanubhavaṃśca cirakālamevaṃ vartamānena ratikrīḍākrameṇa tasya dārakasya sā mātā cintayituṃ pravṛttā kiyatkālam anyadgṛham ahamevam avibhāvyamānarūpā ratikrīḍāmanubhaviṣyāmi yannvahamasyaitat ratikrīḍākramaṃ tathāvidhaṃ krameṇa saṃvedayeyaṃ yathā ihaiva gṛhe ratikrīḍā bhavet //
Harṣacarita
Harṣacarita, 1, 6.2 anākhyātāḥ satāṃ madhye kaviścauro vibhāvyate //
Harṣacarita, 1, 200.1 aparedyurudyati bhagavati dyumaṇāvuddāmadyutāvabhidrutatārake tiraskṛtatamasi tāmarasavyāsavyasanini sahasraraśmau śoṇam uttīryāyāntī taraladehaprabhāvitānacchalenātyacchaṃ sakalaṃ śoṇasalilam ivānayantī sphuṭitātimuktakakusumastabakasamatviṣi saṭāle mahati mṛgapatāviva gaurī turaṅgame sthitā salīlam urobandhāropitasya tiryagutkarṇaturagākarṇyamānanūpurapaṭuraṇitasyātibahalena piṇḍālaktakena pallavitasya kuṅkumapiñjaritapṛṣṭhasya caraṇayugalasya prasaradbhiratilohitaiḥ prabhāpravāhair ubhayatastāḍanadohadalobhāgatāni kisalayitāni raktāśokavanānīvākarṣayantī sakalajīvanalokahṛdayahaṭhaharaṇāghoṣaṇayeva raśanayā śiñjānajaghanasthalā dhautadhavalanetranirmitena nirmokalaghutareṇāprapadīnena kañcukena tirohitatanulatā chātakañcukāntaradṛśyamānair āśyānacandanadhavalair avayavaiḥ svacchasalilābhyantaravibhāvyamānamṛṇālakāṇḍeva sarasī kusumbharāgapāṭalaṃ pulakabandhacitraṃ caṇḍātakamantaḥsphuṭaṃ sphaṭikabhūmiriva ratnanidhānamādadhānā hāreṇāmalakīphalanistulamuktāphalena sphuritasthūlagrahagaṇaśārā śāradīva śvetaviralajaladharapaṭalāvṛtā dyauḥ kucapūrṇakalaśayorupari ratnaprālambamālikāmaruṇaharitakiraṇakisalayinīṃ kasyāpi puṇyavato hṛdayapraveśavanamālikāmiva baddhāṃ dhārayantī prakoṣṭhaniviṣṭasyaikasya hāṭakakaṭakasya marakatamakaravedikāsanāthasya haritīkṛtadigantābhir mayūkhasaṃtatibhiḥ sthalakamalinībhir iva lakṣmīśaṅkhayānugamyamānā atibahalatāmbūlakṛṣṇikāndhakāritenādharasaṃpuṭena mukhaśaśipītaṃ sasaṃdhyārāgaṃ timiramiva vamantī vikacanayanakuvalayakutūhalālīnayālikulasaṃhatyā nīlāṃśukajālikayeva niruddhārdhavadanā nīlīrāganihitanīlimnā śikhidyotamānā bakulaphalānukāriṇībhistisṛbhirmuktābhiḥ kalpitena bālikāyugalenādhomukhenālokajalavarṣiṇā siñcantīvātikomale bhujalate dakṣiṇakarṇāvataṃsitayā ketakīgarbhapalāśalekhayā rajanikarajihvālatayeva lāvaṇyalobhena lihyamānakapolatalā tamālaśyāmalena mṛgamadāmodaniṣyandinā tilakabindunā mudritamiva manobhavasarvasvaṃ vadanamudvahantī lalāṭalāsakasya sīmantacumbinaścaṭulātilakamaṇerudañcatā caṭulenāṃśujāleneva raktāṃśukeneva