Occurrences

Mahābhārata

Mahābhārata
MBh, 3, 170, 54.2 tvayā vimathitaṃ vīra svavīryāstratapobalāt //
MBh, 6, 76, 18.2 vimathyato devamahāsuraughair yathārṇavasyādiyuge tadānīm //
MBh, 6, 92, 54.1 gadāvimathitair gātrair musalair bhinnamastakāḥ /
MBh, 7, 35, 40.2 tathā vimathitaṃ tena tryaṅgaṃ tava balaṃ mahat /
MBh, 7, 40, 18.2 akṣair vimathitaiścakrair bhagnaiśca bahudhā rathaiḥ /
MBh, 7, 43, 16.2 akṣair vimathitaiścakrair bhagnaiśca bahudhā yugaiḥ //
MBh, 7, 65, 28.2 cakrair vimathitair akṣair bhagnaiśca bahudhā yugaiḥ //
MBh, 7, 88, 9.1 rathair vimathitākṣaiśca bhagnanīḍaiśca māriṣa /
MBh, 7, 88, 9.2 cakrair vimathitaiśchinnair dhvajaiśca vinipātitaiḥ //
MBh, 7, 97, 21.1 tatra cakrair vimathitair bhagnaiśca paramāyudhaiḥ /
MBh, 8, 14, 36.1 gadāvimathitair gātrair musalair bhinnamastakān /
MBh, 9, 17, 15.1 cakrair vimathitaiḥ kecit kecicchinnair mahādhvajaiḥ /
MBh, 11, 11, 18.2 bhaṅktvā vimathitoraskaḥ susrāva rudhiraṃ mukhāt //
MBh, 12, 8, 10.1 yadīmāni havīṃṣīha vimathiṣyantyasādhavaḥ /
MBh, 12, 68, 12.1 vimathyātikrameraṃśca viṣahyāpi parasparam /
MBh, 12, 195, 13.1 tānyeva kāṣṭhāni yathā vimathya dhūmaṃ ca paśyejjvalanaṃ ca yogāt /
MBh, 12, 318, 29.2 vyādhibhiśca vimathyante vyālaiḥ kṣudramṛgā iva //