Occurrences

Aitareyabrāhmaṇa
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Maitrāyaṇīsaṃhitā
Śatapathabrāhmaṇa
Ṛgvedakhilāni
Mahābhārata
Rāmāyaṇa
Saṅghabhedavastu
Suśrutasaṃhitā
Bhāgavatapurāṇa

Aitareyabrāhmaṇa
AB, 1, 10, 2.0 tāsu padam asti svasti rāye maruto dadhātaneti maruto ha vai devaviśo 'ntarikṣabhājanās tebhyo ha yo 'nivedya svargaṃ lokam etīśvarā hainaṃ ni vā roddhor vi vā mathitoḥ sa yad āha svasti rāye maruto dadhātaneti tam marudbhyo devaviḍbhyo yajamānaṃ nivedayati na ha vā enam maruto devaviśaḥ svargaṃ lokaṃ yantaṃ nirundhate na vimathnate //
AB, 1, 18, 1.0 yajño vai devebhya udakrāman na vo 'ham annam bhaviṣyāmīti neti devā abruvann annam eva no bhaviṣyasīti taṃ devā vimethire sa haibhyo vihṛto na prababhūva te hocur devā na vai na itthaṃ vihṛto 'lam bhaviṣyati hantemaṃ yajñaṃ saṃbharāmeti tatheti taṃ saṃjabhruḥ //
AB, 7, 1, 5.0 atha ye 'to 'nyathā tad yathā selagā vā pāpakṛto vā paśuṃ vimathnīraṃs tādṛk tat //
Bhāradvājaśrautasūtra
BhārŚS, 7, 18, 6.1 yadi paśuṃ vimathnīrann evam evābhimantrayet //
Bṛhadāraṇyakopaniṣad
BĀU, 3, 9, 25.3 yaddhyetad anyatrāsmat syācchvāno vainad adyur vayāṃsi vainad vimathnīran iti //
Gopathabrāhmaṇa
GB, 1, 3, 18, 38.0 atha yad ato 'nyathāśīliko vā pāpakṛto vā hutādo vānyajanā vā vimathnīrann evam evaiṣāṃ paśur vimathito bhavaty asvargyaḥ //
GB, 1, 3, 18, 38.0 atha yad ato 'nyathāśīliko vā pāpakṛto vā hutādo vānyajanā vā vimathnīrann evam evaiṣāṃ paśur vimathito bhavaty asvargyaḥ //
GB, 2, 2, 6, 3.0 taṃ devā vimethire //
Jaiminīyabrāhmaṇa
JB, 3, 346, 14.0 tad abhisaṃpadya vyamathnata //
Maitrāyaṇīsaṃhitā
MS, 1, 10, 10, 7.0 tasya maruto havyaṃ vyamathnata //
Śatapathabrāhmaṇa
ŚBM, 3, 8, 3, 36.2 etarhi saṃmarśanasya kālo 'tha yatpurā saṃmṛśati ya ima upatiṣṭhante te vimathiṣyanta iti śaṅkamāno yady u vimāthān na śaṅketātraiva saṃmṛśet //
Ṛgvedakhilāni
ṚVKh, 4, 5, 40.1 kuvīrān te sukhaṃ rudraṃ nandīmānaṃ vimatha ha /
Mahābhārata
MBh, 3, 170, 54.2 tvayā vimathitaṃ vīra svavīryāstratapobalāt //
MBh, 6, 76, 18.2 vimathyato devamahāsuraughair yathārṇavasyādiyuge tadānīm //
MBh, 6, 92, 54.1 gadāvimathitair gātrair musalair bhinnamastakāḥ /
MBh, 7, 35, 40.2 tathā vimathitaṃ tena tryaṅgaṃ tava balaṃ mahat /
MBh, 7, 40, 18.2 akṣair vimathitaiścakrair bhagnaiśca bahudhā rathaiḥ /
MBh, 7, 43, 16.2 akṣair vimathitaiścakrair bhagnaiśca bahudhā yugaiḥ //
MBh, 7, 65, 28.2 cakrair vimathitair akṣair bhagnaiśca bahudhā yugaiḥ //
MBh, 7, 88, 9.1 rathair vimathitākṣaiśca bhagnanīḍaiśca māriṣa /
MBh, 7, 88, 9.2 cakrair vimathitaiśchinnair dhvajaiśca vinipātitaiḥ //
MBh, 7, 97, 21.1 tatra cakrair vimathitair bhagnaiśca paramāyudhaiḥ /
MBh, 8, 14, 36.1 gadāvimathitair gātrair musalair bhinnamastakān /
MBh, 9, 17, 15.1 cakrair vimathitaiḥ kecit kecicchinnair mahādhvajaiḥ /
MBh, 11, 11, 18.2 bhaṅktvā vimathitoraskaḥ susrāva rudhiraṃ mukhāt //
MBh, 12, 8, 10.1 yadīmāni havīṃṣīha vimathiṣyantyasādhavaḥ /
MBh, 12, 68, 12.1 vimathyātikrameraṃśca viṣahyāpi parasparam /
MBh, 12, 195, 13.1 tānyeva kāṣṭhāni yathā vimathya dhūmaṃ ca paśyejjvalanaṃ ca yogāt /
MBh, 12, 318, 29.2 vyādhibhiśca vimathyante vyālaiḥ kṣudramṛgā iva //
Rāmāyaṇa
Rām, Ki, 6, 23.1 mama dayitatamā hṛtā vanād rajanicareṇa vimathya yena sā /
Rām, Yu, 42, 12.1 dhvajair vimathitair bhagnaiḥ kharaiśca vinipātitaiḥ /
Rām, Yu, 81, 31.1 te hatāśvā hatarathāḥ śrāntā vimathitadhvajāḥ /
Saṅghabhedavastu
SBhedaV, 1, 203.3 śakraiko vijayati naikadānavendrān sūryaiko vimathati naikam andhakāram //
Suśrutasaṃhitā
Su, Utt., 21, 37.1 bimbīkvāthe vimathyoṣṇaṃ śītībhūtaṃ taduddhṛtam /
Bhāgavatapurāṇa
BhāgPur, 1, 11, 37.2 saṃmuhya cāpam ajahāt pramadottamāstā yasyendriyaṃ vimathituṃ kuhakairna śekuḥ //
BhāgPur, 11, 6, 18.2 patnyas tu ṣoḍaśasahasram anaṅgabāṇair yasyendriyaṃ vimathituṃ karaṇair na vibhvyaḥ //