kṛtaśiro'vaguṇṭhanā pṛṣṭhapreṅkhadanādarasaṃyamanaśithilajūṭikābandhā nīlacāmarāvacūlinīva cūḍāmaṇimakarikāsanāthā makaraketupatākā kuladevateva candramasaḥ punaḥsaṃjīvanauṣadhiriva puṣpadhanuṣaḥ veleva rāgasāgarasya jyotsneva yauvanacandrodayasya mahānadīva ratirasāmṛtasya kusumodgatiriva suratataroḥ bālavidyeva vaidagdhyasya kaumudīva kānteḥ dhṛtiriva dhairyasya guruśāleva gauravasya bījabhūmiriva vinayasya goṣṭhīva guṇānāṃ manasviteva mahānubhāvatāyāḥ tṛptiriva tāruṇyasya kuvalayadaladāmadīrghalocanayā pāṭalādharayā kundakuḍmalasphuṭadaśanayā śirīṣamālāsukumārabhujayugalayā kamalakomalakarayā bakulasurabhiniḥśvasitayā campakāvadātadehayā kusumamayyeva tāmbūlakaraṇḍavāhinyā mālatī samadṛśyata //
Kirātārjunīya
Kir, 2, 23.1 dviradān iva digvibhāvitāṃś caturas toyanidhīn ivāyataḥ /
Kir, 9, 74.2 vaibodhikadhvanivibhāvitapaścimārdhā sā saṃhṛteva parivṛttim iyāya rātriḥ //
Kir, 13, 27.1 avibhāvitaniṣkramaprayāṇaḥ śamitāyāma ivātiraṃhasā saḥ /
Kāmasūtra
KāSū, 2, 5, 5.1 nātilohitena rāgamātreṇa vibhāvanīyaṃ gūḍhakam //
Kātyāyanasmṛti
KātySmṛ, 1, 172.1 vibhāvayāmi kulikaiḥ sākṣibhir likhitena vā /
KātySmṛ, 1, 281.2 bhavet kūṭaṃ na cet kartā kṛtaṃ hīti vibhāvayet //
KātySmṛ, 1, 348.1 vibhāvyo vādinā yādṛk sadṛśair eva bhāvayet /
KātySmṛ, 1, 354.1 saṃskṛtaṃ yena yat paṇyaṃ tat tenaiva vibhāvayet /
KātySmṛ, 1, 385.1 ākāro 'ṅgitaceṣṭābhis tasya bhāvaṃ vibhāvayet /
KātySmṛ, 1, 445.2 punas tatra nimajjet sa deśacihnavibhāvite //
KātySmṛ, 1, 515.1 yasya dravyeṇa yat paṇyaṃ sādhitaṃ yo vibhāvayet /
KātySmṛ, 1, 550.1 sāṃnidhye 'pi pituḥ putrair ṛṇaṃ deyaṃ vibhāvitam /
KātySmṛ, 1, 585.2 karmaṇā vyavahāreṇa sāntvenādau vibhāvitaḥ //
KātySmṛ, 1, 688.1 avijñātaṃ tu yat krītaṃ duṣṭaṃ paścād vibhāvitam /
KātySmṛ, 1, 776.2 vacanāt tatra na syāt tu doṣo yatra vibhāvayet //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 199.2 yatra svābhāvikatvaṃ vā vibhāvyaṃ sā vibhāvanā //
KāvĀ, Dvitīyaḥ paricchedaḥ, 207.2 kasyāṃcid iha bālāyām icchāvṛttir vibhāvyate //
Kāvyālaṃkāra
KāvyAl, 2, 85.1 saiṣā sarvaiva vakroktiranayārtho vibhāvyate /
Laṅkāvatārasūtra
LAS, 1, 27.2 dharmaṃ vibhāvayāmāsa pratyātmagatigocaram //
LAS, 1, 44.5 cittamanomanovijñānavigatena tvayā sarvadharmā vibhāvayitavyāḥ /
LAS, 1, 44.36 māmapyetarhi praṣṭukāmo yadanālīḍhaṃ sarvaśrāvakapratyekabuddhatīrthyayogayogināṃ praśnadvayaprabhedagatilakṣaṇaṃ vibhāvayitum /
LAS, 1, 44.93 anyatrājñānādhigamataḥ sukhārthaṃ vibhāvyate /
LAS, 1, 44.104 na ca tīrthyabālayogino vibhāvayanti /
LAS, 2, 101.34 ye punaranye mahāmate śramaṇā vā brāhmaṇā vā niḥsvabhāvaghanālātacakragandharvanagarānutpādamāyāmarīcyudakacandrasvapnasvabhāvabāhyacittadṛśyavikalpānādikālaprapañcadarśanena svacittavikalpapratyayavinivṛttirahitāḥ parikalpitābhidhānalakṣyalakṣaṇābhidheyarahitā dehabhogapratiṣṭhāsamālayavijñānaviṣayagrāhyagrāhakavisaṃyuktaṃ nirābhāsagocaramutpādasthitibhaṅgavarjyaṃ svacittotpādānugataṃ vibhāvayiṣyanti nacirātte mahāmate bodhisattvā mahāsattvāḥ saṃsāranirvāṇasamatāprāptā bhaviṣyanti /
LAS, 2, 113.1 udadhistaraṃgabhāvena nṛtyamāno vibhāvyate /
LAS, 2, 132.8 tadyathā mahāmate ālayavijñānaṃ svacittadṛśyadehapratiṣṭhābhogaviṣayaṃ yugapadvibhāvayati evameva mahāmate niṣyandabuddho yugapatsattvagocaraṃ paripācya ākaniṣṭhabhavanavimānālayayogaṃ yogināmarpayati /
LAS, 2, 137.8 cittamanomanovijñānapañcadharmasvabhāvarahitān mahāmate sarvadharmān vibhāvayan bodhisattvo mahāsattvo dharmanairātmyakuśalo bhavati /
LAS, 2, 141.2 yatra kvacitsūtrānte 'yamevārtho vibhāvayitavyaḥ /
Liṅgapurāṇa
LiPur, 1, 4, 12.2 pitryaḥ saṃvatsaro hyeṣa mānuṣeṇa vibhāvyate //
LiPur, 1, 61, 5.2 śuklatve cāmṛtatve ca śītatve ca vibhāvyate //
LiPur, 1, 70, 205.2 dhāturdiviti yaḥ proktaḥ krīḍāyāṃ sa vibhāvyate //
Matsyapurāṇa
MPur, 51, 21.1 havyasūdo hy asaṃmṛjyaḥ śāmitraḥ sa vibhāvyate /
MPur, 51, 26.1 apāṃ yoniḥ smṛtaḥ svāmbhaḥ seturnāma vibhāvyate /
MPur, 51, 30.2 samudravāsinaḥ putraḥ saharakṣo vibhāvyate //
MPur, 122, 73.1 vidyucca pañcamī proktā śuklā caiva vibhāvyate /
MPur, 124, 110.1 ābhūtasamplavasthānām amṛtatvaṃ vibhāvyate /
MPur, 142, 7.3 pitryaḥ saṃvatsaro hyeṣa mānuṣeṇa vibhāvyate //
MPur, 142, 66.1 bhadrāṇīmāni teṣāṃ ca vibhāvyante mahīkṣitām /
MPur, 145, 73.2 mahatastamasaḥ pāre vailakṣaṇyādvibhāvyate //
MPur, 162, 34.1 suvarṇamālākulabhūṣitāṅgāḥ pītāṃśukābhogavibhāvitāṅgāḥ /
MPur, 164, 23.1 praṇavaḥ puruṣaḥ śāstā ekaśceti vibhāvyate /
Nāradasmṛti
NāSmṛ, 2, 20, 21.1 bhayād vā pātayate yas tv adagdho yo vibhāvyate /
Nāṭyaśāstra
NāṭŚ, 4, 171.1 teṣāṃ samāsato yogaḥ karaṇeṣu vibhāvyate /
Suśrutasaṃhitā
Su, Sū., 25, 40.1 yathāsvametāni vibhāvayeyurliṅgāni marmasvabhitāḍiteṣu /
Su, Sū., 46, 421.1 vyādhiṃ ca kālaṃ ca vibhāvya dhīrair dravyāṇi bhojyāni ca tāni tāni /
Su, Nid., 7, 19.1 pracchardayan baddhagudī vibhāvyaḥ tataḥ parisrāvyudaraṃ nibodha /
Su, Nid., 13, 35.2 tadindraluptaṃ khālityaṃ rujyeti ca vibhāvyate //
Su, Śār., 4, 99.2 proktā lakṣaṇataḥ samyagbhiṣak tāśca vibhāvayet //
Su, Śār., 10, 33.3 bhavanti kuśalastāṃśca bhiṣak samyagvibhāvayet //
Su, Cik., 17, 40.2 piṇḍītakasya tu varāhavibhāvitasya mūleṣu kandaśakaleṣu ca sauvaheṣu //
Su, Cik., 40, 70.2 tasmin yogamayogaṃ ca kavaloktaṃ vibhāvayet //
Su, Utt., 17, 10.1 añjayed dvāvapi bhiṣak pittaśleṣmavibhāvitau /
Su, Utt., 18, 10.1 daśa dṛṣṭyāmathāṣṭau ca vākśatāni vibhāvayet /
Su, Utt., 22, 21.2 nidāne 'rśāṃsi nirdiṣṭānyevaṃ tāni vibhāvayet //
Su, Utt., 46, 5.2 sarvāsāṃ pūrvarūpāṇi yathāsvaṃ tā vibhāvayet //
Su, Utt., 49, 8.2 pūrvarūpaṃ mataṃ chardyā yathāsvaṃ ca vibhāvayet //
Su, Utt., 49, 12.3 sā pañcamī tāṃ ca vibhāvayettu doṣocchrayeṇaiva yathoktamādau //
Su, Utt., 62, 19.1 jalena tarjayedvāpi rajjughātair vibhāvayet /
Tantrākhyāyikā
TAkhy, 1, 541.1 yasyaiva vṛkṣasyādhastāt sthāpitaṃ dravyam tenaiva vibhāvayāmi iti //
TAkhy, 1, 548.1 prabhāte dharmādhikṛtasamakṣaṃ pṛṣṭas taṃ vibhāvayeti //
Viṣṇupurāṇa
ViPur, 1, 4, 36.1 daṃṣṭrāgravinyastam aśeṣam etad bhūmaṇḍalaṃ nātha vibhāvyate te /
ViPur, 1, 12, 71.2 vibhāvyate 'ntaḥkaraṇe puruṣeṣv akṣayo bhavān //
ViPur, 2, 8, 67.1 śaradvasantayormadhye viṣuvaṃ tu vibhāvyate /
ViPur, 2, 8, 95.1 ābhūtasaṃplavaṃ sthānam amṛtatvaṃ vibhāvyate /
Viṣṇusmṛti
ViSmṛ, 6, 20.1 uttamarṇaś ced rājānam iyāt tadvibhāvito 'dhamarṇo rājñe dhanadaśabhāgasaṃmitaṃ daṇḍaṃ dadyāt //
ViSmṛ, 6, 22.1 sarvāpalāpy ekadeśavibhāvito 'pi sarvaṃ dadyāt //
ViSmṛ, 11, 9.1 bhayād vā pātayed yas tu dagdho vā na vibhāvyate /
Yājñavalkyasmṛti
YāSmṛ, 2, 20.1 nihnute likhitaṃ naikam ekadeśe vibhāvitaḥ /
YāSmṛ, 2, 33.2 vibhāvayen na celliṅgais tatsamaṃ daṇḍam arhati //
Bhāgavatapurāṇa
BhāgPur, 1, 15, 37.2 vibhāvya lobhānṛtajihmahiṃsanādyadharmacakraṃ gamanāya paryadhāt //
BhāgPur, 3, 6, 8.2 ādyo 'vatāro yatrāsau bhūtagrāmo vibhāvyate //
BhāgPur, 3, 9, 11.2 yadyaddhiyā ta urugāya vibhāvayanti tattadvapuḥ praṇayase sadanugrahāya //
BhāgPur, 4, 21, 35.2 kriyāphalatvena vibhurvibhāvyate yathānalo dāruṣu tadguṇātmakaḥ //
BhāgPur, 10, 1, 43.1 jyotiryathaivodakapārthiveṣvadaḥ samīravegānugataṃ vibhāvyate /
BhāgPur, 11, 15, 25.1 vihariṣyan surākrīḍe matsthaṃ sattvaṃ vibhāvayet /
Bhāratamañjarī
BhāMañj, 13, 1425.2 patākā yasya puṇyasya jāhnavī na vibhāvyate //
Garuḍapurāṇa
GarPur, 1, 69, 16.1 arciḥprabhānāvṛtadigvibhāgam ādityavahuḥ khavibhāvyabimbam /
Hitopadeśa
Hitop, 4, 109.2 tasmāt parokṣavṛttīnāṃ phalaiḥ karma vibhāvayet //
Mātṛkābhedatantra
MBhT, 3, 7.1 mūlādhārāc ca tāṃ devīm ā jihvāntāṃ vibhāvayet /
MBhT, 6, 46.2 aikyaṃ vibhāvya deveśi mūlamantraṃ japec chatam //
MBhT, 7, 51.2 śaktibījaṃ svarṇavarṇaṃ raktavarṇāṃ vibhāvayet //
MBhT, 14, 13.2 mūlādhārāt kuṇḍalinīm ā jihvāntāṃ vibhāvayet //
Rasamañjarī
RMañj, 3, 87.2 amlavargayute cādau dinam ardhaṃ vibhāvayet //
RMañj, 6, 146.1 cālayellohadaṇḍena hyavatārya vibhāvayet /
RMañj, 6, 292.1 trivāraṃ svarasaṃ bhāvyaṃ śatāvaryā vibhāvayet /
Rasaprakāśasudhākara
RPSudh, 3, 55.1 tatastu gaṃdhaṃ khalu mārkavadravair vibhāvyamānaṃ kuru lohapātre /
Rasaratnasamuccaya
RRS, 4, 36.1 vajraṃ matkuṇaraktena caturvāraṃ vibhāvitam /
RRS, 6, 23.3 dadhatīṃ taptahemābhāṃ pītavastrāṃ vibhāvayet //
RRS, 13, 62.2 gandhakena kuru tatsamaṃ tataś cāṭarūṣakaṭukair vibhāvayet //
RRS, 14, 54.1 ayorajo viṃśatiniṣkamānaṃ vibhāvitaṃ bhṛṅgarasāḍhakena /
RRS, 14, 93.1 vibhāvya palikāmadhye kṣiptvā badaravahninā /
Rasaratnākara
RRĀ, R.kh., 2, 31.1 kāṣṭhodumbarajaiḥ kṣīraiḥ sitāṃ hiṃgu vibhāvayet /
RRĀ, R.kh., 7, 33.2 muktācūrṇaṃ samādāya karakāmbuvibhāvitam //
RRĀ, R.kh., 10, 15.1 vardhamānāranālena piṣṭvā cūrṇaṃ vibhāvayet /
RRĀ, R.kh., 10, 61.2 nimbudrave pittaṃ vāratrayaṃ vibhāvya prakṣālya saṃśoṣya gṛhṇīyāditi /
RRĀ, V.kh., 6, 62.2 gandhakaṃ śvetapālāśaphaladrāvairvibhāvayet //
RRĀ, V.kh., 9, 12.1 kṣārairutpalasāriṇyā mṛtaṃ vajraṃ vibhāvayet /
RRĀ, V.kh., 10, 64.1 gomūtraṃ gaṃdhakaṃ gharme śatavāraṃ vibhāvayet /
RRĀ, V.kh., 10, 64.2 śigrumūladravais tadvad dagdhaṃ śaṅkhaṃ vibhāvayet //
RRĀ, V.kh., 13, 29.1 mūtravargāmlavargaiśca dvisaptāhaṃ vibhāvayet /
RRĀ, V.kh., 13, 100.1 anena kāṃjikenaiva śatavāraṃ vibhāvayet /
RRĀ, V.kh., 14, 4.1 catuḥṣaṣṭyaṃśakaṃ pūrvaṃ dvaṃdvaṃ sattvaṃ vibhāvitam /
Rasendracintāmaṇi
RCint, 3, 75.1 gomūtrairgandhakaṃ gharme śatavāraṃ vibhāvayet /
RCint, 3, 75.2 śigrumūladravais tadvaddagdhaṃ śaṅkhaṃ vibhāvayet //
RCint, 7, 112.2 amlavargayutenādau dine gharme vibhāvayet //
RCint, 7, 121.2 vibhāvitaṃ ca śuddhaṃ syādrasabandhakaraṃ param //
Rasendracūḍāmaṇi
RCūM, 12, 30.1 vajraṃ matkuṇarakteṇa caturvāraṃ vibhāvitam /
RCūM, 16, 32.1 kṣāraiścaturbhir lavaṇaiśca ṣaḍbhir dravāmlamiśrair daśadhā vibhāvitaiḥ /
Rasendrasārasaṃgraha
RSS, 1, 218.2 amlavargasya toyena dinaṃ gharme vibhāvayet //
RSS, 1, 228.1 meṣīdugdhena daradam amlavargair vibhāvitam /
RSS, 1, 239.2 ekarātrātsamuddhṛtya raudrayantre vibhāvayet //
Skandapurāṇa
SkPur, 25, 5.2 mā naḥ parāniveśāna yācanena vibhāvaya //
SkPur, 25, 33.2 japyeśvaraniketaśca japyeśvaravibhāvitaḥ //
Tantrāloka
TĀ, 4, 207.1 yathā puraḥsthe mukure nijaṃ vaktraṃ vibhāvayan /
TĀ, 5, 37.2 pañcāśadaraparyantaṃ cakraṃ yogī vibhāvayet //
TĀ, 5, 44.2 śūnyatāmātraviśrānternirānandaṃ vibhāvayet //
TĀ, 5, 45.1 prāṇodaye prameye tu parānandaṃ vibhāvayet /
TĀ, 5, 48.1 udānavahnau viśrānto mahānandaṃ vibhāvayet /
TĀ, 6, 196.1 saṃcaransarvatodikkaṃ daśadhaiva vibhāvyate /
TĀ, 6, 229.1 sthūlaikāśītipadajaparāmarśair vibhāvyate /
TĀ, 8, 381.2 mātuḥ sphūrjanmahājñānalīnatvānna vibhāvyate //
TĀ, 11, 11.2 bodhyatāmānayandevaḥ sphuṭameva vibhāvyate //
TĀ, 11, 77.1 tathā tathā camatkāratāratamyaṃ vibhāvyate /
TĀ, 26, 66.1 iti ślokatrayopāttamarthamantarvibhāvayan /
Ānandakanda
ĀK, 1, 4, 136.1 śigrukā meghanādaśca rasaireṣāṃ vibhāvayet /
ĀK, 1, 15, 507.1 cūrṇitaṃ kañcukīkandaṃ tatkṣīreṇa vibhāvitam /
ĀK, 1, 16, 80.2 kāntapātre loḍayitvā māsamekaṃ vibhāvayet //
ĀK, 1, 23, 565.1 giriyutasamam abhraṃ kāntabhṛṅgaṃ viḍaṅgaṃ rasasahitavibhāvyaṃ taṇḍulair bilvamajjaiḥ /
ĀK, 2, 1, 119.2 mūtravargāmlavargābhyāṃ dvisaptāhaṃ vibhāvayet //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 2.1, 4.0 malaṃ svakalpitaṃ svasmin bandhaḥ svecchāvibhāvitaḥ //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 84.2 tatsamaṃ maricaṃ cūrṇaṃ nāgavallyā vibhāvitam //
ŚdhSaṃh, 2, 12, 290.0 jaipālaṃ rahitaṃ tvagaṅkurarasajñābhirmale māhiṣe nikṣiptaṃ tryahamuṣṇatoyavimalaṃ khalve savāso'rditam liptaṃ nūtanakharpareṣu vigatasnehaṃ rajaḥsaṃnibhaṃ nimbūkāmbuvibhāvitaṃ ca bahuśaḥ śuddhaṃ guṇāḍhyaṃ bhavet //
Abhinavacintāmaṇi
ACint, 2, 22.1 gṛhadhūmasamāyuktam ātapena vibhāvayet /
Haribhaktivilāsa
HBhVil, 2, 111.2 sarvā vibhāvya cidrūpāḥ kumbhe saṃyojya pūjayet //
HBhVil, 5, 238.1 tasmin pīṭhe tam āsīnaṃ bhagavantaṃ vibhāvayan /
Rasārṇavakalpa
RAK, 1, 92.2 palāni daśa cūrṇasya bhūdhātryāpi vibhāvayet //
RAK, 1, 356.2 karṣamabhraṃ tu kṣīreṇa saptavāraṃ vibhāvayet //
Saddharmapuṇḍarīkasūtra
SDhPS, 18, 14.1 teṣāṃ teṣāṃ ca sattvānāṃ rutānyavabudhyate vibhāvayati vibhajati tena ca prākṛtena śrotrendriyeṇa //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 33, 24.2 kathyatāṃ kāraṇaṃ sarvaṃ śāstradṛṣṭyā vibhāvya ca //
Yogaratnākara
YRā, Dh., 384.2 liptaṃ nūtanakharpareṣu vigatasnehaṃ rajaḥsaṃnibhaṃ nimbūkāmbuvibhāvitaṃ ca bahuśaḥ śuddhaṃ guṇāḍhyaṃ bhavet //